पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४११ संप्रयुद्धौ ततो दृष्ट्वा बलवनरराक्षसौ । व्याक्षिप्तहृदयाः सर्वे परं विसयमागताः ॥ ३ ॥ नानाप्रहरणैर्योगैश्वजैर्विस्मितबुद्धयः । सर्पन्तं प्रेक्ष्य संग्रामं नाभिजग्मुः परस्परम् ॥ ४ ॥ रक्षसां रावणं चापि वानराणां च राघवम् ॥ पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ ५॥ तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ॥ कृतबुद्धी स्थिराम युयुधाते ह्यभीतवत् ॥ ६ ॥ जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः॥ धृतौ खवीर्यसर्वधं युद्धेऽदर्शयतां तदा ॥ ७ ॥ ततः क्रोधाद्दशग्रीवः शरान्संधाय वीर्यवान् । मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ ८ ॥ ते शरास्तमनासाद्य पुरन्दररथध्वजम् ॥ रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ९ ॥ ततो रामोऽभिसंक्रुद्धश्चापमायम्य वीर्यवान् ॥ कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे ॥ १० ॥ रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ॥ महासर्पमिवासी ज्वलन्तं स्वेन तेजसा ॥ ११ ॥ [ मश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम् ॥] जगाम स महीं कुिंचा दशग्रीवध्वजं शरः ॥ स निकृत्तोपतदूमौ रावणस्य रथध्वजः ॥ १२ ॥ ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ॥ [ क्रोधंजेनाग्निना सङ्ख्ये प्रदीप्त इव पावकः ॥] संप्रदीप्तोऽभवत्क्रोधादमर्षात्प्रदहन्निव ॥ १३ ॥ स रोषवशमापन्नः शरवर्षे महद्वमन् ॥ रामस्य तुरगान्दतैः शरैर्विव्याध रावणः ॥ १४ ॥ ते विद्धा हरयस्तत्र नास्खलनापि बभ्रमुः। बभूवुः खस्थहृदयाः पद्मनालैरिवाहताः॥ १५॥ तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा ॥ भूय एव सुसंक्रुद्धः शरवर्षे मुमोच ह ॥ १६ ॥ गदाश्च परिघावैव चक्राणि मुसलानि च ॥ गिरिशृङ्गाणि वृक्षांश्च तथा शलपरश्वधान् ॥ १७ ॥ मायाविहितमेततु शस्रवर्षेमपातयत् । तुमुलं त्रासजननं भीमं भीमप्रतिस्खनम् ॥ १८॥ ७ - | कुतूहलादिति भावः ॥ २ ॥ एतदेव विवृणोति | प्राप्य । रथशक्तिप्रघातेन ध्वजमनासाद्य निपेतुरित्यर्थः द्वाभ्यां संप्रयुद्धावित्यादि । संप्रयुद्धौ सम्यग्योङ- |॥ ९ ॥ संप्रचक्रमे उद्युक्तवान् । संकल्पितवानित्यर्थः मुपक्रान्तौ । कर्मणि क्तः । बलवत् अत्यन्तं व्याक्षि- ॥ १०॥ असहं दुर्दर्शमित्यर्थः ॥११॥ सः शरः ध्वजं सहृदयाः युद्धदर्शनसक्तचित्ताः ॥ ३ ॥ भुजैरित्युप- | छित्त्वा जगाम न तु केवलं जगाम ।१२। क्रोधादम- लक्षणे तृतीया ।। ४ ॥ रावणं पश्यतां विस्मिताक्षाणां | पंच प्रदहन्निव प्रदहन्नग्निरिव संप्रदीप्तः ज्वलितः विकसितनेत्राणां रक्षसां सैन्यं राघवं पश्यतां विस्मि अभवत् ॥ १३ ॥ शरवर्षे वमन् वमन्निवेत्यर्थः ताक्षाणां वानराणां सैन्यं च चित्रमिवाबभौ ॥ ५ ॥ निमित्तानि दुर्निमित्तानि शुभनिमित्तानिचेत्यर्थः । ॥ १४ ॥ हरयः हरितवर्णाः । इन्द्राश्वत्वादिति भावः कृतबुद्धी निश्चितबुद्धी । ६ । निश्चयमेवाह-जेत- | ॥ १५-१६ ॥ गदश्चेति । मुमोचेत्यनुषज्यते व्यमिति ॥ जयोवश्यंभावीति । मर्तव्यमिति । । १७॥ धनुषा कथं गदादिमोचनमित्यत्राह हमा मरणमवश्यंभावीति । आवश्यकत्वाथं तव्यः। धृतौ |येति । शस्त्रवर्षे गदादिवर्षे। मायाविहितं आश्चर्य धैर्यवन्तौ । ७-८ । रथशक्तिं रथयलं । परामृश्य | करशक्तिकृतं । तुमुलं नानाविधमित्यर्थः ॥ १८ ॥ ति० विस्मिताक्षाणां विस्मयपरवशेन्द्रियाणां ॥ ५ ॥ ति० निश्चयमाह--जेतव्यमिति मर्तव्यमिति । मृत्युरूपशत्रौप्रहर्तव्य मित्यर्थ इतिकतकः। स० खवीर्यसर्वस्खमित्यत्ररावणसंहारकारणंयावत्तावदत्रसर्वस्खपदेनरामपक्षेणायं । अन्यत्रानुपचरितोर्थः ॥७॥ [ पा० ] १ झ. तस्थुःप्रेक्ष्यचसवैतेनाभिजग्मुः, डच, छ. ट. तस्थुः प्रेक्ष्यचतंसर्वनाभि ग. घ. तस्थुःप्रेक्ष्यचसर्वतनभि. ख. ज. तस्थुःप्रेक्ष्यचसंग्रामंनाभि. २ ख. ङ. च. छ. झ. ज. ट. माकृष्य. ३ इदमर्घ ङ. च. छ. झ. ज, ट. पाठेघदृश्यते. ४ च. छ. झ. अ. ट. भित्त्वा . ५ ख. ङ. . छ, ज, . पाठेष्विदमर्घदृश्यते. ६ ख. ङ. च. छ. झ. ज, ट. शरवर्षे ववर्षह. ७ ङ, झ. ज . ट, तेदिव्याद्रयः