पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४२१ द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥ दुःखाद्भवणंप्रतिशोचनपूर्वकं विलपन्तं विभीषणंप्रति रामेणसमश्वसनपूर्वकं रावणस्यौर्वदैहिककरणाभ्यनुज्ञानम् ॥ १ भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् । शोकवेगपरीतात्मा विललाप विभीषणः ॥ १ ॥ वीर विक्रान्तविख्यात विनीत नयकोविद । महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ॥ २ ॥ विक्षिप्य दीघ निश्चेष्ट भुजावङ्गदभूषितौ । मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥ ३ ॥ तदिदं वीर संप्राप्तं मैया पूर्व समीरितम् । काममोहपरीतस्य पैत्ते न रुचितं वचः । यन्न दर्पप्रहरतो वा नेन्द्रजिनपरे जनाः न कुम्भकणतिरथो नातिकायो नरान्तकः । न खयं दैवममन्येथास्तस्योदकोंऽयमागतः ॥ ५ ॥ गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः गतः सवस्य संक्षेपः पुंस्तावानां गतिर्गता ॥ ६ ॥ अथ भ्रातृवधदर्शनेन हठात्प्रवृत्तं प्रकृतिसंबन्धकृतं | श्लोक एकान्वयः ।। यत्पापकर्म प्रहस्तो दर्पात् नाम शोकं सोदुमशक्नुवन्विभीषणो विलपति-भ्रातरमि - |न्यतेति विपरिणामेनानुषज्यते । एवं सर्वत्र योजनी । त्यादि । शयानं शयानमिव स्थितं । शोकवेगपरी | यं । अतिरथ इत्यतिकायविशेषणं । अमन्येथाः अम तामा शोकवेगेन परीतमनस्कः। वेगशब्देन हठकृतः न्यथाः एवमार्च तृणीकृतवानसीत्यर्थः तस्य शोक इति द्योत्यते ।। १ ॥ विनीत विद्यासुशिक्षित । सीताहरणरूपस्य उदर्कः फलमागतं ॥ ५ ॥ सुनी विक्षिप्येत्यस्य श्लोकस्य पूर्वश्लोकेनान्वयः । भुजावि- त्यनेनान्ययुद्धे द्विभुजस्थितिर्गम्यते । मुकुटेन उपल- | तानां नयानां । सेतुः मर्यादा । धर्मस्य विग्रहः क्षितइति शेषः । अपवृत्तेन पतनवेगादीषच्चलितेन | विरोधः । यद्वा अधर्मस्येति छेदः । विग्रहः देहः । ॥ २–३ ॥ मया पूर्वं समीरितं यद्वचः काममोह- यद्वा धर्मस्य विग्रहः देहः। एषोग्निहोत्री च महात परीतस्य ते न रुचितं नेष्टमासीत् । तदिदं वचः पाश्चेत्यादिना रावणस्य धार्मिकत्वकथनात् । सवस्य संप्राप्तं त्वयानुभूतमित्यर्थः ॥ ४॥ यदित्यादिसार्ध- बलस्य संक्षेपः संग्रहः। प्रस्तावानां प्रकृष्टस्तुतीनां । निकुंभकुंभावुध्वंतुमकराक्षश्चतुर्दिनैः । फाल्गुनस्यद्वितीयायांकृष्णेशक्रजिताजितम् । तृतीयायास्तुसप्तम्यांहरयःपञ्चवासरात् । ओषध्यानयनव्यप्रास्तदासीदवहरकः । तत्रत्रयोदशीयावद्दिनैःषद्भिस्तुशक्रजित् । लक्ष्मणेनहतोयुद्धविन्नितोऽभिचरन्क्रमात् । चतुर्दश्यांदशग्रीवरणदीक्षाविधिक्रमात् । अमावास्यांययौवीरोयुद्धायदशकंधरः । चैत्रशुक्लप्रतिपदःपञ्चमीदिनपञ्चकैः । रावणस्यप्र- धानानांयुध्यतामभवत्क्षयः । चैत्रषष्ठयष्टमीयावन्महापाद्यादिमारणम् । चैत्रशुक्लनवम्यांतुसौमित्रेश्शक्तिभेदनम् । द्रोणाद्रिराञ्जनेयेन लक्ष्मणार्थमुपाहृतः । दशम्यामवहारोभूद्रात्रौयुद्धंतृरक्षसोः। एकादश्यांतुरामाथुरथोमातलिसारथिः । अष्टादशदिनैरामोद्वैरथेरावणं वधीत् । द्वादश्याःशुक्लपक्षस्ययावत्कृष्णचतुर्दशीम् । माघशुक्लद्वितीयायाथैत्रकृष्णचतुर्दशीम् । अष्टाशोतिदिनंयुद्धेमध्येषञ्चदशाहकम्। युद्धावहारंसंग्रामन्निसप्तति दिनान्यभूत् । संस्कारोरावणादीनाममावास्यादिनेऽभवत् । वैशाखदि तिथौरामःसुवेलंपुनरागमत् । अभिषिक्तो द्वितीयायांलङ्काराज्येविभीषणः । सीताशुद्धिस्तृतीयायांदेवेभ्योवरलंभनम् । वैशाखस्यचतुथ्र्योतुरामःपुष्पकमास्थितः। पूर्णचतुर्दशवर्षपञ्चम्यांमधवस्यतु । भरद्वाजाश्रमंरामःससीतःपुनरागमत् । नन्दिग्रामेतुषघ्यांवैभरतेनसमागतः। सप्तम्यामभिषि तोसावयोध्यायांरघूत्तमः । जानकीरामसहितारावणस्यनिवेशने । मनुमासान्स्थितापक्षदशवासरसंयुते” इति । तत्तुसर्वांशेअनि श्वितप्रामाण्यं । कालिकापुराणादिविरोधात् । इदंकल्पान्तरविषयमितिनयुक्तं । तद्विरोधादेव । तस्मात्कियाविरोधेपुराणेऽपसंहा रएवन्याय्यः । शाखान्तरोक्ताङ्गोपसंहारवत् । यथाकुंभकर्णवधोत्ररामेणोक्तः भारतेलक्ष्मणेन । तादृशेविषये नतुकल्पभेदेनव्यव- स्था। जन्मविषयएवतुहरिवंशोतासेतिबोध्यम् ॥ ३४ ॥ इयेकादशोत्तरशततमःसरैः ॥ १११ ॥ ति७ सुहस्तानां वीराणां ॥ ६ ॥ [पा०] १ ङ. च. छ. झ. ध. ट. यन्मया पूर्वमीरितं. २ . झ. अ. ट. यत्तन्नरुचितंतव, ३ ङ. झ. ज. ट. बहुमन्येथाः च. छ. किंतुमन्येथाः, ग, ततुमन्येथाः, ४ ङ. झ. ट. सुहस्तानां