पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ६३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २४९ अशास्त्रविदुषां तेषां न कार्यमहितं वचः ॥ अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५ ॥ अहितं च हिताकारं धार्थाज्जल्पन्ति ये नराः॥ अवेक्ष्य मत्रघाह्यास्ते कर्तव्याः चैत्यदूषणाः विनाशयन्तो भर्तारं सहिताः शत्रुभिर्युधैः॥ विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥ १७ ॥ तान्भर्ता मित्रसंकाशानमित्रान्मत्रनिर्णये ॥ व्यवहारेण जानीयात्सचिवानुपसंहितान् ॥ १८ ॥ चपलस्येह कृत्यानि सहसाऽनुप्रधावतः॥ छिंद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः॥ १९॥ यो हि शत्रुमभिज्ञाय नात्मानमभिरक्षति । अवाप्नोति हि सोनर्थान्थानाच्च व्यवरोप्यते ॥ २० ॥ यदुक्तमिह ते ऍर्व क्रियतामनुजेन च ॥ तदेव नो हितं कार्यं यदिच्छसि च तत्कुरु ॥ २१ ॥ ततुं श्रुत्वा दशग्रीवः कुंभकर्णस्य भाषितम् । भृकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत ॥ २२ ॥ ज्ञाय गुरुमुखादश्रुत्वा । वेषेण पुरुषाः पशुबुद्धयः | प्रापितान् । मित्रसंकाशान् मित्रवद्भावयतः कार्य- आहरनिद्रादिमात्राभिज्ञाः । भ्रान्तेन राज्ञा । मन्त्रेषु । तोऽमित्रान्सचिवान् । व्यवहारेण व्यामिश्रभाषणेन । राजकार्यविचारेषु । अभ्यन्तरीकृताः मत्रयितृत्वेन | जानीयात् ॥ १८ ॥ स्वयमसमर्था विपरीतबुद्धयो वृताः सन्तः । प्रागल्भ्यात् ऊहापोहौ विना केवल | मत्रिणः किं करिष्यन्तीत्यत्राह--चपलस्येति । इह धाष्टयोत् । वक्तुमिच्छन्ति । नतु सम्यक् संगतं । प्रस्तुते कार्यं विषये । कृत्यानि उपसंहितमत्रिप्रेरि निश्चित्य वदन्तीत्यर्थः ॥ १४ ॥ अशास्त्रेति । शास्त्र | तानि कार्याणि । सहसा अचिरेण । अनुप्रधावतः नभिज्ञानां तेषां मत्रिणां । अहितं वचः अर्थशास्त्र- | दुर्मत्रिषु मत्रित्वमनुसरतः । चपलस्य झटिति कार्य नभिज्ञानां । अथापि विपुलां श्रियमिच्छतां राज्ञां न | प्रवर्तमानस्य राज्ञः । छिद्रं रन्छं। अन्ये शत्रवः । कायै । राजभिस्तदुक्तप्रकारो नानुष्ठेय इत्यर्थः ॥१५॥ क्षिप्रं प्रपद्यन्ते स्वीकुर्वन्ति । कथमिव। द्विजाः पक्षिणः । न केवलं तद्वचनाश्रवणं, मन्त्रेषु बहिष्कार्याश्च तथा “ दन्तविभ्राण्डजा द्विजाः ” इत्यमरः । क्रौञ्चस्य इत्याह—अहितमिति । वस्तुतः अहितं हिताकारं | स्कन्दशक्तिविदारितस्य क्रौञ्चख्यपर्वतस्य । खमिव हितमिवापाततः प्रतीयमानमर्थे । धाष्टद्युत् शास्त्र- | रन्ध्रमिव पण्डिताः शत्रवः उत्कोचप्रदानादिना वशी- ज्ञानं विना केवलप्रागल्भ्यात् । ये जपन्ति अक्रमेण | कुतैर्मब्रिभिः कुत्रचिच्चापलकायें राजानं प्रापय्य तदेव वन्ति । कृत्यदूषणाः कार्यदूषकास्ते । अवेक्ष्य पूर्व- | रन्ध्रमासाद्य अन्तः प्रविशन्तीतिभावः ॥ १९ ॥ एवं मेव परीक्ष्य । मत्रबाह्याः मत्रबहिर्भूताः कर्तव्याः कपटवृत्तेः शत्रोः स्वरूपापरिज्ञाने राजा विपद्यत ॥ १६ । न केवलमहितवचनं, विपरीतं च कुर्वन्ती- इत्याह-यो हीति । यो हि राजा । शत्रु वञ्चन त्याह-विनाशयन्त इत्यादि । मन्त्रिणः दुर्मत्रिणः । परं । अविज्ञाय मत्रव्यवहारादिना अविज्ञाय । बुधैः उपायनैः । शत्रुभिः सहिताः प्रेरिताः । विना- | आत्मानं च नाभिरक्षति दुर्मत्रिनिरासादिना नात्मानं शयन्तः विनाशार्थं । इह प्रयोजनविषये । विपरी- | प्रकृतौ स्थापयति । सोऽर्थानवाप्नोति । स्थानात् तानि विपरीतफलकानि कृत्यानि । भर्तारं कारयन्ति । राजासनात् । व्यवरोष्यते प्रच्याव्यते । इयता १७॥। दुर्मत्रित्वनिर्णयोपायमाह-तानिति । । उपसं- | ग्रन्थेन तव कामव्यसनात् कुमत्रिवचनाचेयमापदिति हितान् उपजापितान् । उत्कोचप्रदानादिना शत्रुभिर्मेदं दर्शितं ॥ २०-२१ । क्रुद्धः सन् भृकुटिं ऊध्र्वाकृ स० अधुनापिवर्जनीय नेवाह--विनाशयन्तइति । शताहेतौ । भर्तारं स्खस्वामिनं । बुधैः अविज्ञमन्त्रिकवज्ञानैः शत्रुभिः खराजविद्वेषिभिः । विपरीतानि राजमरणराज्यहरणादिकारणानिकृत्यानिकारयन्ति । तेमत्रिणो निन्दितमत्रिणः मत्रबायाःकर्तव्याइत्यन्वयः । ॐ भूमनिन्दाप्रशंसासु ” इत्युक्तेर्निन्दायामयमिनिः । ‘ केचित्सुमन्त्रिण’ इत्यादिनागोजि भट्टव्याख्यानं बुधमन्त्रिमुखशब्दयोजनाज्ञानदारिद्येणेतिीयं । तथास्खरक्षणंकुर्वन्तीतिशेषइति विशेषोपितन्मूलकएव । प्रकर णाननुकूलताचबालानामपिभासतइत्यनादरणीयंतदिति दिछ । ति० केचनदुर्मन्त्रिणः । भर्तारंखांनाशयतः । हेतौशता । [ पा०] १ ङ. झ. ट. अवश्यंमन्त्र. २ ङ. ज. कृत्यदूषकाः३ ङ. झ. ज. ट. क्षिप्रमन्ये. ४ घ. ङ. झ. ट. पूर्वप्रिययामेऽनुजेनच, च, पूर्वप्रिययाद्यनुजेनच. ज. पूर्वीक्रियतांमेऽनुजेनच. ५ ङ. च. झ. अ ट. हितंवाक्यं. क. ख. हितंराजन्. ६ ख. एतच्छुखान् वा, रा. २०९