पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २६७ ततस्ते वध्यमानास्तु हैतयूथा विनायकाः ॥ वानरा भयसंविग्ना विनेद्भर्विखरं भृशम् ॥ ४१ ॥ अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ॥ राघवं शरणं जग्मुर्यथिताः खिन्नचेतसः ॥ ४२ ॥ प्रभग्नान्वानरान्दृष्ट्वा बृद्धहस्तसुतात्मजः ॥ अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ ४३ ॥ शैलढं महद्भद्य विनदंश्च मुहुर्मुहुः ॥ त्रासयन्राक्षसान्सर्वान्कुम्भकर्णपदानुगान् । चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । ४५ ॥ स तेनाभिंहतोत्यर्थं गिरिद्रेण मूर्धनि ।। कुम्भकर्णः प्रजज्वाल कोपेन महता तदा॥ ४६ ॥ सोभ्यधावत वेगेन वालिपुत्रमंमर्षणः ॥ कुम्भकणों महानादस्त्रासयन्सर्ववानरान् । शूलं ससर्ज वै रोषादङ्गदे स महाबलः ॥ ४७ ॥ तमापतन्तं बुद्मा तु युद्धमार्गविशारदः॥ लाघवान्मोचयामास बलवान्वानरर्षभः ॥ ४८ ॥ उत्पत्य चैनं सहसा तलेनोरस्यताडयत् । स तेनाभिहतः कोपात्प्रमुमोहाचलोपमः ॥ ४९ ॥ स लब्धृसंज्ञो बलवान्मुष्टिमावर्य राक्षसः। । अपहासेन चिक्षेप विसंज्ञः स पपात ह ॥ ५० ॥ तसिन्प्लवगशार्दूले विसंज्ञ पतिते भुवि ॥ तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ ५१ ॥ तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् ॥ उत्पपात तदा वीरः सुग्रीवो वानराधिपः । पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः । अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ ५३ ॥ तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् । तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ॥ ५४ ॥ कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान् । कुम्भकर्ण स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ५५ ॥ पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् । भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ।। ५६॥ त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि । सहस्त्रैकनिपातं मे पर्वतस्यास्य राक्षस ॥ ५७ ॥ तद्वाक्यं हरिराजस्य सवधैर्यसमन्वितम् ॥ श्रुत्वा राक्षसशार्दूलः कुम्भकणोंऽब्रवीद्वचः ॥ ५८ ॥ प्रजापतेस्तु पौत्रस्त्वं तथैवज्ञरजःसुतः ॥ धृतपौरुषसंपन्नः कसाद्भर्जसि वानर । विनायकाः विगतनायकाः ॥ ४१-५३ । समुन्मुखः | पतनाद्वाली ग्रीवायां पतनात्सुग्रीवः । तं दृष्ट्वा प्रहस्य अभिमुखः ॥ ५४-५८ । प्रजापतेरिति । इदमत्रै | ब्रह्म अष्सरोरूपधारिणमृक्षरजसं यः थापूर्वरूपप्राप्तये तिह्यमनुसंधेयं । पुरा किल ब्रह्मणो नृम्भमाणस्य । कुमारौ गृहीत्वा अन्यस्मिन्वानररूपकारिणि सरसि वदनादृक्षरजा नाम वानरो जातः। स कदाचित्प निमज्जेत्यभ्यधात् । सोपि तथा कृत्वा कुमाराभ्यां येटन् ब्रह्मल लोकेष्सरोरूपकारिणि कस्मिश्चित्सरसि निमज्याप्सरोरूपमभजत् । तां दृष्ट्वा काममोहितान् | सह वानररूपमभजद्दक्षरजाः । तत्पुत्रौ वालिसुत्री- विन्द्रादित्यौ हस्तेन युगपदगृहीतां । तत्रान्तरे तयोः | वाविति । तदनेन प्रकारेण सुग्रीवः प्रजापतेः पौत्रः क्षुभितं रेतोऽपतत् । तत्र द्वौकुमारावभवतां । वाले क्षरजसः पुत्रश्च । काश्यपात्प्रजापतेर्विवस्वान् खागतशोणितः कुंभकर्णप्रमुखतएवागतंशोणितंयस्यसः । एतेनाप्रतिष्ठाप्रतिमतासूच्यते ॥ २८ ॥ स० वानराभयसंविग्नाइति पदमेकं । वानराणांसंघोवानरं । तस्ययदभयं भयाभावः क्षेमइतियावत् । तदर्थसंविग्नाः। कोवाकथंवारक्षतीतिचिन्ताता- न्ताः । नराभयेति वेतिपदं । हेनराभय मनुष्यमध्येऽभय रामेति हतयूथावाविनेदुरितिवा ॥ ४१ ॥ स० वब्रहस्तात्मजा । त्मजः इन्द्रपुत्रवालिपुत्रोङ्गदः ॥ ४३ ॥ ति० तदा पतन्तं । पुंस्त्वमार्षे । स० तमापतन्तंशलं दुष्टवधार्थप्रयुक्तकीलवाञ्छूलस्तं । लोदुष्टवधार्थायीलवान् ” इतिविश्वः । भूस्वमतःसंभवि। लाघवादापतन्तमात्मानंतत्तस्माच्छूलात्मोचयामासमुक्तमकरो- [ पा० ] १ ङ, झ ज• ट• हतयूथाभप्लवङ्गमाः २ ड झ. ट. विनेदुर्विकृतैःस्खरैः ३ झ. -ठ. वज़हस्तात्मजात्मजः ४ क. च. झ. हतोमूर्त्तिशैलेनेन्द्ररिपुस्तदा. ५ क. ख. घ.-ट. ममर्षणं ६ क घट• लब्धसंज्ञोतिबलमुधुिसंय ७ च. छ, झ, ठ, विवृतसर्वाङ्गः ८ घ त्यज्ग्रतांवानरानीकं ६