पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० श्रीम [ युद्धकाण्डम् ६ सुवर्णर्वैर्नाराचैर्बलवन्तौ कृतव्रणौ ॥ प्रसुनुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ।। ३१ ।। ते गात्रयोनिंपतिता रुक्मपुङ्गवाः शरा युधि ।। अस्टङ्गद्धा विनिष्पत्य विविशुर्धरणीतलम् ॥ ३२ अन्ये सुनिशितैः शस्त्रैराकाशे संजघटिरे । बभञ्जुश्चिच्छिदुश्चान्ये तयोर्वाणाः सहस्रशः ३३ ॥ स बभूव रणो घोरतयोर्बाणमयश्रयः अग्निभ्यामिव दीप्तभ्यां सत्रे कुशमयश्चयः॥ ३४ तयोः कृतत्रणौ देहौ शुशुभाते महात्मनोः ॥ सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ॥ ३५ चक्रतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः । इन्द्रजिद्दक्ष्मणश्चैव परस्परवधैषिणौ ॥ ३६ लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् । अन्योन्यं तावभिन्नन्तौ न श्रमं प्रत्यपद्यताम्॥३७॥ बाणजालैः शरीरस्थैर्वगात्रैस्तरखिनौ । शुशुभाते महावीर्यो प्ररूढाविव पर्वतौ ॥ ३८ तयो रुधिरसिक्तानि संवृतानि शरैर्मुशम् ॥ बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥ ३९ तयोरथ महान्कालो वैयत्ययाद्युध्यमानयोः । न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः ॥ ४० ॥ अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ॥ प्रियहितमुपपादयन्महौजाः समरमुपेत्य विभीषणोऽवतस्थे ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः ॥८९ नवतितमः सर्गः ॥ ९० ॥ • म् ॥ १ ॥ हनुमदादीनांराक्षसैस्सहमहायुद्धम ॥ २ ॥ पुनर्लक्ष्मणेन्द्रजितोर्युद्धम् ॥ ३ ॥ लक्ष्मणे नेन्द्रजिस्सारथिवधः ॥ ४ प्रमाथिप्रमुखवानरैर्हयहनन पूर्वकमिन्द्रजिन्नथविमथनम् ॥ ५ युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ । प्रभिनाविव मातङ्गौ परस्परवधैषिणौ ॥ १ ॥ तौ द्रष्टुकामः संग्रामे परस्परगतौ बली ॥ शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥ २ ॥ ततो विस्फारयामास महद्धनुरवस्थितः ॥ उत्ससर्ज च तीक्ष्णाग्रात्राक्षसेषु महाशरान् ॥ ३ धृतौ अवहितौ ॥ ३१-३२ । तयोः अन्ये केचन युद्धकाण्डव्याख्याने एकोननवतितमः सर्गः ॥८९ आकाशे सुनिशितैः शरैः संजघटुिरे संघट्टिताः। अन्ये बाणाः बाणान् सहस्रशः बभजुः। अथेन्द्रजितो रथभङ्गः–युध्यमानौ त्वित्यादिश्लो चिच्छिदुश्चेति संबन्धः ३३ । रणः घोरो बभूव । कद्वयमेकान्वयं । प्रभिन्नौ मत्तमातङ्गाविव परस्पर यस्मिन् तयोर्बाणमयश्चयः सत्रे दीप्ताभ्यामग्निभ्यां गतौ परस्परं युद्धार्थं सङ्गतौ । तौ लक्ष्मणेन्द्रजितौ सहितः कुशमयश्चय इवासीत् । अम्ली गार्हपत्याहव- प्रथमं द्रष्टुकामः स विभीषणस्तौ दृष्ट्वा संग्राममूर्धनि। नीयौ ॥ ३४-३५॥ सन्निपातं युद्धे ३६ योढं तस्थावित्यन्वयः स्वयं प्रथमं युद्धं कर्तामूर्थी प्रत्यपद्यतां प्रत्यपद्यतां ॥ ३७-३८ बभ्राजुः क्तोपिं तयोर्बलाधिक्यं द्रष्टुं तूष्णीं स्थितः तयोर्बल आर्ष परस्मैपदं ॥ ३९-४१ ।। इति श्रीगोविन्दरा तौल्ये दृष्टे स्वस्य रामविषयकिञ्चित्कारार्थमिदानीं जविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धाय तस्थावित्यर्थः॥ १-२॥ धनुः तादात्विकं ती० समरपरिश्रमं समरेपरिश्रमोयस्यतं । इन्द्रजितमिति शेषः ४१ ॥ इत्येकोननवतितमःसर्गः ॥ ८९ [ पा० ] १ इ.८ट. अस्याग्दिग्धाविनिष्पेतुर्विविशुः. २ क. खः ग. डी. -ट. परस्परजयैषिणौ. ३ क. ग. . च. झ. ज. व्यतीयातः ४ ख, च, छ, झ. अ. ट. महात्मा.