पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ~* •A++RAJRAAAAAAAAAAAA***~*~*~*~*~*~*~**~**~**~*~*~*~*~*~*~*~*~*~**~*~**~~*~*~*~*~* न परः पापमादत्ते परेषां पापकर्मणाम् । समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ । पापानां वा शुभानां वा वधाहणां प्लवङ्गम । कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥ ४५॥ लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् ॥ कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६ ॥ एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः। प्रत्युवाच ततः सीतां रोमपलीं यशखिनीम् ॥ ४७ ॥ युक्ता रामस्य भवती धर्मपत्नी पेंशखिनी । प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ॥ ४८ ॥ एवमुक्ता हनुमता वैदेही जनकात्मजा ॥ अब्रवीद्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥ ४९ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः ॥ हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥ ५० ॥ पूर्णचन्द्राननं रामं द्रेक्ष्यस्यायें सलक्ष्मणम् ॥ स्थैिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥ ५१ ॥ तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ॥ आजगाम मैहावेगो हनुमान्यत्र राघवः॥५२॥ [ संपदि हरिवरस्ततो हनूमान्प्रतिवचनं जनकेश्वरात्मजायाः । कथितमकथयद्यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय ॥ ५३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशोत्तरशततमः सर्गः॥ ११६ ॥ यिष्यामि । तथा धर्महानिः स्यादित्युक्त्वा सुष्वाप। | कमुद्देश्यं । ननु तर्हि दण्ड्या दण्डनीयाः नादण्ड्या तदनन्तरं त्वां रक्षिष्यामि सुप्तमृक्षे पातयेति व्यात्रेण | इति धर्मशास्त्रं भवतीमासाद्य भज्येतेत्याशङ्कय दुष्टोपि चोदितः सन् व्याधस्तमृक्षमपातयत् । स त्वभ्यासव | शरणागतो रक्षणीय इति विशेषशास्त्रं भवन्तमासाद्य शेन शाखान्तरमवलम्ब्य नापतत् । तदनु कृतापरा- | किं भजनीयमित्याह-वधाहणामिति । वधार्हाणा धमेनं पातयेति पुनः पुनर्यात्रेणोच्यमानोपि भट्टको | मपीत्यर्थः । सप्तम्यर्थे षष्ठी। प्लवङ्गम अनभिलषित बहुशः कृतापराधमप्येनं तुभ्यं न दास्यामीत्यभिधाय | मेवाभिलषितवान् खलु भवान् । तेषु । आर्येण ररक्षेति पौराणिकी गाथा ॥ ४३ ॥ तत्रत्यं श्लोकं | महता पुरुषेण । करुणं याकार्यं । तिष्ठतु । पुण्यं पापं पठति-न पर इति । सुग्रीवं प्रति रामः कपोतोपा- | च इदानीमेतद्दयनीयशां पश्य । यद्वा शुभानामिति ख्यानमिव हनुमन्तमुद्दिश्य देव्यपि स्वाभिप्रेतेथे | दृष्टान्तार्थे । शुभेषु वधार्हषु यथा करुणं कार्यं तथा क्षगीतं प्रमाणयतिस्म । परेषां पापकर्मणां परानु- | पापेषु वधार्ह ष्वपि कार्यमित्यर्थः । सापराधादण्डने द्दिश्य पापं कुर्वतां । परः प्राज्ञः पुरुषः पापं प्रत्यप| तिप्रसङ्गःस्यादित्याशङ्कयाह--न कश्चिन्नापराध्यतीति। काररूपं नादत्ते नाङ्गीकरोति । न करोतीत्यर्थः । सर्वेप्यपराध्यतीत्यर्थः ॥ ४५ ॥ रक्षसां स्वजातिप्र- समयः आचारः अपकर्तेष्वपि प्रत्यपकारवर्जनरूपः। युक्तहिंसादेरदोषावहत्वाच्छास्त्रोक्तदण्डविषयत्वं ना रक्षितव्यस्तु रक्षितव्य एव । तथाहि सन्तश्चारित्र- | स्तीत्याह-लोकेति । अशोभनं दण्डनं ।४६-४॥ भूषणाः। सद्भिश्चारित्रभूषणैरिति वा पाठः ।। ४४ ॥ | रामस्य युक्ता। किं पुनर्मद्विधो जन इति स्वस्योत्तमशर अथ देव्या अभयप्रदानश्लोकः -पापानामिति ।। णत्वं प्रतिपादितवतो रामस्य शरण्यत्वादिगुणवत्तया पापानां वा शुभानां वा त्वदभिप्रायेण पापानां वा । सदृशीत्यर्थः । अनेन सर्गेण सीताया दयालुत्वं अपराध अस्मदभिप्रायेण शुभानां वा । तदेव ममोद्देश्यं दोषो | सहिष्णुत्वं घटकत्वं चोक्तमिति ध्येयम् ॥४८-५३ यद्यपितस्यस्यात्इतिवत् ।मलिनस्य हि स्नानमपेक्षितं । | इच्छामीत्यत्र इतिकरणं द्रष्टव्यं । इति श्रीगोविन्द तासां पापत्वादेवास्मदपेक्षा । किं शुभानामस्माभिः। राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने तत्पुण्यानामेव तद्रक्षकत्वात् । तस्मात्तत्पापमेवास्मा- | युद्धकाण्डव्याख्याने षोडशोत्तरशततमः सर्गः।।११६। [ पा० ] १ ङ. च. ज. अ. ट. कारुण्यमार्येण. २ झ. रामपत्नीमनिन्दितां. ३ छ, झ, गुणान्विता. ४ ङ. . द्रक्ष्यस्यथः ५ क. ग.-ट. स्थितमित्रं ख. हितमित्रं . ६ ङ. झ. शचीवेन्द्रसुरेश्वरं. ७ इ, च. छ, झ. ल, ट. महातेजाहनुमान् । ८ अयंश्लोकः ङ,-ट, पाठेघुवयते.