पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४३१ ओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ ॥ खर्थभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥ ५१॥ हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः । निवातकवचानां च संग्रहीतारमीश्वरम् ॥ ५२ ॥ नैकयज्ञविलोप्तरं त्रातारं स्खजनस्य च ॥ धर्मव्यवस्थाभेत्तारं मायास्स्रष्टारमाहवे ॥ ५३ ॥ देवासुरकन्यानामाहतीरं ततस्तत? ॥ तैथुस्त्रीशोकदातारं नेतैरं स्खजनस्य च ॥ ५४॥ लङ्काद्वीपस्य गोप्तारं कैतीरं भीमकर्मणाम् । अस्माकं कामभोगानां दातारं रथिनांवरम् ॥ ५५॥ एवंप्रभावं भतरं दृष्ट्वा रामेण पातितम् ॥ थुिराऽस्मि या देहमिमं धारयामि हतप्रिया ॥ ५६ ॥ शयनेषु महार्हषु शयित्वा राक्षसेश्वर ॥ इह कस्रप्रसुप्तोसि धरण्यां रेणैपाटलः ॥ ५७ ॥ यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि । तदास्म्यभिहता तीव्रमद्य त्वसिन्निपातिता ॥ ५८ ॥ नैवं बन्धुजनैहींना हीना नाथेन तु वया । विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः ॥५९॥ प्रपन्नो दीर्घमध्वानं राजनद्यासि दुर्गमम् ॥ नय मामपि दुःखार्ता नैं जीविष्ये त्वया विना ॥६०॥ कस्मात्त्वं मां विहायेह कृपणां गन्तुमिच्छसि । दीनां विलपितैर्मन्दां किंवा मां नाभिभाषसे ॥६१॥ दृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम् । निर्गतां नगरद्वारात्पयामेवागतां प्रभो ॥ ६२ ॥ पश्येष्टदार दारांस्ते भ्रष्टलज्जावर्जुण्ठितान् । बहिर्निष्पतितान्सर्वान्कथं दृष्ट्वा न कुप्यसि ॥ ६३ ॥ अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः ॥ न चैनमाश्वासयसे किं वा न बहुमन्यसे ।। ६४ ॥ यास्त्वया विधवा राजन्कृता नैकाः कुलस्त्रियः । पतिव्रता धर्मपरा गुरुशुश्रूषणे रताः ॥ ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥ ६५ ॥ त्वया विप्रकृताभिर्यत्तदा शतं तदागतम् ॥ ६६ ॥ प्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप । पतिव्रतानां नाकमापतन्त्यश्रूणि भूतले ॥ ६७ ॥ कथं च नाम ते राजेंटोकानाक्रम्य तेजसा ॥ नारीचौर्यमिदं शुद्धं कृतं शौण्डीर्यमानिना ॥ ६८ ॥ स्वशिरोहवनादीनां ॥ ४९-५७ ॥ शस्तः इतः। | इति छेदः॥६४॥ यास्त्वयेत्यादिसार्धश्लोक एकान्वयः । तद् अभिहता प्रहृता । अद्य अस्मिन् त्वद्धनने सति | परवश परवशत्वं। शत्रुवशत्वमिति यावत् ॥ ६५ ॥ तीव्र निपातिता। मारितेत्यर्थः ॥ ५८ ॥ बन्धुजनैः | त्वयेत्यर्थं । त्वया विप्रकृताभिः परिभूताभिः । हीनाहं न शोचिष्ये यदि त्वं स्थितः स्याः । किंतु | तदा भर्तृवधकाले यच्छतं तत् आगतं फळ- त्वया हीना अत एव कामभोगैह्रना शोचिष्य इति | मासीदित्यर्थः ॥ ६६ ॥ पतिव्रतानामभूणि अकस्मा- योजना।। ५९॥ दीर्घमध्वानं वीरस्खणं ।। ६०॥ विल- | निहंतुकतया भूतले न पतन्ति । पतन्ति चेत् किंचि पितैः प्रलापैः । दीनां मन्दां अभाग्यां ॥६१॥ अनव- | कुर्वन्त्येव । इत्येवं प्रायशः प्रवादः जनवार्ता । त्वां कुण्ठितां अनावरणां । इहागतामित्यन्वयः ॥ ६२ ॥ | प्रत्येव सत्यः यथाथ जातः । पतिव्रतानामास्रपात इष्टदारेति संबुद्धिः। भ्रष्टलवकुण्ठितान् हीनलज्जाव- | करणमनौवहमित्येवं जनवादः तथा कुर्वंति त्वयि कुण्ठितान् ॥६३॥ नाथो लालप्यत इति पाठे अनाथ | दृष्टफल आसीदित्यर्थः ॥ ६७ ॥ शौण्डीर्यमानिना रॉयुद्धे ’ इति विश्वः ॥ ४३ ॥ स० शस्तः विशस्तः । अभिहता अभिघातमात्रंप्राप्ता । अद्यतु निपातितास्मि । सतित्वयिमयि जायेततनयइत्याशासंभवादभिहतमात्रता इदानींतवनाशान्नाऽऽशाऽवकाशमासादयतीतिनिपातितेतिसंभवती मारणेइन्द्रजितः । तिभावः ५८ ॥ स० शाश्वतीःसमाः यावदायुः ॥ ५९ ॥ नविद्यतेयमोयस्याःस्रा । त्वयासहेतिशे स० नयमां तामषिमांनय षः । इतितान्त्रिकोर्थः ॥ ६० ॥ [ पा० ] १ घ. शक्रस्यशोक. २ ख. च. छ, नेतारंनिजसैनिकान् , ३ च. छ. हर्तारंबद्धवैरिणां. ४ ख, च, छ. अ. स्थिता -नवर्तिष्ये. ८ इ. झ. स्म्यहंदेहं. ५ ङ. श• अ. रेणुगुण्ठितः६ क~ट. साहं७ ख. घ--अ. ९ . झ. शुण्ठनान्