पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३५१ -- A J A ~*~*~*~*~*~*

  • ~***~*~
  • ~*~*~*~*~*~*~*~*A*

ते शराः शिखिसंकाशा निपतन्तः समाहिताः ॥ राक्षसान्दारयामासुर्वजाणीव महागिरीन् ॥ ४ ॥ विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः॥ चिच्छिदुः समरे वीरात्राक्षसास्राक्षसोत्तमाः॥५॥ राक्षसैस्तैः परिवृतः स तदा तु विभीषणः ॥ बभौ मध्ये प्रैहयानां कलभानामिव द्विपः ॥ ६ ॥ ततः संचोदयानो वै हरीत्रक्षोरैणप्रियान् ॥ उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ ७॥ एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः॥ एतच्छेषं बलं तस्य किं तिष्ठत हरीधराः ॥८॥ असिन्विनिहते पापे राक्षसे रणमूर्धनि । रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ॥ ९॥ प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः । कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥ १० ॥ जम्बुमाली महामाली तीक्ष्णवेगोशनिप्रभः॥ सुप्तनो यज्ञकोपश्च वजदंष्ट्रश्च राक्षसः ॥ ११ ॥ संहादी विकटो निम्नस्तपनो दम एव च ॥ प्रघासः प्रघसश्चैव प्रजङ्घो जङ्ग एव च ॥ १२ ॥ अनिकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् । विद्युज्जिह्वो द्विजिथ् सूर्यशत्रुश्च राक्षसः ।। १३ ॥ अकम्पनः सुपार्श्वश्च चक्रमाली च रक्षसः ॥ कम्पनः सत्ववन्तौ तौ देवान्तकनरान्तकौ ॥ १४ ॥ एतान्निहत्यातिबलान्बहून्नाक्षससत्तमान् । बाहुभ्यां सागरं तीर्वा लङ्घयतां गोष्पदं लघु ॥ १५॥ एतावदेव शेषं वो जेतव्यमिह वानराः॥ हताः सर्वे समागम्य राक्षसा बलदर्पिताः॥ १६ ॥ अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम ॥ घृणामपास्य रामार्थं निहन्यां भ्रातुरात्मजम् ॥ १७ ॥ हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति ।। तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति । वानरा मत संभूय भृत्यानस्य समीपगान् ॥ १८ ॥ । इति तेनातियशसा राक्षसेनाभिचोदिताः। । वानरेन्द्रा हृषिरे लालानि च विव्यधुः ॥ १९ ॥ ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः । मुमुचुर्विविधानदान्मेघान्दृष्टैव बर्हिणः ॥ २० ॥ जाम्बवानपि तैः सवैः खयूथैरपि संवृतः। अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ॥ २१ ॥ निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः॥ पैरिववुर्भयं त्यक्त्वा तमनेकविधायुधाः ॥ २२॥ शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्वेष्टितोमरैः ॥ जाम्बवन्तं मृधे जघ्नुर्निन्नन्तं राक्षसीं चमूम् ॥ २३ ॥ स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ॥ देवासुराणां क्रुद्धानां यथा भीमो महाखनः ॥ २४ ॥ किंचित् । विभीषणस्य केवलगदापाणित्वात् ॥ ३ ॥| पुंसो गोष्पदतरणमिव सुकरमिति निदर्शना । वाणि अशनयः ॥ । ४--७ ॥ परायणं गतिः | बाहुभ्यां सागरं तीर्वेव एतानतिबलान् बहून् राक्षस ॥ ८-९ । उक्ताननुक्तांश्च राक्षसान् युद्धे हतान्कां - | सत्तमान् निहत्य स्थितैः भवद्भिः गोष्पदमिव लघु श्चिस्परिगणयत्युत्साहनाय-प्रहस्त इत्यादिना श्लोक इन्द्रजिद्धननरूपं स्वल्पं कार्यं लयतामित्यन्वयः पञ्चकेन । अकम्पनः कम्पनश्च राक्षसौ सर्वत्र निहत इत्यनेनान्वयः । देवान्तकनरान्तकावित्यत्र ॥ १५ ॥ एतावदेव इन्द्रजिन्मात्रमेव ॥१६। जनितुः निहताविति विपरिणामः कार्यः ॥ १०-॥ जनयितुः । पितृव्यस्येत्यर्थः ।। १७ ।। बाष्पं कर्तुं । १४ एताम् राक्षससतमान् निहत्य स्थितानां भवतां । चक्षुः निरुध्यति निरुणद्धि ।। १८-२३ । यथा इन्द्रजितो हननं, बाहुभ्यां सागरं तीर्वा स्थितस्य | भीम इति । महास्वनो देवानां संप्रहारो यथा तथेः ति० निहन्यां हननोपायप्रवर्तनेनेतिभावः ॥१७शि० ननुतर्हित्वयैवनिहम्यतां किंलक्ष्मणयुद्धनेत्यतआह-हनिखति ॥१८॥ [ पा० ] १ ग. ड.---ट. वीज़ाइव . २ ख. च. छ. अ प्रसुप्तानां. ग. ङ. झ. ट. प्रभृष्टानां. ३ ड. झ. ट. संचोदमानोवैः च. संचोदयामास ४ ख. .~ट, वधश्रियान• ५ ङ. झ. तस्मंश्वनिहते. ६ ख, ग, च, छ. अ. महाबलः. ७ ङ. च. झ. झ. ट. मन्दएवच, ८ ङ. झ. परिभर्युभयं