पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २५१ अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।। बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ।। ३२ ॥ सदृशं यत्तु कालेऽसिन्कर्तु स्निग्धेन बन्धुना ॥ शशूणां कदनं पश्य क्रियमाणं मया रणे ॥ ३३ ॥ अद्य पश्य महाबाहो मया समरमूर्धनि ।। हते रामे सह भ्रात्रा द्रवन्तीं पैरवाहिनीम् ॥ ३४ ॥ अद्य रामस्य तदृष्ट्वा मयाऽऽनीतं रणाच्छिरः ॥ सुखी भव महाबाहो सीता भवतु दुखिता ॥३५॥ अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् । लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥ ३६ ॥ अद्य शोकपरीतानां खबन्धुर्बधंकारणात् । शत्रोर्युधि विनाशेन करोम्यास्त्रप्रमार्जनम् ॥ अद्य पर्वतसंकाशं ससूर्यमिव तोयदम् । विकीर्ण पश्य समरे सुग्रीवं पहुंचगोत्तमम् ॥ ३८ ॥ कथं त्वं राक्षसैरेभिर्मया च पॅरिरक्षितः॥ जिघांसुभिर्दाशरथिं वैध्यसे त्वमिहानघ ॥ ३९ ॥ अथ पूर्वे हते तेन मयि त्वां हन्ति राघवः । नाहमात्मनि संतापं गच्छेयं राक्षसाधिप ॥ ४० ॥

यकृते यस्य रामस्य कृते । अर्थान्तरं तु मयि जीवति | रामस्येति कर्तरि षष्ठी । रामकर्तृकं मन्निधनं ये निह- सति एतन्मनसि न कर्तव्यं । यद्यहं जीविष्यामि | तबान्धवाः ते राक्षसाः पश्यन्तु । “ न दुःखं पञ्च- तदा एवं न कर्तव्यं । अहमेव न जीविष्यामीत्यर्थः। मिःसह ” इति न्यायादिति भावः । उत्तरश्लोकेष्वेव- यत्कृते यस्य मम कृते । परितप्यसे अयं सुखेन | मेव योजना ।। ३६-३७ । ससूर्यमिव तोयमिति । जीवन् मत्कार्यं न करोतीति परितप्तोसि । तं मां | रुधिराक्ततया ससूर्यप्रकाशं मेघमिव स्थितमित्यर्थः रामेण नाशयिष्यामीति ॥ ३१ । तर्हि किमर्थमेवमु- ।। ३८। ससैन्यं दाशरथिं जिघांसुभिः एभिः राक्षसैः । क्तमित्यत्राह--अवश्यमित्यादि ।। बन्धुभावात् सामा- | मया च परिरक्षितस्त्वं कथं रामेण वध्यस इति न्यस्नेहात् विशेषतोभ्रातृस्नेहाच्च । सर्वावस्थं रोषहर्षा- योजना । अर्थान्तरं । जिघांसुभिः हननेच्छामात्र- दिसर्वावस्थावस्थितमित्यर्थः । अवश्यं वाच्यं तं हितं | वह्निः। पराक्रमासमरैरित्यर्थः । कथं परिरक्षितः। मयाऽभिहितं ॥ ३२ । अस्मिन्काले आपत्काले। प्रत्युत वध्यस इति । अत्र विभीषणः क गत इति स्निग्धेन बन्धुना यत्कर्तृ सदृशं युक्तं । तादृशं कदनं कुम्भकर्णस्य प्रश्नः मया धिकृतो गत इति रावणस्यो- मया क्रियमाणं पश्य । अत्र शत्रुकर्तृकं कदनमित्य | तरं च कश्चित् कोशे दृश्यते तत्पूर्वापरविरुद्धं ॥३९॥ र्थान्तरं ।। ३३ । अथेति । अर्थान्तरं । हे पर ज्येष्ठ, अत्र अथशब्दः प्रक्रमान्तरे । मयि हते सति हि मया सह समरमूर्धनि हते भग्ने सति रामे रामनि- | पश्चात्त्वां रामो हन्ति हनिष्यति । अहं च आत्मनि मित्तं । द्रवन्तीं आगच्छन्तीं वाहिनीं पश्येति।।३४॥ स्वस्मिन् । संतापं शत्रुपरिभवी । न कदाचिदपि अद्य रामस्येति । अर्थान्तरं । मया सह रामस्य रणा- | गच्छेयं । न केनचिद्धन्तुं शक्य इत्यर्थः । अतः कुतस्ते द्धेतोः। आनीतं दूरे क्षिप्तं । शिरः मच्छिरः। दृश् | भयमिति भावः । अर्थान्तरं । अहमात्मनि विषये संतापं सुखी भव । तदानीं मयि रोषत्यागादिति भावः।| न गच्छेयं न गच्छामि । “ व्यत्ययो बहुलं " इति सीता दुःखिता भवतु । सर्वलोकमातृत्वादितिभावः । लकारव्यत्ययः। मन्निधनं नानुशोचामीत्यर्थः । किं ॥ ३५ ॥ अद्य रामस्य पश्यन्त्विति । अर्थान्तरं । तु मयि हते सति । अथ राघवस्त्वां हन्ति हनिष्य: ति० सर्वावस्थां सुखदुःखादिसर्वावस्थांगतं प्राप्तं । वांप्रतीतिशेषः ।‘विष्णोरभक्तिकावस्थासर्वावस्थेतिगीयते ” इत्यन्ये ॥ ३२ ॥ ती० ‘‘अद्यपश्यमहाबाहोमयासमरमूर्धनि” इत्यारभ्यश्रीराममुद्दिश्यकुंभकर्णातपरुषवाक्यानांप्रातीतिकार्थस्पष्टः। वस्तुतस्तुयद्य पिकुंभकणरावणप्रीतयेपिवाश्रीरामनिष्टरभाषणेप्रीतयेपिवाप्रवृत्तः। तथापिकुंभकर्णवाणीप्रकारान्तरेणनिस्सरति । ‘अद्यपश्यमहाबा होमयेत्यादिना शत्रुणांकदनंपश्यक्रियमाणंमया'इत्युक्तंच्या तदयुक्तं । किंतुसीतादुःखसंपादकरामहननेनास्मदादीन्विशोकान्कुर्वि तिरायणशङ्कायांतनशक्यमितिव्यङ्गथोक्यापरिहरति-अद्यपश्येतिसार्धश्लोकचतुष्टयेन । व्यङ्गयोक्त्यर्थंएषुलोकेषुविद्यमानक्रियापदा [ पा० ] १ च. छ. अ. ट. सर्वावस्थासुतेमया. ङ, झ. सर्वावस्थांगतंमया. २ क. ग.-च. ज. -ट. हरिवाहिनीं. ३ ग. ङ, झ. वधशोचिनां. ४ ब. शोणितोक्षितं. ५ ङ, झ. परिसान्वितः ६ खघटव्यथसेवंसदाऽनघ. क. व्यथसेराक्षसेश्वर. ७ क. ख, ग, च. छ. ज. अद्यपूर्वे. ध. अद्यपूर्वेगतेतेन . ङ. झ. ज. ट. मांनिहत्यकलत्वांहिनिहनिष्यतिमिराघवः.