पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३६९ चतुर्दश सहस्राणि सारोहाणां च वाजिनाम् । पूर्णे शतसहस्त्रे द्वे राक्षसानां पदातिनाम् ॥ ३२ ॥ दिवंसस्याष्टमे भागे शरैरग्निशिखोपमैः ॥ हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥ ३३ ॥ ते हताधा हतरथाः शान्ता विमथितध्वजाः ॥ अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥३४॥ हतैर्गजपदात्यश्वैस्तद्धभूव रणाजिरम् ॥ आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः ॥ ३५ ॥ ततो देवाः सगन्धर्चाः सिद्धाश्च परमर्षयः ॥ साधु साध्विति रामस्य तत्कर्म समपूजयन् ॥ ३६ ॥ अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् । विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥ ३७ ॥ जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च । एतदस्त्रबँलं दिव्यं मम वा त्र्यम्बकस्य वा ॥ ३८॥ निहत्य तां रौक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा । अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्नवतितमः सर्गः ॥९४॥ पञ्चनवतितमः सर्गः ॥ ९५ ॥ तत्रतत्रराक्षसीभिस्सङ्गभूय बन्धुनिधनशोकेन रावणगर्हणपूर्वकंविलापः ॥ १ ॥ तानि तानि सहस्राणि सारोहाणां च वाजिनाम् । रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ॥१॥ राक्षसानां सहस्राणि गदपॅरिघयोधिनाम् ॥ काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ २ ॥ निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः ॥ रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा।। ३ ॥ महिम्ना तद्भिन्ना रथगजतुरगपदातयोसंख्येया इति । कान्वयं । प्रत्यनन्तरं समीपस्थं । क्षणेनानेन रक्षः भावः । अत एवैवमनुसंधते–‘नागानामयुतं तुर- | प्रतिक्षेपजनितां मायावित्वशङ्कां वारयति-एतदत्र ऊनियुतं साधु रथानां शतं पादातं शतकोटि कर्तन बलमिति । अत्रान्ते इतिकरणं द्रष्टव्यं । अत्रबलं विधावेकः कबन्धो रणे । एवं कोटिकबन्धकर्तनविधौ | अस्त्रप्रयोगशक्तिः । न त्वस्रमपि‘गान्धर्वेण च किंचिद्धनिः किंकिणी यामार्धे परमामनो रघुपतेः | गान्धर्वे’ इति रावणादेरपि तरसंभवकथनात् । कोदण्डघण्टारवः” इति ॥ कामरूपिणां रक्षसां | त्र्यम्बकस्य वा संहारकाले अस्तीति शेषः । ३७ . संबन्धीनि । रथादिचतुरङ्गबलानि एकेन रामेण | ३८ ॥ संस्तूयत इति वर्तमाननिर्देशेन स्तुतेरद्याप्य दिवंसस्याष्टमेभागे पादोनघटिकाचतुष्टये निहतानी- | विच्छिन्नत्वमुच्यते ।। ३९ ॥ इति श्रीगोविन्दराज- त्यन्वयः ॥ ३१-३४ ॥ हतैरिति । हतगजाद्युप| विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध लक्षितं सुमहत्मनो रामस्य तद्रणाजिरं रुद्रस्य आक्रीडं | काण्डव्याख्याने चतुर्नवतितमः सर्गः ॥ ९४ ॥ क्रीडास्थानं श्मशानमिव बभूव । आर्षे नपुंसकत्वं । ‘अचिरेण पुरी लङ्का श्मशानसदृशी भवेत्” इति | अथ राक्षसीनां प्रलापः -तानितानीत्यादिचतुः पूर्वोक्तेः ॥ ३५-३६ । अत्रबीचेत्यादिश्लोकद्वयमे- श्लोकी ॥ वाजिनामित्येतद्गजानामप्युपलक्षणं । सह- ति० दिवसस्याष्टभागेन चतुर्दशीसंबन्ध्यन्त्यमुहूर्तद्वयेन ॥ ३३ ॥ ति० ममवान्यंबकस्यवा । अनेनस्वस्यविष्णुवंसूचितं ॥ ३३ ॥ इतिचतुर्नवतितमःसरैः ॥ ९४ ॥ [ पा० ] १ क. ग. ङ. -ट. दिवसस्याष्टभागेन. २ ग, घ, आक्रीडभूमीरुद्रस्यर्द्धस्येवमहात्मनः क. ख . ड. च. छ. झर अ. ट. आक्रीडभूमिःक्रुद्धस्यरुद्रस्येवमहात्मनः, ज. आक्रीडभूमीरुद्रस्यर्द्धस्येवपिनाकिनः, ३ ग• घ• ङ. झ. अ. ट. बलंभीमं. क. ख. बलंसवें. ४ ख. ङ. च. छ. झ. ब. राक्षसराजवाहिनीरामःघ. राक्षससंघवहिनीं. ५ क. ग. इ. प्रहृष्टः . ६ क. ख• ङ. च. छ. झ. ज. ट. तानिनागसहस्राणि ७ घ. परिघशोभिनां वा, रा. २२४ • S