पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३४ शततमः सर्गः ॥ १०० ॥ महोदरादिनिधनसँखेनरावणेन तंप्रति रामवधप्रतिज्ञानेनरथतुरगचोदनचोदनापूर्वकं लक्ष्मणातिक्रमणेन रामम् स्वामिया नम् ॥ १ ॥ रामरावणाभ्यां विचित्रास्त्रनिकरप्रयोगेण समरप्रवर्तनम् ॥ २ ॥ महोदरमहापाव हतौ दृष्टं तु राक्षसौ ॥ तैसिश्च निहते वीरे विरूपाक्षे महाबले ॥ आविवेश महान्क्रोधो रावणं तं महामृधे ॥ १ ॥ व्रतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २॥ निहतानाममात्यानां रुद्धस्य नगरस्य च ॥ डुःखमेषोपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥ रामवृक्ष रणे हन्मि सीतापुष्पफलप्रदम् ॥ प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥ मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः॥ हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ५॥ सै दिशो दश घोषेण रथयातिरथो महान् । नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ६ ॥ पूरिता तेन शब्देन सनदीगिरिकानना । संचचाल मही सर्वा सँवराहमृगद्विपा ॥ ७ ॥ तामसं स महाघोरं चकारास्त्रं सुदारुणम् ॥ निर्ददाह कपीन्सर्वास्ते प्रपेतुः समन्ततः ॥ ८॥ उत्पपात रेंजो घोरं तैर्भग्नैः संप्रधावितैः ॥ न हि तत्सहितं शकुन्त्रंह्मणा निर्मितं खयम् ॥ ९ ॥ तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ॥ दृष्ट्वा भग्नानि शतशो राघचः पर्यवस्थितः॥ १० ॥ ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् । स ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥ ११ ॥ लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ॥ आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः । पद्मपत्रविशालाक्षी दीर्घबाहुमरिंदमम् ॥ १२ ॥ ततो रामो महातेजाः सौमित्रिसहितो बली ॥ वानरांश्च रणे भग्नानापतन्तं च रावणम् ॥ समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १३ ॥ विस्फारयितुमारेभे ततः स धनुरुत्तमम् ॥ महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १४ ॥ रावणस्य च बाणौधै रामविस्फारितेन च ॥ शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १५॥ १० अथ रामरावणयुद्धारम्भः शततमे--महोदरे- | धनुर्वरेणावर्तितं श्रीरामदेहलावण्यामृतपूरमनवगाह त्यादि । तस्मिन् विरूपाक्षे निहते सति पश्चान्महो- | मानस्य तस्य दौर्भाग्यं चोच्यते ।। ११--१२ ॥ दरमहापात्रै हतौ दृष्ट्वा स्थितमिति शेषः ।। १--८॥ | ततो राम इत्यादिसार्धश्लोक एकान्वयः ॥ हृष्टः सहितुं सोढं। आर्ष इडागमः ॥ ९–-१० ॥ तत | चिरादैरी समागत इति संतुष्टः । कार्मुकं जप्ताह इत्यादिसार्धश्लोकद्वयेन रामस्यापराजितत्वं निरवधि- ॥ १३ ॥ विस्फारयितुमारेभ इत्यादि विलम्बोक्त्यल कसौन्दर्यनिधित्वेन वैरं विहाय निरन्तरानुभाव्यत्वं । किमिदानीमपिवा नतोभविष्यति रावण इति रामस्य रावणस्य दुर्मुद्धित्वं अमृतप्रवाहमावर्तेनेव महता | दयालुतोच्यते ।। १४॥ रावणस्य बाणौधैः रामवि- ति० हतौदृष्ट्वासरावणः क्रुद्धोजातइतिशेषः ॥ १ ॥ ति० मूलोच्छेदंकरिष्यामीत्याशयेनरामंसर्वाश्रयमहावृक्षत्वेननिरूपयति- रामवृक्षमिति । सीता पुष्पंयस्यसः। सचासौतेनैवपुष्पेण सर्वेषांवानराणांतत्तत्कर्मजफलप्रदस्त । सुनीवादयः प्रशाखायस्यते । प्रशाखासहितंहन्मीति शेषः । रामानु० सीतापुष्पफलप्रदं सीता पुष्पंयस्यसः। सीतापुष्पधासौफलप्रदश्चतं ॥ ४ ॥ शि७ तामसं राहुदेवताकमस्त्रं ॥ ८॥ रामानु० तेच वानराश्च ॥ १५ ॥ [ पा० ] १ ङ. झ. ट. दृष्ट्वासरावणः २ ख. च, छ. च. ठ. तस्मिन्विनिहते. ३ ङ. -झ. ट. दुःखमेवाप. ४ ख. घ. च. छ. अ. ट, जांबवान्पनसो ५ ज, एवमुक्त्वाथघोषेणरथस्यातिदिशोदश. . ६ ङ. झ. ट. चाभ्यधावत ७ ङ. झ• त्रस्त- सिंहमृगद्विजा. ८ . झ. रजोभूमौ. १ ख. ग. च छ. च. निर्दहन्निव १० छ, रोदसी.