पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ हनुमानपि संक्रुद्धः सालमुत्पाट्य वीर्यवान् ॥ [ में लक्ष्मणं खयं पृष्ठादवरोष्य महामनाः ॥] रक्षसां कदनं चक्रे सैमासाद्य सहस्रशः ॥ २५॥ स दत्त्रं तुमुलं युद्धे पितृव्यस्येन्द्रंजिद्युधि । लक्ष्मणं पैरवीरन्नं पुनरेवाभ्यधावत ॥ २६ ॥ तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ । शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥ २७ ॥ अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ । चन्द्रादित्याविवोष्णान्ते यथा मेधैस्तरखिनौ ।। २८ ॥ न ह्यदानं न संधानं धनुषो वा परिग्रहः । ॥ न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥ २९ ॥ न. मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् । अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥ ३० ॥ चापवेगविनिर्मुक्तबाणजालैः समन्ततः। । अन्तरिक्षे हि संछन्ने न रूपाणि चकाशिरे ॥ ३१ ॥ लक्ष्मणो रावणिं प्राप्य रावणिधापि लक्ष्मणम् । अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ॥३२॥ ताभ्यामुभाभ्यां तरसा विख्यैर्विशिखैः शितैः निरन्तरमिवाकाशं बभूव तमसाऽऽवृतम् ॥ ३३ ॥ तैः पतद्धिं बहुभिस्तयोः शरशतैः शितैः॥ दिशश्च प्रदिशश्चैव वभूवुः शरसंकुलाः ॥ ३४ ॥ तमसा संवृतं सवैमासीद्भीमतरं महत् ॥ अस्तं गते सहस्रांशौ संवृतं तमसेव हि ॥ ३५ ॥ रुधिरौघमहानद्यः प्रवतेन्त सहस्रशः क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भाभंनिस्वनम् ॥ ३६ ॥ त्यर्थः ॥ २४ ॥ हनुमानिति । अत्र हनुमतो युद्धक- | बाणव्यतिरेकेण न किंचित्तदनीं दृश्यत इति भावः थनात् किंचिद्विश्रमार्थं तस्य पृष्ठादवंरूढो लक्ष्मण ॥ ३१ । लक्ष्मण इति । लोकव्यवहारानुसारेणात्रे इत्यवगम्यते । सहस्रशः कदनमित्यन्वयः ।|२५-२८॥ | क्रियाकारकसंबन्धः । लक्ष्मणो रावणिं रावणिश्चापि न ह्यादानमित्यादिश्लोकद्वयमेकान्वयं । आदानं | लक्ष्मणं प्राप्य ताभ्यामन्योन्यविग्रहे अन्योन्याभि- बाणस्य तूणादुद्धरणं। संधानं उद्धृतस्य बाणस्य धनु- भवे । उग्रा अव्यवस्था भवति । अन्योन्यप्राप्तावयमेनं व्यवस्थापनं । धनुषो वा परिग्रहः सव्यापसव्यत्वेन निगृह्वाति अर्थो वा एनमिति निश्चयो नाभवदित्यर्थः। कार्मुकग्रहणं । बाणानां विप्रमोक्षः विसर्जनं । विकर्षः । यद्वा रावणिं लक्ष्मणो रावणिश्चापि लक्ष्मणं प्राप्य आकर्णग्रहणं । विग्रहः आलीढाद्ययस्थानविशेषःअयुध्येतामिति शेषः । ताभ्यां तथा युद्धं कुर्वत्यां । सावष्टम्भावस्थानं वा, धनुज्र्यादीनां प्रविभागो वा । अन्योन्यविग्रहे परस्परप्रहारे क्रियमाणे । उग्रा ‘‘बिग्रहे समरे काये विरोधप्रविभागयोः” इति | अव्यवस्था भवति । क्षणे क्षणे जयपराजयनियमो विश्वः। मुष्टिप्रतिसंधानं ज्याकार्मुकयोर्मुष्टिबन्धनं । | नाभूदित्यर्थः ।। ३२-३३ ॥ तैः पतद्भिरित्यादिश्लो- लक्ष्यप्रतिपादनं लक्ष्यप्रापणं । लक्ष्यवेध इति यावत् । कद्वयमेकान्वयं शरशतैः निमित्तभूतैः महत् २९-३ रूप्यन्त इति रूपाणि वस्तूनि । अत्यन्तं ३४-३५ ।। चिक्षिपुः चक्षुः ३६ ति१.लक्ष्मणे. पृष्ठावरोष्य विश्रमायैख़ारूढलक्ष्मणेभूमाववस्थाप्यविभीषणसहायार्थीहनुमान्कदनंचने २५ ॥ ती० उष्णान्ते वर्षादौचन्द्रादित्याविवस्थितौ तरखिनौ वेगवन्तौ । महाबलैौलक्ष्मणेन्द्रजितौ मेधैर्यथा मेघेरिव । शरजालैरभीक्ष्णं अन्तर्दधतुः अदृश्यबभूवतुः ॥ २८ ॥ ति० उणाऽव्यवस्था तत्तद्वारैरयुध्यद्वानरराक्षसवधरूपा भवति अभवदित्यर्थः । यत्तु “ अयमेनं निद्रांति सएनंवेत्यनिश्चयरूपाव्यवस्था ” इंतिव्याख्यानं तच्चिन्यं । तस्याअव्यवस्थायाउमुखस्यनिरूपयितुमशक्यत्वादुपेति विशेषणवैयथ्यच्च ॥ स० लक्ष्मणोरावणिंप्राप्य रावणिरपिलक्ष्मणंप्राप्येत्येवंस्थिताभ्यांतभ्यां अन्योन्यविग्रहेयुद्धे उग्रा दुःख कारणबाह्रा अव्यवस्था इममिदानींजेष्यामीति संकल्पासिद्धिरूपाभवति अभूत् । एवंचोक्तरीत्याऽव्यवस्थायाउग्रचेसंभवतिस- 'ति । ‘‘ उग्रवयनिरूपयितुमशक्यखात् ” इतियन्नागोजिभट्टेनोक्तं तदसंगतं । उग्रवस्यनिरूपयितुमशक्यत्वादित्यनेनैववैयर्थं लामें अंग्रेर्तिविंशेषणवैयंकॅन्चेतिदूषणान्तरतयाकथनंचसंगततरमितिज्ञेयं ॥ ३२ ॥ स० शरसंकुलाः जलसंकुलाः वर्षाकालेद- शःप्रदिशश्चयथोत था शरशतैःसंकुलाइतिबुध्द्याविवेकेनान्वयः ॥ ३४ [प०५ घ. -ट. सानुमुत्पाट्यपर्वतात्. इदमर्घ ङ.-ट. पाठेषुदृश्यते क. ङ. झ. अ. ट. दुरासादःघ. दुराचारःखः शतशोथः ४ ङचट. . , ६ , , च, . . . झ. ज. स्येन्द्रजिद्वली. ५ ङ. झ. जपरवीरन्नः क. खग. छभीमनिस्वनाः, झ ट, भीमनिस्वनान्.