पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ श्रीमद्वाश्रमीकिरामायणम् । [ युद्धकाण्डम् ६ तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद । तेषां समुद्धृष्टरवं निशम्य लझलया भीमतरं विनेदुः ॥ ७३ ॥ तंतो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये । हर्युत्तमेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सखजे च ॥ ७४ ॥ तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् । बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः॥ ७५॥ सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः॥ गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव संप्रवृद्धाः॥ ७६ ॥ यदाप्रभृति लङ्कायां युध्यन्ते कपिराक्षसाः । तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७७ ॥ ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः॥ हताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७८ ॥ ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः । निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ ७९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥ ८ इस्तेर्पितेन । सपावकेन अग्निज्वालावता । चक्रण | निवृत्तिपरः । ‘‘अर्थाभिधेयरैवस्तुप्रयोजननिवृत्तिषु विष्णुरिव रराज ॥ ७२ ॥ तं वानरा इत्यनेन दूरा- । इत्यमरः । परैः परिच्छिद्य ज्ञानं मा भूदित्येवमर्थ देव गन्धास्राणेन सर्वे जीविता इति गम्यते ।। ७३॥ | मिति भावः । हताहताः मुमूर्षावस्थाः । किं पुनर्युता शैलोत्तमे त्रिकूटशिखरे ।। ७४-७५ ॥ विशल्यक | इति भावः क्तेन नविशिष्टेनानञ् ” इति रण्या विशल्याः । सन्धानकरण्या विरुजः । ये पूर्व कमेधारयः । यद्वा यदा यदा ये ये हताः तदा तदा निहतास्तेपि सुप्ता निशान्तेष्विव संप्रबुद्धाः । अनेन ते ते क्षिप्ता इत्यर्थः ।। ७७ -७९॥ इति श्रीगोवि सावण्र्यसिद्धिरण्युक्ता ॥ ७६ ॥ तर्हि निहता राक्षसाः | न्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने किं न.प्रबुद्धा इत्यत्राह-यदाप्रभृतीति मानार्थी हतानां राक्षसानां इयत्तया अपरिज्ञानार्थं। मृतश- | युद्धकाण्डव्याख्यानं चतुःसप्ततितमःसर्गः ॥ ७४ ॥ रीरसंख्याप्रतिपत्त्यर्थवा । पूर्वयोजनायामर्थशब्दो स० विनेदुः । अनेन वातमात्रस्पर्शनगात्रस्मृतिररोगताचकपीनांजातेइतिध्वन्यते । तेषां सच तेच ते । तेषां हनुमद्वानराणां ॥ ७३ ॥ ति० मानार्थ अर्थशब्दोनिवृत्तिवाची । शशूणांहतराक्षसेयत्ताज्ञानाभावार्थमित्यर्थः । तत्परिज्ञानेत्स्वशिष्टबलस्याल्पीयस्त्वं ज्ञात्वावानरालकांप्रविशेयुः । तेनाप्रवेक्ष्यन्नित्येतदर्थोऽयंरावणस्येश्वरेच्छयाविचारः ॥ ७७ ॥ स० सागरोपरिगिरिशिखरंपरिगृद्यो- दावनेतदन्तस्स्थानांरक्षसामनुज्जीवनंचनगन्धस्यान्तःप्रवेशासामथ्र्योत् । किंनामयादभीरक्षसांभक्षितत्वात् । निलयनमात्रेणहनुन मत्कृतपर्वतोत्पाटनतःएतदनिष्टकार्यसाधनेऽयमुत्तरत्रकिंकुर्यादितिभीतेर्वा।‘भीषास्माद्वातःपवते’ इत्यादेःरामविरुद्धकार्यकरणभी तेरिवामजप्रीतेववायुर्ननिनायनीरनायकमध्येगन्धमितिवेतिज्ञेयम् । ओषधीनामर्थिनेज्ञात्वाऽदर्शनंगताइयनेनज्ञानिखोतेरनुसंधा नादिकंसंभवतीतिसुघटोऽयमर्थः ॥ ७८ ॥ ति० ओषधीशैल मितिदीर्घआर्षः । आश्विनकृष्णाष्टम्यामिदं ॥ स० ओषधीशैलः तद्वत्पर्वतः । तं । तत्रत्यएववेगात् हिमवन्तंस्खस्थानं । तं उकृत्तशैलभागं । निनाय प्रापयामास । संस्थितएवतत्र ” इत्यन्य. त्रोतेः । पुनः प्रक्षेपानन्तरं रामेणसमाजगामसंगतोभूत् । प्रथमेन्द्रजिद्युद्धएवादृष्टतदृश्यै ‘ इदमंभोगृहीत्वातु ’ इत्यारभ्य चकारनेत्रयोःशौचं’ इतिगर्भाकृत्य “ क्षणेनातीन्द्रियाण्येषांचहृषि ” इत्यनेन वनपर्वोक्ता “ अनेनदृष्टोऽहमितिस्मदुष्टः इत्यन्यत्ररीत्यन्तरेणोक्ताचकथाऽनुतिर्नदोषायेतिनीतेरविरुदंतिचसंग्रावेतिज्ञेयं । ओषधीतिदीर्घपैतालेखनंनिर्वाजं । अत्रैवबहु स्थलेषु ओषध्यइतिपूर्वमुक्तेः । लेखनंयदिकर्तव्यंतर्हितवैवकर्तव्यं । ईकारान्तवेनसमाधानंतत्रेवात्रापिसममितिनस्खरसम् ॥ ७९ ॥ इतिचतुस्सप्ततितमःसर्गः ॥ ७४ ॥