पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३८३ अथ मत्रानभिज पत्रौद्रमस्त्रमुदीरयन् । शरान्भूयः समादाय रामः क्रोधसमन्वितः॥ मुमोच च महातेजाश्चपमायम्य वीर्यवान् ॥ ३५॥ | ताउँछरात्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ]। ते महामेघसंकाशे कवचे पतिताः शराः ॥ अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ३६ ॥ पुनरेवाथ तं रामो रथौ राक्षसाधिपम् ॥ ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ॥ ३७ ॥ ते भिवा बाणरूपाणि पञ्चशीर्षा इवोरगाः ॥ श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ ३८ ॥ निहत्य राघवस्यातुं रावणः क्रोधमूर्चिछतः । आसुरं सुमहाघोरमंत्रं प्रादुश्चकार ह ॥ ३९ ॥ सिहव्याघ्रमुखांश्चन्यान्कङ्गकाँकसुखानपि ॥ गृध्रश्येनमुखांथऽपि सृगालवदनांस्तथा ॥ ४० ॥ ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयानकान्। पञ्चायखेलिहानांश्च ससर्ज निशिताञ्शरान् ।।४१॥ शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ॥ श्वनकुक्कुटचक्रांश्च मकराशीविषाननान् ॥ ४२ ॥ एतानन्यांश्च मायावी ससर्ज निशिताञ्शरान् । रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥४३॥ आसुरेण समाविष्टः सोस्त्रेण रघुनन्दनः ॥ ससर्जास्त्रं महोत्साहः पावकं पावकोपमः ॥ ४४ ॥ अग्निदीप्तमुखान्बाणांस्तथा चूर्यमुखानपि ॥ चन्द्रार्धचन्द्रवक्रांश्च धूमकेतुमुखानपि ॥ ४५ ॥ ग्रहनक्षत्रवक्रांथ महोल्कामुखसंस्थितान् । विद्युज्ज़ि होपमांश्चान्यान्ससर्ज निशिताञ्शरान् ॥ ४६ ॥ ते रावणशरा घोरा राघवस्त्रसमाहताः । विलयं जग्मुराकाशे जग्गुषेत्र सहस्रशः ॥ ४७ ।। तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।। हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः। ॐग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ ४८॥ शरान् रौद्रात्रप्रपञ्चरूपान्बाणान् मुमोचेत्यन्वयः । | रावणप्रतिकूलिताः रावणेन निवारिताः सन्तः भूमिं मुमोच च महातेजाश्चापमायम्य वीर्यवानिति पाठः। विविशुः ॥ ३८-३९ ॥ आसुरास्त्रं प्रपञ्चयति- तदनन्तरं । ते महामेघसंकाश इति श्लोकः । तद सिंहेत्यादि श्लोकचतुष्टयेन । लेलिहानन् सर्वान् । नन्तरं पुनरेवेति श्लोकः । तदनन्तरं ते भित्वेति | तदाकारानिति यावत् । श्वानशब्दप्यस्ति । मकरा श्लोकात्पूर्वं ग्रन्थपतनमस्ति तदन्वेष्टव्यं । ३५ ॥ | शीविषाननानित्यत्रआशीविषशब्दः - पञ्चस्यसर्पतरः अवध्ये अभेद्य । व्यथां न जनयन् नाजनयन् | सर्पपरः ।४०-४३। पावकं पावकसंबन्धि ॥४४॥ ॥ ३६ । ललाटे विषये ललाटमुद्दिश्येत्यर्थः । यद्वा | पावकास्त्रं प्रपञ्चयति-अग्नीत्यादिश्लोकद्वयेन ।। महो परमात्राणि, विव्याधेति शेषः ।। ३७ । ते अस्त्रवि- | ल्कामुखसंस्थितान् महोल्कामुखेन वर्तमानान् । विद्यु कृतिरूपाः शराः बाणरूपाणि रावणास्त्राणि । भित्त्वा जिह्वोपमान् विद्युदर्चिःसदृशान् । ‘कणा जिह्वांस्तं स० अच्छिन्नसायकः अधाराविच्छदशरः ॥ अवध्ये तद्वेदनद्वाराव्यथांनाजनयन् ॥३६॥ रामानु० परमास्त्रेण श्रेष्ठात्रमन्त्रेण । योजितान्बाणान्मुमोचेत्यध्याहर्तव्यं। समनन्तरश्लोकेबाणबहुखाभिधानात् ॥ ३७ ॥ रामानु० श्वसन्तः पञ्चशीर्षाः उरगाइव स्थितास्तेबाणाः रावणप्रतिकूलिताः रावणेनप्रत्यस्त्रेणखण्डिताः। अतएवबाणरूपाणिभित्वा भूमिंविविशुरितियोजना । स० तेशराः बाणरूपाणि बाणं कार्यरूपयन्तिसुन्दरीकुर्वन्तीतितानिकराद्यङ्गानिभित्त्वा पञ्चशीर्षाउरगाइव श्वसन्तः रावणप्रतिकूलिताः व्यंसिताः भूमिंविविशुः ॥ ३८ ॥ स० यदासुरमर्चेचकार प्रादुश्चकार तदेतान्ससर्ज ॥ ३९ ॥ पश्चास्यान् सिंहमुखान्। पञ्चमुखान्शरान् नितिवा ॥ ४१ ॥ इतिशततमः सर्गः ॥ १०० [ पा० ] १ इदमध झ. अ. ट. ठ. पाठेषुपद्यते. २ झ. ध. ट. ठ. मन्यदनृचकारसः ३ झ. कोकमुखानपि. ४ ङ. प्री सुग्रीवांभिमुखवीराःसंपरिक्षिप्यराघवं.