पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ गूगैरनुगताश्चास्य वमन्यो ज्वलनं मुखैः । प्रणेदुखमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २६ ॥ प्रतिकूलं ववौ वायू रणे पांसून्समाकिरन् । तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् ॥ २७ ॥ निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ॥ दुर्विषह्यखना घोरा विना जलधरस्खनम् ॥ २८ ॥ दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः॥ पांसुवर्षेण महता दुर्दशी च नभोऽभवत् ॥ २९ ॥ कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति ॥ निपेतुः शतशस्तत्र दारुणं दारुणारुताः ॥ ३० ॥ जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योघृणि संततम् । सुयुच्चुस्तस्य तुरगास्तुल्यमतिं च वारि च ॥ ३१ ॥ एवंप्रकारा बहवः समुत्पाता भयावहाः ॥ रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे ॥ ३२ ॥ रामस्यापि निमित्तानि सौम्यानि च शुभानि च ॥ बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः ॥३३॥ निमित्तानि च सौम्यानि रौघवः स्खजयाय च ॥ दृष्ट्वा परमसंहर्टो हतं मेने च रावणम् ॥ ३४ ॥ ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः ॥ जगाम हर्ष च परां च निधृतिं चकार युद्धे ह्यधिकं च विक्रमम् ॥ ३५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥ नवोत्तरशततमः सर्गः ॥ १०९ ॥ रामरावणयोः समसमरः ॥ ५ ॥ ततः प्रवृत्तं सैक्रूरं रामरावणयोस्तदा सुमहद्वैरथं युद्धे सर्वलोकभयांवहम् ॥ १ ॥ ततो राक्षससैन्यं च हरीणां च महद्धलम् । प्रगृहीतप्रहरणं निधेष्टं सॅमतिष्ठत ॥ २ ॥ इवेति योजना ॥ २५ ॥ गुणैरनुगताः गृध्रसहिता | तथा मुमुचुः ।। ३१-३२ ॥ एवं रावणपराजयसू इत्यर्थः। शिवाः गोमायवः मुधेज्वेलनं वमन्यः सत्यः | चकदुर्निमित्तान्युक्तानि । इदानीं रामजयसूचकनि अस्य रावणस्य मुखमीक्षन्त्यः । रावणाभिमुख इत्यर्थः। मित्तान्याह-रामस्यापीति । सौम्यानि मनोज्ञानि । संरब्धं कुपितं अशिवं अमङ्गलं च यथा भवति तथा | शुभानि शुभोदर्काणि । अत एव जयशंसीनि निमि प्रणेदुः। गृध्राणां साहित्यमात्रं नतु वलनवमनादिकं | तानि प्रादुर्बभूवुः सत्तां लेभिरे । रामविषये किंचि ॥ २६ ॥ वायुः रणे पांसून् समाकिरन् तेन तस्य | कारो हि सत्तालाभहेतुः ।।३३। जयाय निमित्तानि रावणस्य दृष्टिविलोपनं दृष्टिप्रतिघातं कुर्वन् प्रतिकूलं | जयसूचकनिमित्तानीत्यर्थः ।। ३४॥ रणे आत्मगतानि अभिमुखं ववौ ॥ २७ ॥ इन्द्राशनयः उल्काशनयः । आलार्थं प्रादुर्भूतानि । हर्षे पुलकं निधृतिं सुखं च उल्काशन्योः स्वरूपमुक्तं मिहिरेण ‘उल्का शिरसि –।। ३५ । जगाम ॥ इति श्रीगोविन्दराजविरचिते श्रीम विशाला च अशनिः निपतन्ती वर्धते तनुपुच्छ । | द्रामायणभूषणे रत्नकेरीटाख्याने युद्धकाण्डव्याख्याने स्वनेन महता युक्ता नृगजाश्वतरुपशुमुखेषु ।। निपत अष्टोत्तरशततमः सर्गः ।। १०८ ॥ ति विदारयन्ती धरातलं चक्रसंस्थाना ’ इति ॥ २८-२९ ॥ तद्रथं प्रति तद्रथोपरि ।। ३० ॥ तुरगाः जघनेभ्यः स्फुलिङ्गान् नेत्रेभ्यः अश्रूणि च । वैरथं द्वाभ्यां रथाभ्यां प्रवृत्तं युद्धं प्रवृत्तमिति मुमुचुः। एवमानिं च बारि च तुल्यं यथा भवति । योजना ॥ १ ॥ निश्चेष्टं समतिष्टत । युद्धाद्भुतदर्शन ति७ परमसंहृष्टः लक्ष्मणोमातलिर्वेतिशेषः ॥ ३४ ॥ इत्यष्टोत्तरशततमःसर्गः ॥ १०८ ॥ [ पा० ] १ क. ख. ड. -ट, न्समुत्किरन्• २ क. -ट. राघवस्यजयायवै. ३ च, छ, ज, सक्रूरं, घ. तत्कूरं ४ ङ, झ. ट. समवर्तत.