पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि ॥ किमेवं वाङ्मं कृत्वा कीले युक्तं विधीयताम् ॥२३॥ विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ॥ नाभिपन्नमिदानीं यद्यर्थास्तस्य पुनः कथाः ॥ २४ ॥ असिन्काले तु यद्युक्तं तदिदानीं विधीयताम् । गतं तु नानुशोचन्ति गतं तु गतमेव हि ।। २५॥ ममापनयजं दोषं चिक्रमेण समीकुरु । यदि खल्वस्ति मे स्नेहो विक्रमं वावगच्छसि । यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ॥ २६ ॥ स सुहृद्यो विपनर्थं दीनमैभ्यवपद्यते । स बन्धुयपनीतेषु साहाय्यायोपकल्पते ॥ २७ ॥ तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ॥ रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ॥ २८ ॥ अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ॥ कुंभकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् । [ `णु राजन्नवहितो मम वाक्यमरिंदम ॥ २९ ॥ अलं राक्षसराजेन्द्र संतापमुपपद्य ते ॥ रोषं च संपरित्यज्य स्खस्थो भवितुमर्हसि ॥ ३० ॥ नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव । तमहं नाशयिष्यामि यत्कृते परितप्यसे ॥ ३१ ॥ तद्ध्वं चक्रे । एनमभाषत चेत्यन्वयः ॥ २२ ॥ हे | नीत्युपन्यासस्त्वया कृत इति भावः । एतत् युद्धरूपं कुम्भकणे । त्वं मान्यः बहुमानाहेः। आचार्यः आच - | काये । ते हृदि कार्यतमं अवश्यकर्तव्यं । मतं इष्टं । रप्रवर्तकः गुरुरिव मां मान्यमाचार्यं गुरुं । अनुशा- अवश्यकर्तव्यत्वेन मन्यसे चेदित्यर्थः । तदा समीकुर्वि- ससि शिक्षसे । आर्षः शप् । वैपरीत्यमेवाचरसी- त्यन्वयः॥ २६॥। इदानीं साहाय्याकरणे तव बन्धुत्व त्यर्थः । एवं वचनं तवयुक्तमिति भावः । अफलं | मेव भज्येतेति सदृष्टान्तमाह--स इति । विपन्नार्थं चेदं वचनमित्याह--किमेवमिति । एवं उक्तप्रकारेण। विपन्नः शङ्कितापायः अर्थः प्रयोजनं यस्य तं । दीनं वाक्यूमं कृत्वा । प्रयासैकफलां वाचमुक्त्वेत्यर्थः । किं | मलिनमनस्कं पुरुषं । यः सुहृत् अभ्यवपद्यते अभितः फलं । किमपि प्रयोजनं नास्तीत्यर्थः । नीतिकालस्या- | प्राप्नोति । सदा सन्निधत्त इत्यर्थः । स एव सुहृत् । तीतत्वादिति भावः । काले नयमार्गातीतकाले । | यो बन्धुः अपनीतेषु विषमितनीतिषु पुरुषेषु । साहा यद्युक्तं पराक्रमरूपं । तत् विधीयतां क्रियतां ॥२३॥ | य्यायोपकल्पते साहाय्याय प्रभवति । स एव बन्धुः । पूर्वमनालोच्य कृतस्य निमित्तमाह-विभ्रमादिति । सर्वे वाक्यं सावधारणमिति न्यायात् ।। २७ । धीर विभ्रमात् अनीतौ नीतिबुद्ध्या । चित्तमोहात् ज्ञाना- | दारुणं यदि वा कार्यमित्युक्त्या धीरं सुहृदित्याद्युक्त्या नुदयात् । बलवीर्याश्रयेण । बलवीर्ययोराश्रयणेन । दारुणं निष्षुरं । रुष्टोयमिति विज्ञाय । ध्रुकुटिबन्ध गर्वेणेति यावत् । यत्कार्यं नाभिपन्नं न कृतं । तस्य पुनः | नेनानुमायेत्यर्थः ॥ २८ । उक्तमेवार्थं प्रपञ्चयन्नाह- कथाः पुनः पुनः कथनानि। इदानीं अतीतकाले। व्यथः | अतीवेति ! अतीव क्षुभितेन्द्रियमित्यनेन रुष्टपदं ॥ २४ । इदानीं सद्यः । गतंतु गतमेव । न तत्पु- | व्याख्यातं । परिसान्त्वयन्नित्यनेन श्लक्ष्णपदं ॥ । २९॥ नरायास्यतीति भावः ॥ २५ ॥ ममेत्यादिसार्धश्लोक | ते त्वया । संतापं । उपपद्य प्राप्य । अलं । संतापो एकान्वयः।। दोषं वैषम्यं । शत्रुभिराक्रमणमितियावत्। | न कर्तव्य इत्यर्थः । ‘‘ अलंखल्वोः प्रतिषेधयोः समीकुरु समतयाकुरु। वैषम्यसमता नाम वैषम्यनाश | प्राचां क्त्वा “ इति क्त्वाप्रत्ययः । स्वस्थो भव । एव । खलु वाक्यालङ्कारे। मे मयि यदि स्नेहोऽस्ति स्व- | स्वर्गस्थो भवेत्यर्थान्तरं ॥ ३० ॥। नैतन्मनसि कर्तव्यं कीयं विक्रमं यदि वा अवगच्छसि । स्वपराक्रममज्ञात्वैव | विभ्रमाच्चित्तमोहाद्धेत्युक्तं मनसि न कर्तव्यमित्यर्थः। तवनाशनिमित्तं विपरीतानिकृत्यानिकारयन्ति। केचित्सुमन्त्रिणः दुर्मन्त्रफलं तवनाशंपश्यन्तोबुधैः सर्वशंस्तवशत्रुभिःसहिताः स्खरक्षणंकुर्वन्तीतिशेषः ॥१७ति७ प्रियया मन्दोदर्यो । मेऽनुजीविभीषणः। समानार्थीचतयोर्वाक्येइतिमन्दोदरीवाक्यं नपृथ गुक्तं । स्खमतिसदृशमतिमान्मेऽनुजइत्युक्तं २५ स० धारदारुणे। धीरं अधुनापि। दारुणं वचनाकरणे—रं । एवंवचनं ब्रुवाणं रावणं । धीरदारुणमितिवचन विशेषणंवा । धीरेषुदारुणमितिवा। श्लक्ष्णं रावणमनसःश्लक्ष्णत्वेनभविष्यद्यथातथा उवाच ॥ २८ ॥ [ पा० ] १ ङ. झ. ट. यद्युक्तंतद्विधीयतां. २ डल झ. ट. विचिन्त्यतः ३ ङ. झ. ट. दुःखं. ४ ख. ङ. च. ज.-ट. मभ्युपपद्यते. ५ इदमर्घ ङ, झ. ट. पाठेषुदृश्यते