पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच । तेनाजघानोरसि कुम्भकर्ण शैलेन वजाशनिसन्निभेन ॥ ६०॥ तच्छैलशृङ्गं सहसा विशीर्णं भुजान्तरे तस्य तदा विशाले । ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि सुदा विनेदुः ॥ ६१ ॥ स शैलङ्गाभिहतशुकोप ननाद कोपाच्च विवृत्य वक्रम् ॥ व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हऍक्षपतेर्वधाय ॥ ६२॥ तत्कुम्भकर्णस्य धृजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम् ॥ क्षिप्रं समुत्पत्य निगृह्य दोर्यो बभञ्ज वेगेन सुतोऽनिलस्य ॥ ६३ ॥ कृतं भारसहस्रस्य शूलं कालायसं महत् ॥ बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥ ६४॥ शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी ॥ हृष्टा ननाद बहुशः सैवतश्चापि दुद्रुवे । [ बथैवाथ परित्रस्तो राक्षसो विमुखोऽभवत् ॥ ६५ ॥] सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः॥ मारुतिं ढूजायांचक्रुर्दष्टा शूलं तथागतम् ॥ ६६ ॥ स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महत्मा । उत्पाट्य लङ्कामलयात्स ढं जघान सुग्रीवमुपेत्य तेन ॥ ६७॥ स शैलशयङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः । तं प्रेक्ष्य भूमौ पतितं विसंज्ञ नेदुः ॐहृष्टास्त्वथ यातुधानाः ॥ ६८ ॥ तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णं युधि वानरेन्द्रम् । जहार सुग्रीवमभिप्रगृह्य यथाऽनिलो मेधैमतिप्रचण्डः ॥ ६९ ॥ स तं महामेघनिकाशरूपमुत्पाट्य गच्छन्युधि कुम्भकर्णः । रराज मेरुप्रतिमानरूपो मेरुर्यथाभ्युच्छूितघोरसङ्गः ॥ ७० ॥ विवस्वतः सुग्रीव इत्यन्ये ॥ ५९ ॥ व्याविध्य तोल- |ङ्काद्वारे स्थित्वा युध्यतः कुम्भकर्णस्य प्रदेशान्तरस्थल- यित्वा ॥ ६०-६३ । भारसहस्रस्य भारसहस्त्रेण |ङ्कामलयश्रुङ्गोत्पाटनं कथमुपपद्यत इति चेत् तनु कृतं जानुन्यारोप्य बभजेत्यन्वयः ॥ ६४ ॥ सर्वतः । गुणप्रमाणशरीरत्वान्न दोषः । लङ्कामलयशब्देन सर्वस्मात्प्रदेशात् । दुद्रुवे आजगाम ॥ ६५-६६ ॥ | त्रिकूटं वोपचर्यते ।। ६७-६९॥ अभ्युच्छूितं उन्नतं । सुग्रीवमुपेत्य तेन शूद्रेण जघान । त्रिकूटशिखरस्थल- | स्वाकारसाहश्याय प्रथमं मेरुपादानं । द्वितीयं तु दितिचा । बलवान्यःशूलस्तमापतन्तं । बलवानङ्गदः ॥ ४८ ॥ स० जानु मा आरोप्य तत् आकृष्टः इतिच्छेदः । तत् श्लं। जानु आरोप्य जानुनिनिधाय । तत् सुग्रीवोपरिपतनं मा इतिबभञ्ज । प्लवङ्गमोहनुमान् आकृष्टः अतिहृष्टः । बहुपुराणादिष्वियं कथा सुग्रीवग्रहणानन्तरं कक्ष्यानिक्षिप्तकपिपतिर्यदालङ्कानिलयाप्तस्त्रीपुंसजनैस्तुहिनसलिलमाल्यै:सेचितः तस्मान्मोचितःसुग्रीव करोत्कृत्तहीतघोणाकर्णउत्पपात तदामक्षिकोपमः पाक्षिकनीतिंलौकिकीमनुसृत्यानुसृत्यचतंगतोहनुमांस्तदातन्मुक्तंसुग्रीवाशय-! परिहारंशलंबभीतिभ्रूयते । अत्रव्ययस्यकथनंलेखकप्रमादतः । टोकावैतेऽनन्तरंपठनीयाइतिवा “ “ कुर्युःकच्चिचव्यत्यासं इतिकविकृतएवायंहनुमत्पराक्रमक्रमवर्णनपरायत्तचित्ततयाव्ययासइतिवाज्ञेयम् । ननुभारतेवनपर्वणि < हृवाकणष्ठनासिकं ” इत्युक्तेरत्रकर्णनासिकोक्तिःकथमिति चेन्न । नासिकोत्कर्तनकालएवौष्टद्वयस्यतयासहगमनंज्ञातृसुशकमित्यत्रानुक्तिः स्पष्टप्रतिपत्त्य । [ पा० ] १ झ. भुजप्रणुनं. २ क. ङ. च. छ. झ. ज. ट, जानुमारोप्यतदाह्टुभप्लवङ्गमः . ३ ज. सर्वतश्वमहाखनं. ४ इदमर्घ ङ. झ. ट. पाठेघदृश्यते. ५ ख. ग. प्रहृष्टवदनास्तदा. ६ ख, च, छ, ज, पूजयामासुः७ ख-ट. प्रहृष्टायुधि। ८ घ-छ. झ. ग. ह. समभ्युपेत्य. ९ ङ. च. छ, झ अ ट. मेघमिव १;