पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ स तस्य वाक्यैः करुणैर्महात्मा संबोधितः साधु विभीषणेन ॥ आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्वः ॥ ॥ २४ मरणान्तानि वैराणि निवृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ २५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥ त्रयोदशोत्तरशततमः सर्गः॥ ११३ ॥ ९ रावणान्तःपुराङ्गनाभीरणाङ्गणमेत्य तदङ्गपरिष्वङ्गणबहुधाविलापः ॥ १ ॥ रावणं निहतं श्रुत्वा राघवेण महात्मना । अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ १ ॥ वार्यमाणाः सुबहुशो वेणैन्त्यः क्षितिपांसुषु ॥ विमुक्तकेश्यो दुःखार्ता गावो वरसहता इव ॥ २ ॥ उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ॥ प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥ ३ ॥ रॉजपुत्रेतिवादिन्यो हा नाथेति च सर्वशः ॥ परिपेतुः कमन्धाझां महीं शोणितकर्दमाम् ॥ ४ ॥ ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः करेण्घ इव नर्दन्यो विनेद्वैर्हतयूथपाः ॥ ५ ॥ रेवाधिकारित्वादिति भावः । २३ । करुणैरित्यनेन | बदता प्रतिहतं । तत्करणस्येदनीमवसरः संजात दुःखातिशयादिदानीमेवमुक्तमिति द्योत्यते । वक्ष्यति । इति भावः । क्रियतामस्य संस्कारः । मत्कृतहितप्र- हि नाहमस्य संस्कारं करिष्यामीति । स्वर्गीयं स्वर्गाय तिषेधानहवस्था इदानीमस्य संजाता अतोयं न हितं । आधानं अन्येष्टिसंज्ञिकं कर्म ॥ २४ ॥ वैरा- । त्याज्यः। अतः परं यत्कर्तव्यं तत्कार्यमेव । ममाप्येष तिरेकात् संस्कारे मम दोष इति न शङ्कनीयमित्याह- यथा तव । अयं मच्चित्तानुकूलो जातः अतो मन्मि मरणेति । मरणानन्तरमपि वैरकरणं निष्प्रयोजन- त्रभूतो भवानपि तमनुवर्तितुमर्हति । अथवा एषः मित्याह-निघृतमिति । प्रयोजनं सीतालाभरूपं । तव यथा तथा ममापि । अस्य संस्कारस्तव यथा प्राप्तः अस्य सस्कार यायजूकोचितसंस्कारः । क्रियतां । तथा ममापीत्यर्थः । भवानस्य संस्कारं न करोति ममाप्येष यथा तव । तव यथा भ्राता तथा | चेदहमेव करोमि । बन्धुषु येन केनापि कर्तव्यं ममापि भ्राता । मद्तृभूतस्य तव भ्रातृत्वात् । | खल्विदं तदूरे तिष्ठ अहमेव करिष्यामीत्यर्थ इति ।।२५॥ । त्वमस्य दोषं दृष्ट्वा न करोषि चेदहमेव करिष्यामि ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे भ्रातृषु येनकेनापि कर्तव्यमिति भावः । अत्र श्लोके । रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वादशोत्तरश- न इति गायत्र्यक्षरं । अत्राचायों व्याचख्युः । मर- | ततमः सर्गः ॥ ११२ ॥ गान्तानि वैराणि षिजनस्थानभृशमैथिलीहरणम- प्राणभूतजटायुविध्वंसनप्रभृतिमद्वेषाचरणमितः परं । अथ रावणान्तःपुरस्त्रीविलापः-रावणमित्यादि कर्तुं न शक्नोति हीति भावः । निधृत्तं नः प्रयोजनं । श्लोकद्वयमेकान्वयं ।। वत्सहताः हतवत्साः । १-२॥ यदि वा रावणः स्वयमिति वदता मयास्य विषये | उत्तरेणेत्यादिश्लोकद्वयमेकान्वयं । शोणितैः कर्दमो किंचिच्छुभं कर्तव्यमिति मनसि कृतं । तदनेन | यस्यास्तां शोणितकर्दमां ।। ३-८४ ॥ हतयूथपा इति द्विधा भज्येयमध्येवं न नमेयं तु कस्यचित्इति । करेणुविशेषणं । अतएव नर्दन्यः करेण्व इव विने ती० तवयथा ममापितथा । ममापिन्नेहविषयइत्यर्थः । अतःसंस्क्रियतां शङ्कमाकुर्वितिभावः । स० निर्मुक्तं निष्पन्नं । तद्व- धस्यैवप्रयोजनरूपत्वात् । तथामम । तचममचसौभ्रात्रादितिभावः ॥ २५ ॥ इतिद्वादशोत्तरशततमःसर्गः ॥ ११२ ॥ ति० गावइति । अयमत्याप्तवियोगजशोकमात्रेदृष्टान्तः ॥ २ ॥ [ पा० ] १ च. सुसंधितः २ घने ज. झ. दृष्ट्र. ३ ड. ज . झ. ट. वेष्टन्त्योरणपांसुषु. ४ क.-ट. आर्यपुत्रेति. ५ ज. ट. नरेजुत