पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ जानीहि कश्चित्कुशली जनो नृपतिमन्दिरे ॥ २ ॥ यङ्गिवेरपुरं प्राप्य गुहं गहनगोचरम् । निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥ ३ ॥ श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ॥ भविष्यति गुहः प्रीतः स ममात्मसम्ः सखा ॥ ४ ॥ अयोध्यायाश्च ते मार्गे प्रवृत्तिं भरतस्य च ॥ निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः॥ ५॥ भरतस्तु त्वया वाच्यः कुशलं वचनान्मम । सिद्धार्थ शंस मां तस्मै सभायें सहलक्ष्मणम् ॥ ६ ॥ हरणं चपि वैदेह्या रावणेन बलीयसा । सुग्रीवेण च संसर्गे वालिनश्च वधं रणे ॥ ७ ॥ मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया लड़यित्वा मैहातोयमापगापतिमव्ययम् ॥ ८॥ ॐपयानं समुद्रस्य सागरस्य च दर्शनम् । यथा च कारितः सेतू रावणश्च यथा हतः ॥ ९॥ वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ॥ महादेवप्रसादाच्च पित्रा मम समागमम् ॥ १० ॥ उपयातं च मां सौम्य भरंतस्य निवेदय ॥ सह राक्षसराजेन हॅरीणां प्रवरेण च ॥ ११ ॥ एतच्छुत्वा यमाकारं भजते भरतस्तदा । स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ॥ १२ ॥ जित्वा शत्रुगणात्रामः प्राप्य चानुत्तमं यशः । उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ १३ ॥ ज्ञेयाश्च सर्वं वृत्तान्ता भरतस्येङ्गितानि च ॥ तवेन मुखवर्णेन दृष्ट्या ध्याभाषणेन च ॥ १४ ॥ समालोच्येत्यर्थः। आश्रमस्थस्य तदवलोकनासंभवात्। | दाने ब्रह्माद्यनुमतिरस्तीति द्योतितं । पित्रा मम समाज चिन्तयामास । कर्तव्यमिति शेषः ॥ १ ॥ जानीही- | गममित्येतदन्तस्य शंसेति पूर्वेण संबन्धः ॥ १० ॥ त्यर्थ । नृपतिमन्दिरे जनः मात्रादिः ॥ २ ॥ गहन- | उपयातमिति । अन्यथा चतुर्णामेव चतुर्दशवर्षाति गोचरं वनचारिणे ॥ ३ ॥ गुह्य निवेदनस्य प्रयो- | क्रमात् सोनिं प्रविशेदिति भावः । सौम्येत्यनेन मन्दं जनमाह-श्रुत्वा त्विति । विगतज्वरं मद्विश्लेषचि- | मन्दं कथय । अन्यथा हठान्मदागमनश्रवणे हर्षस्य न्ताज्वररहितं यथा तथा भविष्यतीति क्रियाविशे- | उन्मस्तको भवेदिति भावः ॥ ११ ॥ त्वमेव राज्यं षणं । आत्मसमः हीनजातिमनवेक्ष्य प्रेमातिशयेन | पालयेति मयोक्ते भरतस्तदङ्गीकरोति न वेति तदा गुहमिक्ष्वाकुकुलीनममन्यत ॥ ४ ॥ प्रवृत्तिं वृत्तान्तं | कारस्त्वया ज्ञातव्य इत्याह--एतच्छुत्वेति । एतत् । सिद्धार्थं निर्गुटपितृवचनपरिपालनरूपप्रयो- | उपयानं । आकारं मुखप्रसादादिकं । मां प्रति यत् जनं ॥ ६ ॥ हरणमित्यादिश्लोकपञ्चकमेकान्वयं । | इङ्गितचेष्टादिकं । १२ । जित्वा शत्रुगणानित्यादि रणे सुग्रीववालिनोर्युद्धे । वालिनो वध इत्यर्थः । श्लोकद्वयमेकान्वयं । एतच्छोकान्ते इत्युक्त्वेत्यध्याह यथा चेति । महातोयं अव्ययं । आपगापतिं लयित्वा | र्तव्यं । ज्ञेया इति श्लोकेन पूर्वोक्तमेव विशेष्यते । त्वया सीता यथा अधिगता तथा शंसेत्यन्वयः । तत्वेनेत्यस्य ज्ञेया इत्यनेन संबन्धः । अत्रापि पूर्वव- ॥ ८॥ समुद्रस्योपयानं समुद्रं प्रति गमनमित्यर्थः । द्राज्यं पालयेति मदुक्तिं भरतः किमङ्गीकरोतीति संबन्धसामान्ये षष्ठी । समीपयानं वा । सागरस्य | परीक्षस्वेतिभावः । अन्यथा भरतप्रकृतेः रामप्रकृतेश्च समुद्रराजस्य ॥ १ । ब्रह्मणा वरुणेन चेति सहाथै | विरुद्धं स्यात् । यावेवमूचतुः । ‘‘न सर्वे भ्रातरस्तात तृतीया । अनेन महेन्द्रेण वानरसमुत्थापनरूपवरप्र | भवन्ति भरतोपमाः ” इति “” भ्रातुः यावन्न चरण तिभावः। सुग्रीवादीनांसम्यक्छिष्टाचारकरणायसुहृष्टरूपतदाकारज्ञानायचपूर्वहनुमत्प्रेषणं । अतएवपाशे पञ्चम्यामेव विसृष्टहनुम प्रवेशसमयेभरतवर्णनमेवंकृतं ।‘अग्निप्रवेशेसोद्योगकालेभ्रातुरनागमात् । न्यवेदयत्तदातस्मैश्रीरामागमनोत्सवम्’ इति । किंच प्रियकामइति । सुग्रोवादीनांप्रियकामः अयोध्यायांसर्वतश्रियपूरणकामः । तेषांप्रियंयथाभवतितथाचिन्तयामास कर्तव्यजातमि तिशेषः ॥ १ ॥ [ पा० ] १ क. धृत्वासमां. २ क. घ ङ. च. ज.--ड संवादं. ३ क, तमक्षोभ्यमापगापतिं. ४ ख. उपासनं. ५ कर च--ट. भरताय. ६ क. ङ, झ. अ ट. हरीणामीश्वरेणच. ७ ङ. च. छ. झ. अ, ट. व्याभाषितेनच .