पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४४१ इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ॥ हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥३२॥ क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ॥ घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः॥ राक्षस्यो दारुणकथा वरमेतत्प्रयच्छ मे ॥ ३३ ॥ मुष्टिभिः पाणिभिः सर्वाश्चरणैथैव शोभने ॥ इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ ३४ ॥ घातैर्जानुप्रहारैश्च दशनानां च पातनैः भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ ३५ ॥ नखैः शुष्कमुखीभिश्च दारणैर्लड्नैर्हतैः ॥ [ 'विभिन्नशङ्गीवांसपार्श्वकैश्च कलेवरैः] निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥ ३६ ॥ ऍवंप्रकारैर्बहुभिर्विप्रकारैर्यशखिनि ॥ हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः॥ ३७ ॥ एवमुक्ता हनुमता वैदेही जनकात्मजा ॥ उवाच धर्मसहितं हनुमन्तं यशस्खिनी ॥ ३८ ॥ राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया ॥ विधेयानां च दासीनां कः कुष्येद्वानरोत्तम ॥ ३९ ॥ भाग्यवैषेम्ययोगेन पुरादुश्चरितेन च ॥ मयैतत्प्राप्यते सर्वं कृतं सुपभुज्यते ॥ ४०॥ प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ४१ ॥ आज्ञप्त रावणेनैता राक्षस्यो मामतर्जयन् । हते तसिी कुटुंहैिं तर्जनं वानरोत्तम ॥ ४२ ॥ अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः। अक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ॥ ४३ ॥ इदं तु मे प्रियाख्यानपारितोषिकत्वेन देयमित्यर्थयते- [स्यापरिपकतयेत्यर्थः । पुरादुश्चरितेन च पूर्व इमा इत्यादिना । सार्धश्लोकद्वयमेकान्वयं । क्लिश्यन्तीं कृतदुष्कृतेन च एतत्तर्जनभर्सनादिकं प्राप्यते । तत्र पतिदेवतां त्वां प्रति या राक्षस्यो दारुणकथा अनुवन्। | हेतुमाह--स्वकृतमिति । हि यस्मात् । स्वकृतमुपभु पुरा याभिस्त्वं तर्जिता इमा राक्षस्यः राक्षसीः । ज्यते स्वकृतकर्मफलं प्राप्यते लोकैः। अतो मयापि यद्यनुमन्यसे हन्तुमिच्छामि । एतद्वरं मे प्रयच्छेति | भुज्यत इत्यर्थः । । ४० ॥ रावणस्य दासीनां एतत्तञ्च- संबन्धः ।। ३२-३३ । हननप्रकारं स्वक्रोधानुरूपं | नादिकं। दशायोगात् अवस्थायोगात् । अनुभवयोग्य दर्शयति-मुष्टिभिरित्यादिना । श्लोकत्रयमेकान्वयं ।। कालसंबन्धादिति यावत् । प्राप्तव्यमिति मया निश्चि घातैः प्रहरैः। भक्षणैः खादनैः। लुञ्चनैः उन्मूलनैः । | तं । दुर्बला पूर्वमेतादृशापनिवारककर्मकरणाशक्ता । शुष्कमुखीभिः नखैः । दारणैः पीडनैः । कपोलताड- अतोहमिह राक्षसीविषये मर्षयामीति संबन्धः । नैव । लङ्घनैः उस्टुत्योपरिपातनैः । हतैः हस्तैस्ताड- | दुर्बला कृपापरवशा वा । हते रावणे 'दौर्बल्यान्तरा नैः। निपात्य भूमौ पातयित्वा । मुटुथादिभिर्हन्तुमि- | भावात् । परदुःखसहिष्णुत्वमेव हि तदानीं दौर्बल्यं च्छामीत्यन्वयः ॥ ३४-३६ ॥ उक्तमर्थमावश्यक ॥ ४१ ॥ राक्षसीनामपराधस्य राजाज्ञामूलकत्वमन्व- वज्ञापनाय पुनरपि संग्रहेण याचते-एवमिति । यव्यतिरेकाभ्यां दर्शयति-आज्ञप्ता इति ॥ ४२ ॥ ॥ ३७ ॥ धर्मसहितमिति क्रियाविशेषणं ॥ ३८ ॥ | अथासां स्वात घ्येणापकारकरणमभ्युपेत्य तथापि क्ष राजसंश्रयवश्यानां राजसेवापरवशानां । अतएव | तव्यमित्यत्र इतिहासं दर्शयति--अयमिति । पुरा पराज्ञया कुर्वन्तीनां राजचोदितकार्यं कुर्वन्तीनां । | किल कश्चिद्व्याधो व्यानेणानुमृतो वृक्षमारूढः। वृक्ष विधेयानां चोदिताकरणे दण्डाहणां । रावणस्य | मूलगतो व्याघ्रो वृक्षोपरि स्थितमृक्षे वन्यमृगाणाम- दासीनां दासीभ्यः । कः कुप्येत् ॥ ३९ ॥ | स्माकं जात्या शत्रुरेषः । तस्मादेनं वृक्षास्पातयेत्यन्न भाग्यवैषम्ययोगेन भाग्यविपर्यययोगेन । भाग्य- | बीत् । एवमुक्तो भल्लूकः स्ववासस्थानगतमेनं न पात- [ पा] १ ख, च, छ, ज, ट, कृन्तनैः २ इदमट्टी क, ख, च, छ. अ. पाठेघदृश्यते. ३ क. ख. ब. विप्रियकारिकाः ४ एवंप्रकारैरित्यादिश्लोकद्वयस्यस्थाने एवंप्रकारैर्बहुभिःसंप्रहार्ययशस्विनि । घातयेतीव्ररूपाभिर्याभिस्त्वंतर्जितापुरा । इत्युक्ता साहनुमताकृपणादीनवत्सला। हनूमन्तमुवाचेदंचिन्तयित्वाविमृश्यच । इतिश्लोकद्वयं ङ, झ. पाठयोर्दश्यते. ५ ङ, झ. वैषम्य दोषेणपुरस्तादुष्कृतेनच. ६ ङ. झ. ट. राक्षसेनेहराक्षस्यस्तर्जयन्तिम. ७ ख• ङ. च. झ. अ. नकुर्वन्ति. वा. रा. २३ ३