पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८२

श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः । स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १६ ॥ तमिच्छन्प्रथमं योद्धे लक्ष्मणो निशितैः शरैः मुमोच धुरायम्य शरानग्निशिखोपमान् ॥ १७ ॥ तोन्मुंक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता । बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १८॥ एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश । लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥ १९ ॥ अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः॥ आससाद ततो रामं स्थितं शैलमिवाचलम् ॥२०॥ स सत्रये राममासाद्य क्रोधसंरक्तलोचनः॥ व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ २१ ॥ शरधारास्ततो रामो रावणस्य धनुध्युताः ॥ दृष्टैवापततः शीतुं भळाञ्जग्राह सत्वरम् ॥ २२ ॥ ताञ्शरौघांस्ततो भयैस्तीक्ष्णैश्चिच्छेद राघवः ॥ दीप्यमानान्महाघोरान्क्रुद्धानाशीविषानिव ॥ २३ ॥ राघवो रावणं तूर्णं रावणो राघवं तदा । अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २४ ॥ चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् । बाणवेगात्समुत्क्षिप्तबन्योन्यमपराजितौ । तयोशैतानि वित्रेसुर्युगपत्संप्रयुध्यत । रौद्रयोः सायकमुचोथैमान्तकनिकाशयोः ॥ २६ ॥ संततं विविधैर्बाणैर्बभूव गगनं तदा ॥ घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २७ ॥ गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः॥ २८ ॥ महावेगैः सुतीक्ष्णाग्रेगृध्रपत्रैः सुवाजितैः ॥ शरान्धकारं तौ भीमं चक्रतुः सैमरं तदा ॥ गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ २९ ॥ बभूव तुमुलं युद्धमन्योन्यवधकाङ्किणोः । अनासद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३० ॥ उभौ हि परमेष्वासावुभौ शैत्रविशारदौ । उभाबस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ३१ ॥ उभौ हि येन व्रजतस्तेनतेन शरोर्मयः ॥ ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३२ ॥ ततः संसक्तहस्तस्तु रावणो लोकरावणः ॥ नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३३ ॥ रौद्रचापंप्रयुक्तां तां नीलोत्पलदलप्रभाम् ॥ शिरसा धारयंत्रामो न व्यथां प्रत्यपद्यत ॥ ३४ ॥ - | स्फारितेन चे जातेन शब्देनेत्यर्थः ॥ १५ ॥ शशि- | गैरित्यादिसार्धश्लोक एकान्वयः । गृध्रपत्रैः हेतुभिः। सूर्ययोरिति । अमायामिति शेषः । १६--१९॥ | सुवाजितैः संजातशोभनपदैः । बाणैरिति शेषः अभ्यतिक्रम्य एकस्यापि बाणस्यं स्वस्मिन्नपतनाद् ॥ २९ ॥ अनासर्च इतः पूर्वं केनापि दुर्लभं । नादरेणांतिक्रम्य ॥ २०-२५॥ यमन्तकनिकाशयोः यमतदन्तकौ यमरुद्रौ . । २६ | अचिन्त्यं रावणस्यैवं भविष्यतीति चिन्तानहैं तत्तुल्ययोः ॥ गगनं संततं निबिडं बभूवेत्यन्वयः ॥ २७ ॥ गवाक्षित |॥ ३०--३१ । येन येन मण्डलचारेण ॥ ३२ ॥ मित्यर्थं । गवाक्षितं संजातगवाक्षी ॥ २८ ॥ महावे- | संसक्तहस्तः बाणप्रयोगासक्तहस्तः ॥ ३३--३४॥ रामानु० तयोरिति । अतिह्रस्खभावस्यरावणस्यरामलक्ष्मणयोः समीपागमनं अमावास्यायांराहोश्चन्द्रसूर्यसमीपागमनमिवेति फुस्रदृष्टान्तदार्यन्तिकयोरैकरूप्यं ॥ १६ ॥ ति० तपने सूर्ये । अस्तंगतेचापिशब्दादस्ताचलंख्यक्खाउदयाद्दिगतेपीत्यर्थः । दिवापी तियावत् । यत्तु यथाश्रुतीत्यारात्रावपीतिव्याचक्षते तत्रनकश्चिच्चमत्कारः । स० तपने सूर्येच अस्तं तन्नामकंपर्वतं । गतेसति । प्रदोषसमयइतियावत् । उस्थितौ महामेघाविव । चन्द्रादिकमाच्छाद्यसतिमिरीकरणंचमस्कारइति ‘‘नकश्चिच्चमत्कार” इतिनागो- जिभट्रोक्तिरेवनिश्चमत्कारा । यद्वा तपनेसूर्यसति अस्तंगतइवयथतथामहामेघाविवचक्रतुः । चापिशब्दादित्यादिचमत्कृत्यपेक्षया चमत्कृतिरतिचमत्कृतिर्वानतिकृतिनोविदांकुर्वन्तु ॥ सूर्येऽस्तंगतेचाप्युदितेइत्येतन्मध्येऽस्तंगतइत्यस्याधिक्येनावतव्यच ॥२९॥ [ पा० ] १ ४. झ. शरान्धकारमाकाशंचक्रतुःप्रथमंतदा . २ क. ख. ग. च. छ. अ. ट. परमंतदा, ३ ङ, झ. अ, ट, युद्धविशारदौ.