पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४०५ नक्षत्रग्रहताराणामधिपो विश्वभावनः ॥ तेजसामपि तेजस्वी द्वादशात्मनमोस्तु ते ॥ । १५॥ । नमः पूर्वाय गिरये पेंश्चिमे गिरये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥ जयाय जयभद्राय हृयेश्वाय नमोनमः ॥ नमोनमः सहस्रांशो आदित्याय नमोनमः ॥ १७ ॥ नम उग्राय वीराय सारङ्गाय नमोनमः ॥ नमः पद्मप्रबोधाय मार्ताण्डाय नमोनमः ॥ १८ ॥ महातेजः । रक्तः सर्वेष्वनुरक्तः । सर्वेषां भवः | सारङ्गः तस्मै । एकेन निमिषार्धेन द्विसहस्रयोजनं संसारः उद्भवत्यस्मादिति सर्वभवोद्भवः ॥ १४ ॥ | गच्छतीति पुराणप्रसिद्धिः । ब्रजेशानाच्युतेशाय नक्षत्राणां ग्रहाणां ताराणां चाधिपः । विधं | ब्रह्मशानाच्युतानां सृष्टिसंहरस्थितिकर्तृणामीशाय । भावयति स्थापयतीति विश्वभावनः । तेजसामश्या- | परब्रह्मरूपत्वेन स्तूयते “‘असावादित्यो ब्रह्म ” इति दीनां तेजसामपि तेजस्वी प्रशस्ततेजाः । द्वादश | श्रुतिः । अथवा व्रजेशानयोः ब्रह्मरुद्रयोः अच्युतेशः आसानो मूर्तयो यस्य स द्वादशामा ते च । अच्युतनियन्ता । सर्वापत्स्वपि पालक इत्यर्थः । दर्शिताः स्मृतौ–“इन्द्रो धाता भगः पूषा मित्रोथ | ‘वेदापहरगुरुपातकदैत्यपीडाद्यापद्विमोचनमहिष्ठफ वरुणोर्यमा आंचर्विवस्खांस्त्वष्टा च सविता | लप्रदाता’ इत्यर्थः । व्रतेशायाच्युतेशायेत्यपि पाठः विष्णुरेव च” इति । एवंभूतस्त्वमसि । अतस्तुभ्यं । तस्मै । आदित्यरूपं वर्चा दीप्तिर्यस्य तस्मै आदित्यव- नम इति योजना ॥ १५ ॥ नमः पूर्वीयेत्यादिश्लोक-र्चसे । भा अस्यास्तीति भास्वान् तस्मै । सर्वभक्षाय षट्कमेकान्वयं । पूर्वाय गिरये पूर्वभागस्थगिऍपल- | सर्वसंहर्ने । अतएव तस्मिन्समये रौद्राय वपुषे । क्षिताय । पश्चिमे गिरये पश्चिमभागस्थपर्वतोपल | तमः अन्धकारं हन्तीति तमोन्नः । आश्रितशजून् क्षिताय । जयाय उपासकानां जयकराय । जयतीति | हन्तीति शत्रुन्नः । अमितः अपरिच्छिन्नः आसा जयः जयी तस्मा इति वा । जयभद्राय जयभद्रयोः स्वरूपं यस्यासौ अमितात्मा। कृतनं हन्तीतिकृतन्नन्नः। प्रदात्रे । हर्यश्वाय श्यामाश्वाय । अत्र स्तुतित्वान्नपुन- | देवाय दीप्यमानाय । तप्तचामीकराभाय हिरण्यव रुक्तिश्चिन्या। आदरातिशयेन नमःशब्दस्य द्विरुक्तिः । पुषे । वह्नये अग्निरूपेण हव्यवाहनाय । विधं जगत् उग्राय अनुपासकानामुग्राय । विविधमीरयति प्रेरयति । कर्म कर्तव्यं यस्य तस्मै विश्वकर्मणे । सर्वजगत्कर्ते प्राणिनश्चेष्टयतीति वीरः तस्मै। सारं शीघ्र गच्छतीति । इत्यर्थः । लोकसाक्षिणे लोकानां जनानां अन्तर्यामि जगध्यापित्वात्सर्वः । ‘सर्घसमाप्नोषिततोसि सर्वः’ इतिगीतोतेः । भवोद्भवेतिश्रुतिस्थपदानुवादः। मङ्गलरूपत्वाद्भवः । उद्भवः उद्गतसंसृतिः । उद्मनंचात्रात्यन्ताभावोविवक्षितः । सचासौसच । विश्वभावनः विश्वभावोविश्वत्वं जगदभेदइतियावत् । न यस्यसविश्वभावनइतिवा ॥ १३१५ ॥ ती० पूर्वायगिरये विष्णुपुराणोक्तरीत्यातत्तद्विर्यंन्तर्यामिणेइत्यर्थः । ज्योतिर्ग णानांपतये ज्योतिर्गणानांमुक्तानांपतयेस्वामिने । सूर्यपर्यायनामानि सर्वाण्यपितदन्तर्यामिषर्यवसितानीतिहृदि निधायाह-दिनाधि पतयइत्यादि । जयाय जयतीतिजयः अप्रतिहतपराक्रमस्तस्मै । जयन्त्यनेनभक्तःसंसारमितिवाजयः । जयभद्राय उपास का नांरोगपापादिजयंभऍकल्याणंचप्रयच्छतीतिजयभद्रः । हर्यश्वाय हरिःहनुमान् अश्वःवाहनंयस्यसः । अनेनरामावतारःसूचितः । आदरातिशयेननमःपदस्यद्विरुक्तिः । सहस्राण्यंशवोवायस्याससहस्रांशुः । ‘ममैवांशजीवलोकेजीवभूतः’ इतिस्मरणात् ॥ ति० जयाय ब्रह्मलोकान्तसकलजयप्रदाय जयाख्यव्रह्मद्वारपालमूर्तयेच। जयभद्राय ब्रह्मलोकादिजयप्राप्यंयद्भद्रं भूमानन्दस्तदात्मकाय । जयभद्राख्यद्वितीयद्वारपालमूर्तयेच। इमावेवशापवशतोऽवतीणरावणकुंभकण । हर्यश्वोहरिदश्वपर्यायः । आदित्येतिनाम्नःप्रधान न्यबोधनायत स्यद्विरुक्तिः । स० ज्योतिर्गणानां अभ्यादिप्रकाशकवस्तूनांपतये । अनुकूषष्ठ्याः । तेनघिसंज्ञोपपत्तिः । आक्रोशश्च सर्वसुपर्ववर्यस्यज्योतिर्गणमात्रपतित्वतावितिज्ञेयं। दिनाधिपतये दिनाधिपस्यसूर्यस्य पतिः आनन्दोयस्मादितिसवा ॥१६-१७ ती० उग्राय अनुपासकानामुग्ररूपाय । विविधमीरयतिप्रेरयतिप्राणिनश्चेष्टयतीतिवीरस्तस्मै । सारंगीचंगच्छतीतिसारङ्गः । यद्वा सारग्राहिणे । यद्वा हंसावताराय । यद्वा सारंप्रणवतेनप्रतिपाद्यतइतिसारङ्गः व्रजेशानाच्युतेशाय ब्रह्मशानाच्युतानां सृष्टिसंहार स्थितिकर्तृणां ईशःखामी । परब्रह्मणस्तादृशत्वात् । ‘‘सृष्टिस्थित्यन्तकरिणींब्रह्मविष्णुशिवात्मिकां । ससंज्ञांयातिभगवानेकएवज- नार्दनः ।’ इतिस्मरणात् । सर्वभक्षाय सर्वयज्ञभोक्रे । सर्वसंहर्नेवा । ‘यस्यब्रह्मचक्षत्रचोभेभवतओदनःइतिश्रुतेः । शत्रुसंहारा [ पा० ] १ घ. रश्मिभावनः. २ ख. ङ, झ. जर ट. पश्चिमायाद्येनमः. घः पश्चिमायनमोनमः, ३ घ, हरिदश्वायतनमः ४ ङ. झ. ज. ट. प्रचण्डायनमोस्तुते