पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७५ ॥ श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । ३०७ ॥ पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ सुग्रीवनियोगेन वानरैरात्रौलङ्कादहनम् ॥ १ ॥ ततोरावणाज्ञयाकुंभकर्णात्मजाभ्यां—भनिकुंभाभ्यां यूपाक्षादिभिः सेन- याचसह वानरान्प्रतिरणायनिर्याणम् ॥ २ ॥ वानरराक्षससैन्ययोर्महायुद्धम् ॥ ३ ॥ ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः ॥ अथै विज्ञापयंश्चापि हनुमन्तमिदं वचः॥ १ ॥ यतो हतः कुम्भकर्णः कुमाराश्च निपूदिताः ॥ नेदानीमुपनिहरं रावणो दातुमर्हति ॥ २ ॥ ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः । लङ्कामभ्युत्पतन्वाशु गृथोल्काः प्लवगर्षभाः । [हयो हरिसंकाशाः क्षुद्धं रावणालयम् ॥ ३ ॥] ततोस्तंगत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥ ४ ॥ उपकाहस्तैर्हरिगणैः सर्वतः समभिद्रुताः॥ आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥ ५ ॥ गोपुराट्टप्रतोलीषु चर्यासु विविधासु च ॥ प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् । तेषां गृहसहस्राणि ददाह हुतभुक्तदा ॥ ६ ॥ प्रासादाः पर्वताकाराः पतन्ति धरणीतले ।। अगरुह्यते तत्र वरं च हरिचन्दनम् ॥ ७ ॥ मौक्तिका मणयः स्निग्धा वजं चापि प्रवालकम् ॥ क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् । एवं हनुमदानीतौषधिपर्वतगन्धमात्रेण समागत- | प्रकाशाभावोक्तिः । निशामुख इति रात्रेः प्रथमयाम प्राणेषु सर्वेषु विशल्येषु समुत्थितेषु सुग्रीवः स्वाति- | उच्यते । रौद्र इति विशेषणात् यामान्तत्वेन गाढा सन्धानजनितकोपातिरेकेण सद्यो निःशेषं लङ्कानिर्दे- | न्धकारत्वमुच्यते । हनुमांश्च महाद्भुतवेगशालितया हनं हनुमते नियमयति-तत इत्यादि । अर्थं मुहूर्तमात्रेण प्रस्थायौषधिपर्वतमानीयं तं पुनस्तत्र अर्थादनपेतं । प्रयोजननियतं वाक्यं विज्ञापयन् । | निक्षिप्यागतवानिति तस्य वेगातिशयश्च प्रतिपादितो रामायेति शेषः। ततो हनुमन्तमब्रवीदिति योजना । | भवति ॥ ४ ॥ आरक्षस्थाः गुल्मस्थाः नगररक्षिणो यद्वा अथै विज्ञापयन् विशेषेण ज्ञापयन् ॥ १ ॥ | वा । आरक्ष दुर्गरक्षणां स्थानं । तत्रस्था वा । इदानींलङ्कादाहोपदेशे निमित्तमाह--यत इति । उप | << त्रिष्वारक्षस्तु रक्षणे ’ इति रत्नमाला । विरूपाक्षाः निहरं उपनिष्क्रमणं । युद्धाय निर्गमनमिति यावत् । राक्षसाः ५ ॥ गोपुरं पुरद्वारं । अट्टन्ति हिंसन्ति हतपुत्रादित्वेनानुत्साहद्रावणो न निर्गमिष्यतीति | योधा एषु स्थित्वेत्यट्टः प्राकाराप्रस्थितगृहाणि । भावः । अत्र आग्रहेण प्रेतनिर्यापनरूढनिर्हरपदप्र- | < स्यादट्टः क्षौममस्त्रियां ’ इत्यमरः । प्रतोल्यः योगः । दातुं कर्तुमिति यावत् । धातूनामनेकार्थ- । वीथ्यः । चयः अवान्तरवीथ्यः । ते वानराः । त्वात् । उपनिर्हरशब्दः उपनिष्क्रम्य युद्धपरो वा ससृजुः क्षिप्तवन्तः । तेषां वानराणां संबन्धी हुतभु २ । लघवः वेगवन्तः उत्पतन्तु प्राकारमुत्प्लुत्य गित्यन्वयः ।। ६ दहनकार्यं प्रपञ्चयति-प्रसादा | ॥ गच्छन्तु ॥ ३ ॥ ततइति । ननु पूर्वमुल्काहस्तौ तदा | इत्यादि । तत्र प्रासादेषु । दह्यते अद्यत । व्यत्य रात्रावित्युक्तं । अत्र आदित्यास्तमयसमय इति गम्यते | येन भूतार्थे लट् । वरं सुगन्धं ॥ ७ ॥ मौक्तिका अतो विरुद्धमिति चेन्नविरोधः । आदित्येस्तं गत इति । इत्यादिचतुःश्लोक्येकान्वया । सर्वत्र अदृह्यतेत्यस्य कतक० तस्मादिदानीं उपनिर्हरं पुररक्षां । दातुं संपादयितुं । नार्हति ॥ ति० उपनिद्रं युद्धावहारं । अस्माकंदातून ई तीत्यर्थः । अनेनान्यदायुद्धवहारोजातइतिज्ञायतेइत्यन्ये । शि० किंच उपनिहरं मृतपुत्राद्युद्देश्यकजलं । दातुंनार्हति अवका- शोनदातव्यइतितात्पर्यम् ॥ २ ॥ ति० ततोस्तमिति । पूर्वदिवसापररात्रिशेषेउल्काहस्ताभ्यांहनुमद्विभीषणाभ्यांजांबवदन्वेषणं । ततस्तन्नियोगतउषसिपर्वताहरणायगमनं । अथाहरणं । पुनश्चतत्प्रापणंपुनरागमनमितित्रिंशद्धटिकामध्येसवें । ततःपुनःप्रदोषे हमदादीनांलङ्कादहगमनमितिकतकादयः ॥४॥ स० आरक्ष रक्षणीयंद्वारादि । तत्रतिष्ठन्तीत्यारक्षस्थाः ।‘‘आरक्षरक्षणीयेस्यात् ” इति विश्वः ॥ ५ ॥ ति० अट्टः गृहोपरितनंगृहं ॥ ६ ॥