पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३६१ अपूजयत्कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा ॥ हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य ॥ २८ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विनवतितमः सर्गः ॥९२ ॥ त्रिनवतितमः सर्गः ॥ ९३ ॥ लक्ष्मणकृतेन्द्रजिद्धश्रवणमुग्धेनरावणेनेन्द्र जितंप्रति शोचन पूर्वकं बहुधाविलापः ॥ १ ॥ तथामत्रिणःप्रति स्वप्रता पप्रशंसनेन रामादिवधप्रतिज्ञानम् ॥ २ ॥ तथा सीतावधप्रतिज्ञानेनाशोकवनिकांप्रतिजवादभिधावनम् ॥ ३ ॥ तदवलोक- नभीतयासीतया बहुधविलापः ॥ ४ ॥ अत्रान्तरे सुपार्जुनान्नासचिवेन युक्त्युपन्यासे नसान्दवनपूर्वकं सीतावधोद्यसाम्प्रति निवर्तनेन गृहंप्रतियापनम् ॥ ५ ॥ ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् । आचचक्षुरंभिज्ञाय दशग्रीवाय सैव्यथाः ॥ १ ॥ युद्धे हतो महाराज लक्ष्मणेन तवात्मजः । विभीषणसहायेन मिषतां नो महाद्युतिः ॥ २ ॥ शूरः शरेण संगम्य संयुगेष्वपराजितः । लक्ष्मणेन हतः शरः पैत्रस्तु विबुधेन्द्रजित् ॥ गतः स परमाँल्लोकाञ्शरैः संतोष्य लक्ष्मणम् ॥ ३ ॥ स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् । घोरमिन्द्रजितः सङ्ख्ये कश्मलं चविशन्महत् ॥ ४ ॥ उपलभ्य चिरात्संज्ञां राजा राक्षसपुङ्गवः॥ पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ॥ ५ ॥ हा राक्षसचमूमुख्य मम वत्स महारथ । जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥ ६ ॥ गुण आर्षः ॥ २७--२८ ।। इति श्रीगोविन्दराज | अथवा अभिज्ञायेति चतुर्थी । पूर्वमेव यज्ञविघ्नेन विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध | निश्चिततद्वधायेत्यर्थः । अवज्ञायेति पाठेपि चतुर्थपक्षे काण्डव्याख्याने द्विनवतितमः सर्गः ॥ ९२ ॥ अयमेवार्थः। पक्षान्तरे साक्षात्कारपर्यन्तदर्शनं प्राप्ये त्यर्थः ।। १ । मिषतां नः अस्मासु पश्यत्सु सत्स्वि अथ सीतावधोद्योगपर्यन्तो रावणस्य पुत्रशोका- |त्यर्थः । अनन्तरयोजनायामस्मासु जीववित्यर्थः । तिशय उच्यते-—ततः पौलस्यसचिवा इत्यादि । अनादरे षष्ठी ।। २ । शूर इत्यादिसार्धश्लोक एका पौलस्यसचिवाः रावणागारवर्तिनः सहायभूताः । न्वयः । क्रियाभेदाच्छ्रपदद्वर । विबुधेन्द्रजित् इन्द्रजितंहतं श्रुत्वा स्वयमभिज्ञाय साभिज्ञानं दृष्ट्वा । | देवेन्द्रजित् ॥ ३ ॥ दारुणं करुणं । घोरं तीक्ष्णं। सव्यथाःसन्तो रावणाय आचचक्षुः आचचक्षिरे । । कश्मलं मूच्र्छ। “मूच्छं तु कमलं मोहः’ इत्यमरः ति० सचिवाः अवशिष्टसुपद्यादिमन्त्रिणः । अवज्ञाय अवक्षिप्ता ज्ञा ज्ञानंयस्यतस्मै । पुत्रवधवृत्तान्तज्ञानरहितायेत्यर्थः । तीर्थस्तु अवज्ञाय अभिज्ञाय दृष्ट्वा पूर्वमुखापश्चाद्युद्धभूमिंगखाप्रत्यक्षीकृत्याचचक्षुरित्यर्थमह । स० जानाति यः स ज्ञः सनभवतीत्यवज्ञ एतद्वार्तानभिज्ञस्तस्मै । लक्ष्मणेनावज्ञयहतइत्युत्तरत्रान्वयवा । एतावतापिनसीताप्रदानप्रज्ञाततितमवज्ञाय तिरस्कृयेतिवा । शि० अवज्ञाय सर्वसत्पुरुषनादरकर्तुदशग्रीवाय ॥ १ ॥ ति० मिषतांनइति । योद्राक्षसैर्दर्शनाच्छत्रिन्यायेनबोध्यं । स० अत्यासैर्जुष्टत्खातैस्सहाव्रष्टुभिरपि मिषतांनइत्युक्तिःसंभवति ॥ २ ॥ स० हे विबुध इतउत्तरंकर्तव्यज्ञान । इन्द्रजित् विबुधैःसहित इन्द्रस्तंजयतीतिसतथावा। विबुधान्देवान् इन्हुँचजयतीतिनागोजिभट्टव्याख्यानंतु सर्वथापीन्द्रशब्दस्यपूर्वनिपातस्यावर्जनीयत्वा दुपेक्ष्यं । देवदेवेन्द्रोभयप्राधान्याखारस्याच्च । अस्मत्पक्षे ‘सहयुतेऽप्रधाने” इतिदेवाप्राधान्येन्द्रपारम्यलाभस्वारस्यात् ॥ ३ ॥ पा० ] १ ङ. च. झ अ. ट. चेन्द्रजितोवधं. २ ङ-ट. रवज्ञाय. ३ घ. राक्षसाःङ. झ. सवराः. ४ क, -च. ज. झ ट. पुत्रस्ते. ५ ख. ग. ङ. झ संतर्र. ६ ख. ड. झ. ट. प्राविशन्महत् • रा. मे १३