पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७ सर्गः ८१ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अब्रवीत्तां तु शोकार्ता निरानन्दां तपस्खिनीम् ॥ सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम् । किं समर्थितमस्येति चिन्तयन्स महाकपिः ॥ १३ ॥ सह तैर्वानरश्रेष्ठंरभ्यधावत रावणिम् ॥१४॥ तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूछितः कृत्वा विकोशं निस्त्रिंशं मूर्छि सीतां परामृशत् ॥ १५॥ तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः । क्रोशन्तीं राम रामेति मायया योजितां रथे ॥१६॥ गृहीतमूर्धजां दृष्ट्वा हनुमान्दैन्यमागतः॥ शोकजं वारि नेत्राभ्यामसृजन्मारुतात्मजः ॥ १७ ॥ तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् ॥ अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ॥ १८॥ दुरात्मनात्मनाशाय केशपक्षे परामृशः॥ ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥ १९ ॥ धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी ॥ नृशंसानायै दुर्घत्त क्षुद्र पापपराक्रम । अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्गुण ॥ २० ॥ च्युता गृहाच राज्याच्च रामहस्ताच्च मैथिली ॥ किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि ॥ २१ ॥ सीतां च हत्वा न चिरं जीविष्यसि कथंचन ॥ वधार्हकर्मणाऽनेन मम हस्तगतो ह्यसि ॥ २२ ॥ ये च स्त्रीघातिनां लोका लोकंवध्येषु कुत्सिताः॥ इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिपत्स्यसे ॥२३॥ इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्युतः ॥ अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति ॥ २४ ॥ आपतन्तं महावीर्यं तदनीकं वनौकसाम् रक्षसां भीमवेगानामनीकं तु न्यवारयत् ॥ २५ ॥ स तां बाणसहस्त्रेण विक्षोभ्य हरिवाहिनीम् ॥ हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह ॥ २६ ॥ सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः । तां हनिष्यामि वैदेहीमधैव तव पश्यतः ॥ २७ ॥ १ ॥ १२॥ अब्रवीदित्याद्यर्धत्रयमेकान्वयं । सीतां रथे ॥ २० ॥ अपराधिषु घृणा न कर्तव्या । अत एव एन स्थापितवतोस्य किं समार्थतं को वाभिप्राय इति । हन्मीत्याशङ्कयापराधःशोष्यस्यां नास्तीत्याह-च्युतेति । चिन्तयन्नब्रवीत् । इतिवचनचिन्तनयोः साधारणः | गृहात् स्वसदनात् । चकारात् परिचारकेभ्यश्च । ॥ १३॥ सह तैरित्यर्थ । हनुमानिति शेषः ॥। १४ ॥ | अनेन बन्धुमुखादपराधकरणं नास्तीत्युक्तं । राज्यात् मूञ्छितः व्याप्तः ॥ १५ ॥ पश्यतां तेषां। अनादरे राज्योपकरणाच्च । अनेन सेनामुखेन नापराध षष्टी । मायया परमोहनशक्या ॥ १६--१८ । इत्युक्तं । रामहस्तात् रक्षकहस्ताच्च । तन्मुखाश्यप केशपक्षे केशसमूहे । “पाशः पक्षश्च हस्तश्च कला- राधप्रसक्तिर्नास्तीत्युक्तं । मैथिली आचारप्रधानकुले पाथोः कचात्परे' इत्यमरः । परामृशः अस्पृशः | जात । अनेनापराधस्वरूपमेव न जानातीत्युक्तं । ॥ १९ ॥ धिगित्यादिसार्धश्लोक एकान्वयः। ईदृशी। | यत् येनापराधकार्येण। एनां हन्तुमिच्छसि तादृशं जुगुप्सितेत्यर्थः । नृशंस निर्दय । अनार्य असजन । किं प्रयोजनमुद्दिश्य। अपराद्धा अपराधं कृतवती । दुर्घत्त दुराचार । क्षुद्र अल्पबुद्धे । पापः अधर्यः कर्तरि क्तः ॥ २१-२२ ॥ हे लोकवध्य, एषु पराक्रमो यस्य स पापपराक्रमः । उक्तमनायेत्वं | चतुर्दशलोकेषु । स्त्रीघातिनां ये कुत्सिता लोकाः कार्यतो दर्शयति--अनार्यस्येति । ईदृशं जुगुप्सितं तान् इह जीवितमुत्सृज्य प्रेत्य यातनाशरीरं प्राप्य । कर्म अनार्यं स्यैव भवति । हे निर्गुण निर्दय, ते घृणा प्रतिपत्स्यसे । प्राप्स्यसीत्यर्थः । २३ । सायुधैः जुगुप्सा नास्ति । “जुगुप्सा करुणा घृणा’” इत्यमरः सहननसाधनैः ॥ २४॥ अनीकं अनीकं च ।२५- ति० मूर्छि तरस्यैकेशपाशे । स्पृष्टेतिशेषः ।। १५॥ ति० येलोकवध्यैः चोरादिभिरपिकुत्सिताः अतिदुःखितयापरिहृताः ॥२३॥ ति० आपतन्तमितिलिङ्गव्यत्ययआर्षः । ती० रक्षसामनीकंकडें ॥ २५ ॥ [ पा० ] १ गते घ. सीतांमधर्षयत्. क. सीतांप्रकर्षयत, इ, च. छ. झ. ज. ट. सीतामकर्षयत. २ झ. लोकवध्यैश्च