पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३५३ न तदानीं ववौ वायुर्न च जज्वाल पावकः॥ खस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः । संपेतुश्चत्र संप्राप्ता गन्धवः सह चारणैः ॥ ३७ ॥ अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् । शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ ३८ ॥ ततोऽपरेण भल्लेन शितेन निशितेन च ॥ संपूर्णायतमुक्तेन सुपत्रेण सुवर्चसा॥ ३९ ॥ महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः । स तेन बाणाशनिना तलशब्दनुनादिना ॥ लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् ॥ ४० ॥ स यन्तरि महातेजा हते मन्दोदरीसूतः । खयं सारथ्यमकरोत्पुनश्च धनुरस्पृशत् ॥ तदद्भुतमभूत्तत्र सामथ्र्यं पश्यतां युधि ॥ ४१ ॥ हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः। ॥ धनुष्यथ पुनव्यग्रे हयेषु मुमुचे शरान् ॥ ४२ ॥ छिंद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः । अर्दयामास घेणौधैर्विचरन्तमभीतवत् ॥ ४३ ॥ निहतं सारथिं दृष्ट्वा समरे रावणात्मजः । प्रजहौ समरोद्धर्ष विषण्णः स बभूव ह ॥ ४४ ॥ विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः । ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् ॥ ४५ ॥ ततः प्रमाथी शरभो रैभसो गन्धमादनः॥ अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वरः॥ ४६ ॥ ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः ॥ चतुर्थी समहावीर्या निपेतुर्भामविक्रमाः ॥ ४७ ॥ तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः। मुखेभ्यो रुधिरं रौक्तं हयानां समवर्तत ॥ ते हया मथिता भग्ना व्यसवो धरणीं गताः ॥ ४८ ॥ ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् । पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ॥ ४९ स हताश्वादवप्लुत्य रथान्मैथितसारथेः ॥ शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ ५० ॥ ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः । सृजन्तमाजौ निशिताञ्शरोत्तमान्भृशं तदा घेणगणैन्यैवारयत् ।। ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवतितमः सर्गः ॥ ९० ॥ अत्र युद्धस्थले । पूर्वं संप्राप्ताः गन्धर्वाः चारणैः सह | यैसहिताः ॥ ४७ ॥ रक्तं शोणितं ॥ ४८-–५० ॥ संपेतुः । अन्यत्र गता इत्यर्थः। अतिघोरयुद्धदर्शन- पदातिनं पद्भ्यामापतन्तं गच्छन्तं । “‘अत सात- भयादिति भावः । ३७–३८ ॥ ततोऽपरेणेत्यादि- त्यगमने’ इत्यस्माणिनेः ॥ ५१ ॥ । इति श्रीगोविन्द- सार्धश्लोकद्वयमेकान्वयं -श्रीमद्रामायणभूषणे । संपूर्णायतमुक्तेन संपूण राजविरचिते रत्नकिरीटाख्याने कृष्टमुक्तेन ॥ ३९--४२ ॥ छिद्रेषु रन्धेषु । बाणेषु बाणप्रयोगेषु । शीघ्रविक्रम इत्यन्वयः ॥४३। समरो युद्धकाण्डव्याख्याने नवतितमः सर्गः ।। ९० ॥ द्धर्षे युद्धगर्वे ।। ४४-४६ ॥ समहवीर्याः महावी ति० संपूर्णायतमुक्तेन संपूर्णआकर्णपर्यन्तं आयतेन आकृष्टेन ततोमुक्तेन ॥ ३९ ॥ ति० तलशब्दानुनादिना तलं ज्याघात वारणं तस्यज्याघट्टनजोयश्शब्दः तस्यानुनादोयस्यास्तितेन ॥ ४० ॥ स० निहतैर्हयोत्तमैः तन्निमित्तंपदातिनं ॥ ५१ ॥ इति । नवतितमःसर्गः ॥ [ पा० ] १ ङ. झ. ज. संतप्ताः २ क. ग~ट. पीतेन ३ घ. सुपर्वेण. ४ क, ख, घ~ट, छिन्नेषुतेषुबाणौधैः, ग. भिन्नेषुतेषुबाणौधैः. ५ ख. --ट. शीघ्रकृत्तमः , ६ ङ. झ. अ. ट. समरेविचरन्तं. क, संक्रुद्धो विचरन्तं. ७ घॐ गवयोगन्धः ८ ख. ग. ङ. च. झ. ज. ट. मुत्पत्य. ९ ख. ग. ड. ज. --ट, व्यक्तं १० घ. लक्ष्मणदृक्पथि. ११ झ. मथितसारथिः । १२ घ. ङ. च. झ. ज. ट. निहतैर्हयोतमैः१३ ख. ङ. --ट, बाणगणैर्यदारयत् कः वङ्गसमैर्यदारयत्। हैं. वा, रा. २२२