पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ श्रीमद्वाल्मीकिरामायणम्। [ युद्धकाण्डम् ६ दिव्यास्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् ॥ ददृशू रामचनं तत्कालचक्रमिव प्रजाः ॥ ३० अनीकं दशसाहस्त्रं रथानां वातरंहसाम् । अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ॥ ३१ e. | नेम्यरनाभ्यक्षपुरुषाङ्गं सुदर्शनं’ इत्युक्तरीत्या चक्र | नानादिश्च चक्षुःप्रसरे नानात्वेन दर्शनं षडङ्गं भवति । तत्र कोदण्डश्चक्रमध्यस्थत्वाचूंढत्वाच ‘न रामं शीघ्रकारिणमित्युक्तिः । कार्मुककोटेरळात शरीरं नाभित्वेन दर्शयति-शरीरेति । नाभिः चक्र चक्रप्रतिमत्वं रामस्य चक्रत्वरूपणं च प्रयोगशैब्यादेव मध्योन्नतप्रदेशः शरीरमेव नाभिर्यस्य तत्तथोक्तं। संगच्छते । अत एव सुग्रीवादयो मायाबलत्वं शङ्के सत्त्वं बलमेवार्चिः ज्वाळा यस्य तत् सत्त्वार्चिः रन्निति परिहरिष्यति—एतदत्रबलमिति न ते ‘बहेर्दूयोर्वालकीलावर्चिर्हतिः शिखा स्त्रियां इत्य- | दृशिर इत्यस्य श्लोकस्यैवं योजना । गान्धर्वास्त्रेण सर्वस्य परसन्तापहेतुत्वादर्चिष्टेन निरूपणं। हन्तं रामं मोहिताः सन्तो न ददृशिरे । मोहोत्र शरा एवाराणि चक्रमध्यशलाकाः यस्य तच्छरारं वेगादग्रहणं । गान्धर्वान्न दोहमात्रे हेतुरिति बोध्यं सुदशेनस्य सहस्ररत्वाच्छराणामरत्वरूपणेन युगप ।२९-३०॥ अनीकमित्यादि । ‘‘एकेनैकरथा त्र्यश्व त्सहस्रशरसंधानं व्यज्यते । नेमिः आधारश्चक्रप्रान्तः पत्तिः पञ्चपदातिका पत्त्यद्वैस्त्रिगुणैः सर्वैः नेमिभूतं मण्डलीकृतकार्मुकं यस्य तत्कार्मुकनेमी- | क्रमादाख्या यथोत्तरं ।। सेनामुखं गुरुमगणौ वाहिनी एतेन नाभिभूतराम- | पृतना चमूः’ इत्युक्तरीत्या दशसंख्या संख्यता पत्तिः शरीरपरिवेषेण धनुषो महोन्नतत्वमुच्यते । सुदर्शनस्य | पतितस्त्रिगुणं सेनामुखं। सेनामुखतस्त्रिगुणो गुल्मः ज्वालामालया निरन्तरघोषवत्त्वाज्यातलघोषं तद्धोष- | गुल्मतस्त्रिगुणो गणः । गणतस्त्रिगुणा वाहिनी त्वेन रूपयति—ज्याघोषतलनिघषमिति तळ् | तत्रिगुणा पृतना। पृतनातस्त्रिगुणा चमूः । एवंच ज्याघातवारंणं तेन तद्धोषो लक्ष्यते । ज्याघोषतलघो- | दशोनत्रिशताधिकसप्तसहस्रसंख्यालक्षणा चमूरनीक षावेव निघषो यस्य तत्तथोक्तं । तेजः पराक्रम एव | शब्देनोच्यते । सहस्राण्येव साहस्राणि दश सहस्र बुद्धिः अभं यस्य तत्तेजोबुद्धि । यथा “प्लवगसैन्यमु- | यस्मिन्सन्तीति दशसाहनं । रथानां दशसहस्राण्य लूकजिता जितं’ इत्यत्र उलूकशब्दो लक्षणया कौशि- | नीकानीत्यर्थः । एकोनत्रिंशल्लक्षाधिकसप्तकोटिसंख्या कशब्दं लक्षयित्वा इन्द्रजितमाहतथा बुद्धिशब्दो | संख्याता रथा इत्युक्तं भवति । रथातुं ७ कोटि २९ बुद्धिजनकाक्षलक्षणया अक्षप्रदेशमाह । गुणः शरीर- | लकं । अष्टादश सहस्राणीत्यनेन अनीकमित्येतद्विभः कान्तिः स एव प्रभा यस्य तत्तथोक्तं । दिव्यास्त्राणां | क्तिविपरिणामेनानुषज्यते । अष्टादश सहस्राण्यनी गुणः शक्तिः माहात्म्यं वा तदेव पर्यन्तो धारा यस्य | कानीत्यर्थः । विंशतिसहस्राधिकद्वादशलक्षोत्तरत्रयो तद्दिव्यास्त्रगुणपर्यन्तं । निघ्नन्तं निन्नत् । लिङ्गव्यत्यय | दशकोटिसंख्यासंख्यातास्तरस्विनः कुजरा इत्यर्थः किंच कालचक्रे ज्योतिश्चक्रमिव स्थितं गजाङ्क १३ कोटि १२ लक्ष २०००० सहस्र । चतुर्दश विष्णुपॅराणे ‘यत्र कालचक्रे प्रतिष्ठितं’ इति प्रयोगात् । सहस्राणीत्यत्रापि अनीकमित्येतद्विपरिणाम्यानुषज रामचक्रे उक्तरीत्या चक्रमिव स्थितं रामं ददृशुः नीयम् । चतुर्दश सहस्राण्यनीकानीत्यर्थः । षष्टिसह ननु यदि रामो मोहनास्त्रेण राक्षसान्संहरेत्तदैन्द्र- | स्राधिकविंशतिलक्षोत्तरदशकोटिसंख्यासंख्याताः सा जितोस्य को विशेषः । उच्यते । नात्र गान्धर्वास्त्रेण | रोह्य वाजिन इत्यर्थः । तुरङ्ग १० कोटि २० लक्ष मोहनं कृतं । अपितु गान्धर्वप्रयोगे सति वेगातिश- | संहत्रं ६०००० पूर्णे शतसहस्त्रे द्वे अनीकानीत्यर्थः येनाज्ञातस्वपरविभेदतया मोहिताः परस्परं जक्षुः अशीतिलक्षोत्तरपञ्चचत्वारिंशत्कोट्यधिकशतकोटि यत्र रामो दृष्टः तत्क्षणे तत्र तत्र स्यादर्शनाद्राममुद्दिश्य संख्यासंख्याताः पदातयो राक्षसा इत्यर्थः । पदाति क्षिप्ताः शराः स्वकीयानेव नन्ति वेगातिशयादेव | १४५ कोटि ८० लक्षम् । वातरंहसामित्यादि विशेषण स० तत्सैन्यसंख्यामाह--अनीकमिति । अत्र एकागजोरथवैकइत्याद्यारभ्यानीकगणनायांयावतीसंख्याभवति तावत्संख्या कानांरथानांपुनश्चदशसहजें । अनीक मित्येतद्विपरिणतंसत्सर्वत्रान्वेति एवंचास्यसर्वस्यापिसैन्यस्यसंख्यानिर्णय ‘त्रिंशत्सह मणिमहौघकानामक्षौहिणीनामथषद्सद्दनं” इत्याचार्योंकरीत्यानुसंधेयः ॥ ३१ ॥