पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४ ४ ३ १०० %A4%AA%a4%AAAAA%E0%A4%AAAAAAAAAAAAA सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥ हनुमन्सुखसीतायाः स्वमुखावलोकनाभिलाषंनिवेदितेनरामेण विभीषणंप्रति स्त्रतालंकृतायाःसीतयाः स्वसमीपनय नचोदना ॥ १ ॥ विभीषणेन सीतायाः शिंबिकारोपणेनरामसमीपप्रापणावसरे सरणिगतवानरगणदूरापसारणे तंप्रतिरा । मेण सरोषोपालम्भं पादचारेणसीतानयनचोदना ॥ २ ॥ तथासमागतयासीतया सुहृङ्गणमध्यगतश्रीरामचन्द्रसुखावलोकनेन हर्षाधिगमः ॥ ३ स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः ॥ रैमं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥ १ ॥ यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ॥ तैां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि ॥ २ ॥ सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा । मैथिली विजयं धृत्वा तव हर्षमुपागमत् ॥ ३ ॥ पूर्वकात्प्रत्ययाचाहमुक्तो विश्वस्तया तया ॥ ४तरं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥ ४॥ एवमुक्तो हनुमता रामो धर्मभृतां वरः ॥ अगच्छत्सहसा ध्यानमीषद्भाष्पपरिप्लुतः ॥ ५ ॥ दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ॥ उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥ ६ ॥ दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ॥ इह सीतां शिरस्त्रातामुपस्थापय मा चिरम् ॥ ७ ॥ एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्तःपुरं सीतां स्खाभिः स्त्रीभिरचोदयत् ॥ ८॥ [ ठूतः सीतां महाभागां दृष्ट्वाच विभीषणः॥ मूर्ति बद्धाञ्जलिः श्रीमान्विनीतो राक्षसेश्वरः॥९] दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥ यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ १० ॥ एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् । अत्रता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ ११ ॥ तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः । यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥ १२॥ अथ सीतानयनं-स उवाचेत्यादि ॥१॥ आरम्भः | वलोकयन्निति चिन्तापारवश्याभिनयः। मेघसंकाश उद्योगःकर्मणां सेतुबन्धादिव्यापाराणां। फलोदयः | मित्यनेन सीतानयने कृतत्वरत्वमुच्यते ॥ ६ ॥ । रावणविजयश्च यन्निमित्तः यस्याः सीताया लाभार्थः| दिव्याङ्गरागामिति । अलंकृत्यानयनादेशः उत्तरका- तां द्रष्टुमर्हसि ॥ २–३ ॥ पूर्वकात् पूर्वोत्पन्नात् । |लिकपरुषभाषणार्हताप्रतिपादनाय । नहि तादृशद् प्रत्ययात् विश्वासात् ॥ ४॥ रामः ईषदुष्पपरिप्लुतः | शापन्नां दीनां परुषं भाषितुं युज्यते । तच्च तस्या न सन् सहसा ध्यानमागच्छत् । रावणभवनोषितसी- | परित्यागार्थे किंतु चतुर्मुखादिदेवतामुखेन तस्याः तापरिग्रहे महान् लोकापवादो भवेत् निदषायास्तस्याः | पातिव्रत्यं ख्यापयितुं । मा चिरं बिलम्बो न कार्य परित्यागे महान् दोषः स्यादित्येवं कार्यदौस्यात् किं | इत्यर्थः ॥ ७ ॥ एवमित्यादिश्लोकद्वयमेकान्वयं । कर्तव्यमिति चिन्तयामासेत्यर्थः ॥ ५॥ निःश्वासदै- | स्वाभिः स्त्रीभिरचोदयत् निजीमुखेनाचोदयत् घ्येण चिन्तादै नैं गृह्यते । औष्ण्येन कथं क्लिष्टां तां ॥ ८–११ ॥ प्रत्युवाच स्त्रीमुखेनेति शेषः । यथा पुनः क्लेशयिष्यामीत्यन्तस्तापो व्यज्यते । भूमेिं सम- | नियोगं कर्तव्यत्वे हेतुद्वयम्--राजा भर्तेति ॥ १२ ॥ ति० ध्यानमगच्छत् । वस्तुतोमुख्यसीतालाभोनेःकथंस्यादितिचिन्तात्र ॥५॥ ति० दिव्याङ्गरागामिति । तैतस्यारूपाधिक्या भिव्यक्तावीत्यर्थेऽयंमेउद्यमइतिसर्वाञ्ज्ञापयितुमेवंवादः ॥ ७ ॥ स० स्खाभिः स्त्रीभिः सरमात्रिजटादिभिः । सीतामवादयत् । रा जीवात्साक्षादसंभाषण मितिज्ञेयं ॥ ८ ॥ तीना भतखांद्रष्टुमिच्छतीति । स्खाभिःीभिरचोदयादिति पूर्वेण संबन्धः ॥ १० ॥ ति० तस्यास्तद्वचनं स्नानाद्यनङ्गीकारवचनं । यथारामआह तथाकर्तुमर्हसि । ॥ ४८ तांडाचारुसर्वाङ्गीयानस्थशोककर्शिताम् । मलोपचितसर्वाङ्गजटिलांकृष्णवाससम् । उचाचरामवैदेहींपरामर्शविंशङ्कितः । ” इति । भारतेतु मलोपचितेत्यर्घपूर्वमितिशेषः । [ पा० ] १ . प्राइमभिवाञ्चड. झ. ट. प्राह:सोभिवाद्य२ . झ. ट. रामंकूमलपत्राक्षी ३ खचछऊ सीतां तांशोक. ४ झधृत्वाद्रष्टुंत्वामभिकाङति. ५ . विश्वसितस्तदा. छ, झइटुमिच्छामिभर्तारमितिपर्याकुलेक्षण. . . ज६ . ७ . घ. ज. रवादयत्, ८ घ ङ, च, छ. झ. जी. ट. पाठध्वयंलोकोदृश्यते.