पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ श्रीमद्वाल्मीकिरामायणम् । [युद्धकाण्डम् ६ तद्वर्षमभवद्युद्धं नैकशस्त्रमयं महत् ॥ विमुच्य राघवरथं समन्ताद्वानरे बले ॥ १९ ॥ सायकैरन्तरिक्षे च चकाराशु निरन्तरम् । सहस्रशस्ततो बाणानभ्रान्तहृदयोद्यमः । मुमोच च दशग्रीवो निःसङ्केनान्तरात्मना ॥ २० ॥ व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ॥ प्रहसन्निव काकुत्स्थः संदधे सायकाञ्शितान् ॥ २१ ॥ स मुमोच ततो घेणात्रणे शतसहस्रशः । तान्दृष्ट्वा रावणश्चक्रे खशरैः खं निरन्तरम् ॥ २२ ॥ ततस्ताभ्यां द्वैमुक्तेन शरवर्षेण भास्खता । शरबद्धमिवाभाति द्वितीयं भाखदम्बरम् । [ चक्राते तौ शरौघाभ्यां निरुच्छासमिवांबरम् ॥ २३ ॥ नानिमित्तोऽभवद्राणो नातिभेत्ता न निष्फलः ॥ २४ ॥ अन्योन्यमभिसंहत्य निपेतुर्धरणीतले । तथा विट्जतोर्वाणात्रामरावणयोर्युधे ॥ २५॥ पैयुध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ॥ चक्रतुश्च शरौधैस्तौ निरुच्छंसमिवाम्बरम् ॥ २६ ॥ | नान्तैरं ददृशे किंचित्पश्यद्भिरनिमेषणम् ॥ भूमिकैः कपिरक्षोभिः खस्थैर्वा देवदानवैः]। रावणस्य हयाद्रामो हयात्रामस्य रावणः । जघ्नतुस्तौ तथाऽन्योन्यं कृतानुकृतकारिणौ ॥ २८॥ एवं तौ तु सुसंक्रुद्धौ चक्रतुर्युद्धमद्भुतम् । मुहूर्तमभवर्युद्धं तुमुलं रोमहर्षणम् ॥ २९ ॥ प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ । ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ।। ३०॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः ॥१०९॥ नैकशस्त्रमयं अनेकशस्त्रप्रचुरं तद्वयं क्रोधातिशयेन | निष्फलः लक्ष्ये पतितोपि प्रयोजनाकारी ॥ २४ ॥ प्रयुक्तै रामशरैर्निवारणाद्वक्ष्यभूतं राघवरथं विमुच्य | तथा विसृजतोः उक्तप्रकारेण विवृजतोः । अत्र बाणा वानरबले अभवत् । तत्रापतदित्यर्थः ॥ १९ ॥ साय- । इत्यध्याहार्यं ॥ २५ ॥ अस्यन्तौ शरान् क्षिपन्तौ । कैरित्यादि सार्धश्लोक एकान्वयः ततः दशग्रीवः । इवशब्दो वाक्यालंकारे । निरुच्छासं उच्छासावका अश्रान्तहृदयोद्यमः अविच्छिन्नोत्साहः सन् निःसङ्कन | शरहितं ॥ २६-२७ । रावणस्येति । अत्र जघा अव्यासक्तेन अन्तरात्मना मनसा उपलक्षितः सहस्र- | नेति वचनविपरिणामेनानुषज्यते । तौ अन्योन्यं कृ शो बाणान् मुमोच । सायकैरन्तरिक्षे च निरन्तरं तानुकृतकारिणौ कृतप्रतिक्रियाकारिणौ सन्तौ । तथा चकार ॥ २० ॥ व्यायच्छमानं व्यायच्छन्तं । यत्नं जन्नतुः। हय इवान्यत्रापि सारथ्यादौ जन्तुरित्यर्थः कुर्वन्तं रणे तत्परं सक्तं । प्रहसन्निव संदधे अनाया- ॥ २८-२९ ॥ प्रयुध्यमानाविति । यदा बभूवतु सेन संदधे ॥ २१-२२। शरवर्षेण भास्वत् अम्बरं | रित्युपस्कार्यं ।। ३० ।। इति श्रीगोविन्दराजविरचिते शरबद्धं द्वितीयमम्बरमिवाभाति स्म २३ श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डु नानिमित्त इत्यर्थं । अनिमित्तः लक्ष्यविशेषोद्देशर - | व्याख्याने नवोत्तरशततमः सर्गः ॥ १०९ ॥ हितः । अतिभेत्ता अपेक्षितप्रमाणादधिकभेत्ता । ति० रथशक्तिं दिव्यरथवैभवं रथावयवविशेषवापरामृश्यप्राप्यतन्महिम्ना केवलं धरणीतले पेतुः ॥ ति० निस्सङ्केन प्राणा शासङ्गरहितेन ॥ २० ॥ ति० तुमुलंरोमहर्षणं । एतदनन्तरं ‘प्रयुध्यमानौसमरेमहाबलौशितैःशरैरावणलक्ष्मणाग्रजौ । ध्वजाव पातेनसराक्षसाधिपोभृशंप्रचुकोधतदारघूत्तमे ।’ इत्येकंलोकंप्रक्षिप्यत्रसर्गावच्छेदकुर्वन्ति । तदयुक्तं पश्वादयितुमुलयुद्धस्यैवसत्त्वा देकप्रकरणत्वाचं । अनवच्छेदस्यैवबहुषुपुस्तकेषुदर्शनाश्चेतिकतकः ॥ २९ ॥ इतिनवोत्तरशततमःसर्गः ॥ १०९ [ पा० ] १ च. छ. अ. बाणाञ्शतशोथसहस्रशः२ ख. च. ब. विशिखैः३ ख. ङ. च. छ. अ. ट. प्रयुक्तेन झ. नियुक्तेन. ४ च• छ. अ. द्वितीयमिवचांबरं. ५ इदमर्घ क. ख. च. पाठेघदृश्यते. ६ छ, ज, झ. ट. प्रायुध्येतां. ७ अयंछोकः क, ख, च, छ, पाठेघदृश्यते. ८ ङ. -ट, युद्धमुत्तमं . ॥