पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४०३ हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ॥ तिमिरोन्मथनः शंभुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११ हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । अग्निगर्भादितेः पुत्रः शङ्कः शिशिरनाशनः ॥ १ हरितः श्यामा अश्वा अस्य सन्तीति हरिदश्वः । | हिरण्मयाण्डं। ‘‘तदण्डमभवद्धेमं सहस्रांशुसमप्रभम्’ सहस्रार्चिः सहस्रकिरणः । सप्तनामा सप्तिरश्वो | इति स्मृतेः। तस्य गभं हिरण्यगर्भः । ब्रह्माण्डोदर- यस्यासौ सप्तसप्तिः। ‘एको अश्वो वहति सप्तनामा’ | वतीत्यर्थः । यद्वा हिरण्यं हितरमणीयं गर्भमन्तःकरणं इति श्रुतेः । मरीचयोस्य सन्तीति मरीचिमान्। प्रका- यस्यासौ हिरण्यगर्भः। तापत्रयतप्तानां विश्रमस्थान शवानित्यर्थः। तिमिराण्युन्मग्नातीति तिमिरोन्मथनः । त्वाच्छिशिरः । तपतीति तपनः । भासः करोतीति शंसुखं भवत्यस्मादिति शंभुः। ‘‘डुप्रकरणे मितद्- | भास्करः। रूयते स्तूयते सवैरिति रविः।‘‘अच इः” दिभ्य उपसंख्यानम्” इति ङः। सर्वाणि रूपाणि | इतीप्रत्ययः । दिवा । अग्निर्गमैं यस्यासावग्निगर्भः। त्वष्टा । सर्वसंहारक इत्यर्थः । मृतेण्डे जातो मार्तण्डः । ‘‘उद्यन्तं वाचादित्यमग्निरनुसमारोहति” इति श्रुतेः।। सर्वसंहारे तत्सृष्टये पुनः प्रादुर्भूत इत्यर्थः अंशवोस्य अदितेः पुत्रः अदितेः पुत्रत्वेनावतीर्णः शाम्यति सन्तीत्यंशुमान् । प्रकाशमान इत्यर्थः॥ ११। हिरण्यं स्वयमेव सायंकाल इति शङ्कः । “शिशिरं हिमं , रितिरविः । रौतिउपदिशतिवेदानितिवारविः ‘योवैवेदांश्वप्रहिणोतितस्मै'इतिश्रुतेः अग्निःकालाग्निरुद्रोगमैंयस्यसोनिगर्भः ‘नारायणाद्द्रोजायते’इतिश्रुतेः । अदितेःपुमपत्यंपुरन्दनायतइयदितेः पुत्रः शंसुखं आकाशेहृदयाकाशेयस्यसः शब्दः निरवधिकानन्दवानित्यर्थः। शिशिरनाशनः सूर्यरूपेणशिशिरंहिमंनाशयतीतितथा ॥ ति० आदित्यः अशेषविषयभोक्तामण्डला भिमनीअदितिपुत्रश्च । सविता अन्तःकरणोपाधिनापरिमितश्चिदारमवर्गस्रष्टा। रश्मिभिःपर्जन्यादिप्रवृत्त्यातत्तदन्नादिस्रष्टा। सर्तेः सूर्यः सर्वगः । ‘सूर्यएकाकीचरति’इतिश्रुतेः । कर्मप्रेरकोवा। गभस्तिमान् रश्मिवत्समानार्थः । शब्दभेदान्मूतिभेदः । सुवर्ण सदृशः ‘आत्मलाभानपरैविद्यते इतिश्रुतेः सुवर्णसदृशनिधिलाभतुल्यकामः यद्वा हिरण्यं तत्साधनंपारदएवरेतोयस्येत्यर्थः। अक्षराधिक्यमार्षे । दिवेत्यव्ययंप्रकाशवाचकं । प्रकाशंकरोतीतिदिवाकरः। हरितोदिशोनोतिव्याप्नोती तिहरिदश्वः । इयामवर्णा श्वश्च । सहस्राण्यनन्तानिअचींषिज्ञानानियस्यसः । यद्वा सहस्रसंख्याकान्यचषिरश्मयोयस्यसः । सप्तसप्तिः सप्तशीर्षण्याःप्राणा इन्द्रियाणिद्वैचक्षुषीद्देश्रोत्रेदंनासिकेवाक्चैकेति ‘‘सप्तप्राणाःप्रभवन्तितस्मात्'इतिश्रुतेः। सप्तप्राणानांसप्तिःप्रवृतिर्यतःसः। सप्तसंख्या श्वश्च। मरीचिमच्छउदोगभस्तिमच्छब्देनव्याख्यातःअज्ञानलक्षणंतिमिरमुन्मग्नातीति तिमिरोन्मथनः अन्धकारनाशनश्च । हिरण्य गर्भः सकलजगदुत्पत्तिस्थितिलयकर्ता । ब्रह्मविष्णुरुद्ररूपोहिरण्यगर्भः । ‘भगवते हिरण्यगर्भायनमःइतिद्वादशाक्षरीआदित्यहृदय- रहस्यमितिकतकः । शिशिरःशशीतःसुखस्खभावः । तपनः ‘तपऐश्वर्ये’ खभावतएवसर्वेश्वरइयर्थः । दितिर्नाशोनविद्यतेयस्यास्साs दितिर्नह्मविद्या । तस्याःपुत्रः तलभ्यखात् । आदित्यश्च। शंचखंचशंखः । परमानन्दगगनात्मेत्यर्थः । शिशिरंजाड्यंमन्दबुद्धिवं नाशयतीतिशिशिरनाशनः । हिमनाशकश्च ॥ स० आदित्यः आदी अनादिकालमारभ्यवर्तमाने त्ये आनन्दज्ञानेयस्यसः । तिश्च पंच ये। ‘आनन्दंतीतिवैवदेत्। येतिज्ञानं समुद्दिष्टं’ इतिसत्यशब्दव्यख्यापरभागवततात्पर्यात् । ‘अदभक्षण’इत्यतआदिनोरा क्षसाः । तस्य जतीतिचा। त्यजविसर्गइत्यतोडःकर्तरि । आदिनोराक्षसाःप्रोक्तः” इतिभागवततात्पर्यं । अदितेरपत्यमितिवा । वामनरूपेणादित्यपयत्वाच्ीपतेरादित्यता । आदितएवयोव्याप्तः । आदौविद्यमानइतिा । सुवति सतःसत्कर्मणि असतोसकर्मणिचप्रेरयतीतिवा । ‘धूप्रेरण'इतितौदादिकत्यपोरुट् । सूरिगम्यत्वात् ज्ञानप्राप्याच्चेतिवा। निर्वचनखानेफेकार- लोपः ‘सूर्यःससूरिगम्यखात्”इतीशावास्यभाष्योक्तेः शंसुखंभावयतीतिशंभुः यत्तुतीर्थनागोजिभट्टाभ्यां शंभवत्यस्मा दितिव्युत्पत्तिप्रदर्शनंकृतं तत्तुमुकुटखामिव्याख्यानवस्कर्तरिकृतोभिधानेनापादानेडुप्रत्ययाभावादयुक्तं । मार्तण्डः मृतेअश्वत्थ- मास्त्रेणतप्राये परीक्षित्पेश्यण्डेभवतीतिसतथा । कृष्णरूपी । शकन्ध्वादिरयं । मार्ताण्डइतिा। ‘पुनर्मार्ताण्डमाभरत्’इतिमत्रात् । ‘अथमार्तण्डमार्ताण्डौ’इतिनामनिधानाच्छब्दार्णवाच । मार्तण्डोवराहरूपीतिवा । मार्तण्डस्तपनेनंडेइतिविश्वः । सूर्यान्तर्गत- त्वाद्वा । सएवमार्ताण्डकः ॥ अग्निगर्भः अग्निर्गमीयस्यसः । ‘उद्यन्तंचावादित्यमन्निःसमारोहति’इत्यादेर्मन्त्रवर्णात् । अनेर्गर्भः। ‘अमौक्रियावतां विष्णुःइत्यादेः। शंखः शंसुखें खें आकाशमिवव्याप्तयस्य । शंसुखरूपाणिखनिइन्द्रियाणियस्येतिबा । शि० हरिः दश्वः हरेःसुग्रीवस्य देनराज्यप्रदानेनgयतिवर्धते । मरीचयः उपलक्षणतयामरीचिप्रभृतयोमुनयोस्यसन्ति सेवकत्वेनेतिमरीचि मान् । तक्षति महान्तमपिडीयानामपराधंतनूकरोतिनगणयतीत्यर्थः । वष्टा । हिरण्योहिरण्यगर्भगर्भबालकइवयस्यसः । शिशिरः सर्वतापरहितत्वान्नित्यंविलक्षणशैत्यविशिष्टः । अहदिवसस्यतदुपलक्षित कालमात्रस्यकरःप्रवर्तकः । नरविःप्रकाशकोय- [ प०] १ ङ, झ, ट, मार्तण्डकोंशुमान्,