पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३६७ छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् । बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ॥ २२ ॥ प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् ॥ इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥ २३ ॥ एष हन्ति गजानीकमेष हन्ति महारथान् । एष हन्ति शरैस्तीक्ष्णैः पदतीन्वाजिभिः सह ॥२४॥ इति ते राक्षसाः सर्वे रामस्य सदृशात्रणे । अन्योन्यं कुपिता जत्रुः सादृश्याद्राघवस्य ते ॥ २५ ॥ न ते ददृशिरे रामं दहन्तमरिवाहिनीम् ॥ मोहिताः परमास्त्रेण गान्धर्वेण महात्मनः ॥ २६ ॥ ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः । पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥ २७ ॥ भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः ॥ अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥ २८ ॥ शरीरनाभि सवार्चिः शरारं नेमिकार्मुकम् ॥ ज्याघोषतलनिर्घं तेजोबुद्धि गुणप्रभम् ॥ २९ ॥ कर्मणामदर्शनं रणसंचारलाघवातिशयेन कर्तारमपि | हन्तीत्यादिश्लोकद्वयमेकान्वयं । सदृशान् सादृश्येन न ददृशुरित्याह--चालयन्तमिति । यथा चालन- प्रतीयमानान् । अन्योन्यं सादृश्यादेव हेतोर्जनृत्य विधमनादिकार्यलिङ्गात् वायुरनुमितो भवति तद्वद्रा- | न्वयः ॥ २४-२५ । राक्षसानां रामादर्शनकार मोप्यनुमितः। नतु प्रत्यक्षित इत्यर्थः ॥ २१ ॥ | णमाह-न त इति । इदमुपलक्षणं । सादृश्यदर्श उक्तमर्थं विशदयति-छिन्नमिति । छिन्नं खण्डितं । नमापि मोहनास्त्रेणेति द्रष्टव्यं । महालना महास्वभा भिन्नं विदारितं । प्रभग्नं शकलीकृतं । शत्रपीडितं | वेन ॥ २६ ॥ अदर्शनवत्सदृशदर्शनवश्चानेकत्वदर्शनं हृदयार्पितशल्यं ॥२२इन्द्रियार्थेषु तिष्ठन्तं इन्द्रिया- | नास्त्रकृतं किंतु भीतिकृतमित्याह-ते त्विति ॥ र्थाननुतिष्ठन्तं अनुभवन्तं । तेनानुभवेन्नुमीयमान- | तुशब्दः पूर्वस्माद्विशेषपरः । मारीचेनाप्युक्तं—आपि मपि भूतात्मानं भूतस्य पञ्चभूतात्मकशरीरस्य | रामसहस्राणि भीतः पश्यामि रावण” इति ॥ २७॥ आमानं जीवात्मानं । प्रजाः यथा न पश्यन्ति तथैव | भ्रमन्त रामस्य मण्डलाकारगतिविशेषेष्विति शरीरेषु प्रहरन्तं तेन प्रहारेणानुमीयमानमपि राघवं । केचित् । निरन्तरज्याकर्षणादिति वयं । अळातचक्र पुरतश्चक्षुषा नाद्राक्षुरित्यर्थः । यद्वा इन्द्रियार्थेषु | प्रतिमां निर्वालं काष्ठं निरन्तरभ्रमणेनान्तरालाग्रह- प्रत्यक्षतोनुभूयमानेषु गन्धादिगुणेषु निराश्रयगुणाव- | णाच्चक्रत्वेन प्रतीयमानामिवेत्यर्थः ।। २८ ॥ अथ तत्र स्थानासंभवात् सौक्ष्म्येणानुवृत्तं भूतात्मानमिव पुष्पा| समरसमये मण्डलीकृतकार्मुकं रामं सकलरिपुनिघा - द्यवयवभूतपूथिव्यादिस्वरूपमिवेत्यर्थः । २३ । एष | तिसुदर्शनत्वेन रूपयति-शरीरेत्यादिना । ज्वाला ति: इति एषहन्तीत्यादिप्रकारेण कुपिताःसर्वेतेराक्षसाः रामस्यसदृशान् सदृशखेनप्रतीयमानान् । राक्षसान् रामसादृश्यादन्यो न्यंजनुः।‘सदृशारावणयैतेरणे राक्षससत्तमाः” इतिपूर्वार्धपाठरावणेनदेवासुरयुद्धादौसाक्षात्साद्यर्थमूलबलतयातेषांडट्प्रत्ययनाम त्यूर्जितबलानामेवसंगृहीतत्वात्तेषांरावणसादृश्यं । स० इति इत्याकारकज्ञानेन । तेसर्वेराक्षसाः एकसैन्यस्थाः रणेराघवात्रेणमोहि तासन्तः रामस्यसदृशाबभूवुः । ततश्चराघवस्यसादृश्यात्कुपिताःसन्तः अन्योन्यं अयंरामइतिसरामइतिपरस्परं जघ्नुः ॥ २५ ॥ स० एतदेवविशदयति--नतइति । सैन्यैकदेशस्थाः रामं अरिवाहिनींगान्धर्वास्त्रेणदहन्तं खस्थानेस्थितंतेनात्रेणमहात्मना कर्मेमोहिताःसन्तः नददृशिरे इतियोजना ॥ २६ ॥ स० तवैवसैन्यान्तरेवृत्तंरामचरितमाह--तइति । ते रावणप्रेरिताराक्षसाः। रामसहस्राणि विश्वरूपत्वाद्रामस्यतहृहीतान्यनन्तरामरूपाणीत्यर्थः रणेपश्यन्ति उक्तंचभगवत्पादैः ‘सएवसर्वत्रचयमानो विदिक्षु दिक्षुप्रजघानसर्वशः” इति । पुनःक्षणान्तरे एकमेवपश्यन्ति । उक्तंचसंग्रहरामायणे –‘अपाङ्गमात्रेणजगन्नियन्तानन्वेव रूपोपिरिपून्निहन्यात् । स्वैश्वर्यमेवंचनिदर्शयन्हिस विश्वरूपोकृतविश्वरूपम्’ इत्याद्यारभ्य “एकीचकाराथसरामदेवोदीपाभिमानीहि यथाग्निदेवः” इत्यन्तेन । यत्तुभारते ‘मायावीचासृजन्मायांरावणोराक्षसाधिपः ’ ‘‘अथभूयोपिमायांसव्यदधाद्राक्षसाधिपः इत्यादिनारावणमाययाऽनेकराक्षसरामलक्ष्मणरूपनिर्माणकथनं तदविरुद्धमित्यत्रापिग्रावं ॥ २७ ॥ ति७ लाघवातिशयान्मण्ड लीकृतकार्मुकंराक्षसानिन्नन्तंरामंकालचक्रेणोपमिनोति–शरीरेति । शरीरंमध्यदेहएवनाभिश्चक्रस्येवमयंयस्यतत् । सत्वं बलमेवार्चिज्वलयस्यतत् । शराएवाराः मध्यकाष्ठानियस्यतत् । नेमिर्वलयाकारोऽवयवविशेषःतद्दूपंकार्मुकंयस्यतत् । तलंज्याघात वारणं तेनतघोषोलक्ष्यते । ज्याघोषतलघोषावेवनिघंषोध्वनिर्ययतत् । तेजः प्रतापः बुद्धिज्ञानं तद्यौगुणावेवप्रभाय यतत् ॥ २९ ॥ [ पा° ] १ घ. सारथीन्वाजिभिः