पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ४३० हा पश्चिम मे संप्राप्ता दशा वैधव्यकारिणी ॥ या मयाऽऽसीन संबुद्धा कदाचिदपि मन्दया॥३९॥ पिता दानवराजो मे भर्ता मे राक्षसेश्वरः । पुत्रो मे शक्रनिर्जेता इत्येवं गर्विता भृशम् ॥ ४० ॥ दृप्तरिमर्दनाः शूराः प्रख्यातबलपौरुषाः॥ अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्डढा ॥ ४१ ॥ तेषामेवंप्रभावानां युष्माकं राक्षसर्षभ ॥ कथं भयमसंबुद्वं मानुषादिदमागतम् ॥ ४२ ॥ स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् । केयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥ ४३ ॥ कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु ॥ [ विनीतं गुरुपूजासु शान्तं शङ्करपूजने ।] भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥ ४४ ॥ तदेवाद्य शरीरं ते तीक्ष्णैर्मुकैः शरैश्चितम् । पुनदुर्लभसंस्पर्श परिष्वक्तुं न शक्यते ॥ ४५ ॥ श्वाविधः शैलचैर्यद्वद्धायैर्लग्नैर्निरन्तरम् ॥ खर्पितैर्मर्मसु भृशं संछिन्ननायुबन्धनम् ॥ क्षितौ निपतितं राजञ्श्यावं रुधिरसवि ॥ ४६ ॥ वजप्रहाराभिहतो विकीर्ण इव पर्वतः ॥ ४७ ॥ हा खप्तः सत्यमेवेदं त्वं रामेण कथं हतः । त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः॥४८॥ त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ॥ जेतारं लोकपालानां क्षेप्तरं शंकरस्य च ॥ ४९ ॥ सानां निगृहीतारमाविष्कृतपराक्रमम् । लोकक्षोभयितारं च नाँदैभूतविराविणम् ॥ ५०॥ विशेषः ॥ ३५-३८ ॥ मे वैधव्यकारिणी ते पश्चि- |न्ति विहाय रुधिरकृतकान्त्यन्तरमित्यर्थः ।४३-४६ मावस्था सृतिः संप्राप्ता ॥ ३९॥ अस्थिरस्य देहस्य | वजेत्यर्घ ॥ असीति शेषः ॥ ४७ ॥ इदं ते मरणं विनाशः कुतो न संवृद्ध इत्यत्राह-पितेति । दान- | स्वनः खम्नानुभवविषयः । सत्यमेव नात्र संशयः । वराजः मयः ॥ ४०--४१ ॥ तेषामिति । तेषु | तत्र हेतुमाह-त्वमिति । तत्रापि हेतुमाह-त्वं युष्मास्वेवंप्रभावेष्वित्यर्थः । मयस्य मरणाभावेपि | मृत्योरिति ॥ ४८ ॥ त्रैलोक्येत्यादि हतप्रियेत्यन्तं इदानीमकार्यकरत्वादेवमुक्तं । असंबुद्धं पूर्वमचिन्तितं | श्लोकाष्टकमेकं वाक्यं । एवंभूतं भर्तारं दृष्ट्वा या इमं ॥ ४२ ॥ स्निग्धेत्यादि सार्धश्लोकचतुष्टयमेकान्वयं । देहं धारयामि साहं स्थिरास्मि वश्रसारमय्यस्मि । प्रांशुशैलः उन्नतशैलः । अङ्गदवैडूर्यं वैडूर्यमयाङ्गद- | कथमन्यथा न शीर्थेदिति भावः । महदिति त्रैलोक्य मिति केयूरान्नेदः । यच्छरीरं भाति आलिङ्गनयोग्य- | वसुविशेषणं । यद्वा त्रैलोक्योद्वेगदं महद्वसु महत् मभूत् । तदेव शरीरं दुर्दभसंस्पर्श सत् पुनः परिष्व- | यथा भवति तथा त्रैलोक्योद्वेगदमिति वा । उद्वेगो टुं न शक्यते । दुर्लभसंस्पर्शत्वमुपपादयति-श्च -भयसभ्रमः। शंकरस्य क्षेप्तारं कैलासचलनद्वारा । विधः इत्यादिना । श्वविधं शल्यमृगस्य शललैः स्वयूथाः स्वबन्धवः निवातकवचा नाम केचनासुराः। तल्लोमभिः यद्वत् यथा । कण्टकाकारश्वविलोमतुल्यैः तेषां संग्रहीतारं तैः सख्यकृतमित्यर्थः । स्खजनस्य रिति शरविशेषणं । मर्मसु स्वर्पितैः क्षितैः । तत्रैव स्वाश्रितजनस्य धर्मव्यवस्था आचारव्यवस्था । यज्ञ- मर्मसु निरन्तरं ळनैरिति योजना । श्यावं कपिशव एँ।“ श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्। कर्मभेत्तृत्वकथनेनातीव स्खतत्रत्वमुक्तं । कन्यानामि श्यावः स्यात्कपिशः ” इत्युभयत्राप्यमरः। स्नायवः | ति । स्त्रीमात्रमुच्यते । स्खजनस्य नेतारमिति । पूर्व धमन्यः । रुधिरसच्छवि रुधिरतुल्यकान्ति । स्वका- | त्रानिष्टनिवर्तकत्वमुक्तं । अत्रेष्टप्रापकत्वं । भीमकर्मणां रखण्डे ‘ सगतासुर्महादैत्यःपपातचममारच ” इत्यादि ॥ ३८ ॥ स० मुक्ताहारस्रगुज्ज्वलं मुक्तानांहारा । स्रजः इतरामणि मय्यः । ताभिरुज्ज्वलं । यद्वा मुकानीहारः परस्परंसंघर्षीयुद्धमिव । स यासांताःस्रजोमुक्तामालाः । तदुज्ज्वलं। ‘हारोमुकाव [ पा० ] १ ङ. च. छ. झ. द. वैधव्यदायिनी. २ क.ट, इयहं . ३ ख. च. छ, अ. नीलसदृशं. ज. ट. नीलसंकाशं. ४ इदमथं क ख, च, छ, ज. पाठेघदृश्यते ५ ड. च. छ. झ. ज. शललैर्मुकंकमैर्बाणैः६ ख• श्यामंशरीरंरुधिरच्छवि ७ ड. |