पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः । त्रश्तूनां वसन्तादीनां कर्ता एष प्रभाकरः ब्रह्मा चेत्या- क्यप्प्रत्ययो रुडागमश्च । । खे गच्छतीति खगः दिरीत्याऽन्वयः ॥ ८८९ ॥ एवमादित्यस्वरूपमुप- । लोकोपकारार्थमाकाशे संचरन्नित्यर्थः। वर्षेण पुष्णाति दिश्य तद्विषयमादित्यहृदयस्तोत्रमुपदिशति-आदित्यः | जगदिति पूषा । श्वनुक्षन्नित्यादौ निपातितः । गभ सवितेत्यादिना लोकसाक्षिण इत्यन्तेन । तत्र आदि- स्तयः किरणाः अस्य सन्तीति गभस्तिमान् । सुवर्ण त्यादिप्रथमान्तपदेषु त्वंपदमध्याहार्थे। अदितेरपत्यत्वे- सदृशः सुवर्णवर्णः। ‘हिरण्यश्मश्रुर्हिरण्यकेश आप्र नावतीर्ण आदित्यः ‘दित्यदित्यादित्यपत्युत्तरपदा णखात्सर्व एव सुवर्णः इति श्रुतेः। भातीति भानुः एण्यः' इति ण्यप्रत्ययः । अदितेः अखण्डिताया | ‘दाभाभ्यां नुः' इति नुप्रत्ययः। हिरण्यं रेतो यस्य भूमेरयं पतिरित्यादित्यः । सूते जगदिति सविता । स हिरण्यरेताः हिरण्मयब्रह्माण्डकर्तेत्यर्थः । अक्षरा सुवति प्रेर्यति जनान् कर्मणीति सूर्यः। ‘पू प्रेरण" | धिक्यमार्षत्वात् । दिवा करोतीति दिवाकरः, दिवा इति धातोः ‘राजसूयसूर्य~ इति निपातनात् । अह्नि प्राणिनः चेष्टां करोतीति वा दिवाकरः ॥ १० ॥ विनातृणाप्रमथिनचलतीतिकृत्वा सर्वभूतान्तःप्रवेशेनसकलकर्मकर्ता । प्रभाकरः प्रकृष्टहानसाधनं ॥ ति० पितरोबीजप्रदाः तद्यो यंसर्वेषांबीजप्रदः। ‘तासांब्रह्ममहद्योनिरहंबीजप्रदःपिता’इत्युक्तेः। बहुत्वंपूजार्थं । कव्यवाहनादयः पितृदेवताश्च । वसुरहमर्थः अष्ट वसवश्च । साध्याः प्राधान्येनयोगिनः । प्रसधनायत्वात्साध्याः । देवगणविशेषाश्च अश्विनौ अश्नोतेर्वन्प्रत्ययान्तोश्व शब्दः। सर्वव्याप्तौदेवभिषजौच । मरुत् “मृङ्प्राणत्यागे’ । अस्यधातोरुतिप्रत्ययान्तरूपं । अनर्थमारकः। एकोनपञ्चाशत्संख्य- मरुद्गणश्च । मनुतइतिमनुः सर्वज्ञ आदिराजश्च वातीतिवायुः वागतिगन्धनयोः गतिज्ञनंज्ञापनंच शताशपकश्च । प्रपञ्चवृत्तिःप्राणश्च । वहेर्निः वह्निः। खेमहिम्निस्वयंप्रतिष्ठितोभूवास्खस्मिन्सर्वसारंवहतीतिवहिः अग्निश्च । प्रजायन्तेवात्मने तिप्रजाः। प्रकृष्टजनिमन्तोविभूत्यध्यायोक्ताः । देवाश्च। प्राणयतीतिप्राणः । “‘नप्राणेननापानेनमयजीवतिकश्चन । इतरेणतु जीवन्तियस्मिन्नेतावुपाश्रितौ”इतिश्रुतेः । प्राणयात्राप्रवर्तकः प्राणः । ऋतूनांज्ञानानांकdउपादानं वसन्तावृतुकर्तासंवत्सरात्मा कालश्च । प्रभाकरोभास्करवत् । शब्दस्याप्यर्थतादात्म्येनदेवतास्वरूपलाद्भास्करप्रभाकरयोःशब्दयोःशब्दभेदेनमूर्यंन्तरखंज्ञेयं ॥९ तनि० सूर्यः स्थावरजङ्गमात्मकजगदन्तर्यामीसूर्यशब्दवाच्यः । ‘सूर्यभात्माजगतस्तस्थुषश्च' इतिश्रुतेः । ती० अधुनास्तोत्रख रूपदर्शयति-आदित्यइत्यादिना । अत्र प्रथमान्तेषुशब्देषुवंशब्दमध्याहृत्यखमादित्यस्वंसवितेत्येवंयोजनीयं । “यस्मात्सर्व मादत्तेतस्मादादित्यः'इत्यौपनिषदव्युत्पत्याअशेषविषयभोक्ता आदित्यइत्यर्थः । सविता सर्वस्यजगतः प्रसविता । सूते जगदि- तिवासविता । सुवतिप्रेरयतिजगदितिवासविता । सुवतिप्रेरयतिकर्मणीतिसूर्यः। सुषुईरयतिप्रेरयतीतिवासूर्यः परमात्मा । प्रेरण• सौष्ठवंचनिरुपाधिकत्वं । तच्चभगवतएव। ‘अन्तःप्रविष्टःशस्ताजनानां’इत्यादिश्रुतेः । खं परमाकाशंगच्छतिअध्यास्तइतिखगः । ‘योअस्याध्यक्षःपरमेव्योमन्'इतिश्रुतेः। पुष्णातीतिपूषा स्थितिकर्तेत्यर्थः । ‘पुषपुष्टावितिधातुः। गभस्तिमान् गांदिशंव्याप्यभासयन तिप्रकाशयतीतिगभस्तिः। ‘भासुदीप्त'वितिधातुः। पृषोदरादित्वात्साधुः । तथाचगभस्तिः सर्वव्यापिनीलक्ष्मीस्तद्वान् । लक्ष्मीनि त्ययुक्कइत्यर्थः । नित्ययोगेमतुपू। लक्ष्म्याःसर्वव्यापित्वं ‘‘यथासर्वगतोविष्णुस्तथैवेयंद्विजोत्तम'इतिपराशरस्मरणात्सिद्धं । शोभ नेपऍपक्षौयस्यससुपर्णःपरमात्मा ।‘द्वासुपर्णासयुजासखाया’इतिश्रुतेः । तपतीतितपनः । 'तपसन्तपे ’ । सुखसुप्तःपरंतपः इतिस्मर्यते। सुवर्णसदृशइतिपाठेघवर्णवर्णइत्यर्थः। ‘हिरण्यश्मश्रुर्हिरण्यकेश आपणखात्सर्वएवसुवर्णः”इतिश्रुतेः । भातीतिभानुः । ‘तमेवभान्तं’इतिश्रुतेः । हिरण्यरेताः। हिरण्यं हिरण्मयं रेतः अण्डोत्पादकद्रव्यंयस्यसः । ‘अप एवससर्जादौतासुवीर्यमवासृजत् । तदण्डमभवद्धेमंसहस्रांशुसमप्रभम् ।’ इतिमनुस्मरणात् । अज्ञाननिवर्तनद्वारा दिवा द्युतिंज्ञानंकरोतिव्युत्पादयतीतिदिवाकरः। हरिदश्वः हरतिमनइतिहरित् मनोहरः अश्ववाहनैगरुडोयस्यसः पृषदश्वइतिवत् । सहस्रार्चिः अर्यतइयर्चिः। अर्चिश्शब्देन पूज्यमङ्गलगुणाउच्यन्ते । अनन्तकल्याणगुणइत्यर्थः सप्तसप्तिः सप्ताख्यःसप्तिः अश्वोयस्यसः ‘एकोअधोवहतिसप्तनाम। इतिश्रुतेः । अनेनकल्यवतारसूचितः मरीचिमान् म्रियन्तेशत्रवोऽनेनेतिमरीचिश्चनं । तद्वान् । उपलक्षणमेतत् । शनचक्र गदाधरइत्यर्थः। तिमिरोन्मथनः ज्ञानोत्पत्तिप्रतिबन्धकदोषनिवर्तकः । “‘हृद्यन्तःस्थोभद्राणिविधुनोतिसुहृत्सतां’इतिस्मरणात् । शंसुखमस्माद्भवतीतिशंभुः । विश्वकॅविश्वशंभुवं’इतिस्मरणात् ॥ चक्ष्णोति त्रिस्सप्तकृत्वःसक्षत्रियांभूमिमितित्वष्टा । तवक्षत- करणे'इतिधातुः । अनेनपरशुरामावतारसूचितः । मृतं अचेतनंब्रह्माण्डंजीवयतीतिमार्तण्डः । ‘जीवाजीवमजीवयत्’ इतिभाग वतोतेः । अंशुमान् अन्तर्बहिर्याप्तिमान् । ‘अश्व्याप्तौइतिधातुः । ‘अन्तर्बहिश्चतत्सर्वव्याप्यनारायणः स्थितःइतिश्रुतेः। हिरण्यं सकलजगदुत्पादकसमष्टिजीवजातंगभंयस्यसः हिरण्यगर्भः। ‘हिरण्यगर्भःसमवर्तताग्रे”इतिश्रवणात् । तापत्रयतप्तानांविभ्रमस्था- नत्वाच्छिशिरः । तपनः ‘तपसंतापे' खाश्रितविरोधिनांतापकारीत्यर्थः । सर्ववस्तुसाक्षात्कारहेतुभूतालोककर्ता । रूयतेस्तूयतेसबैं :