पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ १९ रावणोपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥ गदामुसलवर्षेण रामं प्रत्यदेयद्रणे ॥ १५ ॥ तैत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ॥ १६ ॥ गदानां मुसलानां च परिघाणां च निस्खनैः ॥ शराणां पुष्पातैश्च क्षुभिताः सप्त सागराः ॥१७॥ क्षुब्धानां सागराणां च पातालतलवासिनः ॥ व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥१८॥ चकम्पे मेदिनी कृत्ना सशैलवनकानना । भास्करो निष्प्रभश्चासीन ववौ चापि मारुतः ॥ १९॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः ॥ २० ॥ खति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ॥ जयतां राघवः सह्ये रावणं राक्षसेश्वरम् ॥२१॥ एवं जपन्तोपश्यंस्ते देवाः सर्षिगणास्तदा । रामरावणयोर्युद्धं सुधोरं रोमहर्षणम् ॥ २२ ॥ गन्धर्वाप्सरसां सङ्कवा दृष्ट्वा युद्धमनूपमम् ॥ २३ ॥ गॅगनं गगनाकारं सागरः सागरोपमः ॥ रामरावणयोर्युद्धं रामरावणयोरिव । एवं ब्रुवन्तो ददृशुस्तद्युद्धं रॉमरवणम् ॥ २४ ॥ ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ॥ संधाय धनुषा रामः धैरमाशीविषोपमम् ॥ २५ ॥ रावणस्य शिरोच्छिन्दच्छीमज्ज्वलितकुण्डलम् । तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ॥ रथस्थः रथे निश्चलतया स्थित इत्यर्थः ॥ १५ ॥ | लंकारः । रामरावणं रामरावणसंबन्धि ॥२३-२४॥ तत्प्रवृत्तमित्यर्धमेकं वाक्यं ॥ १६ ॥ निस्वनैः वेगजै | ततः क्रुद्ध इत्यादिसार्धश्लोकपञ्चकमेकं वाक्यं ॥ क्षुर् रिति शेषः ॥१७क्षुब्धानामिति । क्षुब्धेषु सागरे- | खुराग्रबाणं । शिरः अच्छिन्दत् अच्छिनत् । एकव- ष्वित्यर्थः ॥ १८-२२॥ गन्धर्वेति॥ गन्धर्वाप्सरसा चनात्तदानीं रावण एकशिरा एव युद्धमकरोदिति मियधानन्तरं गगनं गगनाकारमिति श्लोकः। तद वक्ष्यति-निश्चेष्टं नन्तरं एव । ब्रुवन्त इत्यर्थ गन्धर्वाप्सरसां संघाः | गम्यते । अतएव विक्षिप्य दीघ अनूपमं अनुपमं युद्धं दृष्ट्वा गगनं गगनाकारमित्येवं | भुजावङ्गदभूषितावित्यादिना । छिन्नमात्रं तु तच्छी ब्रुवन्तः सन्तः पुनर्ददृशुरित्यन्वयः । अनुपमत्वमे- | र्यमिति । तच्छीर्षे छिन्ने तदानीमेवेत्यर्थः । एकशतं वाह–गनमिति । यथा गगनसागरयोः सदृशव- | छिन्नं एकोत्तरशतवारं छिन्नमित्यर्थः पुनः पुनः स्त्वन्तराभावः तथा रामरावणयुद्धस्य सदृशं युद्धे | शिरश्छेदनं चिरतृषितशरतृष्णानिवृत्त्यर्थं । जीवित किंचिन्नास्तीत्यर्थः। सदृशान्तरनिवृत्तिफलकोनन्वया- | क्षये विषये, अन्तः अवधिः निश्चयो वा, न दृश्यते ती० श्लोकद्वयमेकंवाक्यं । यथागगनसागरयोःसदृशवस्त्वन्तराभावाद्गनंगगनेनैवोपमीयते सागरःसागरेणैवोपमीयते तथैवराम रावणयुद्धे रामरावणयोर्युद्धमिवाभवदित्येवंब्रुवन्तोगन्धर्वोदयः रामरावणंरामरावणयोस्संबन्धितद्युद्वंददृशुरिस्यन्वयाथ। सागरंसा गरोपममितिपाठे आलिङ्गव्यत्ययः अनन्वयश्चत्रालङ्कारः तदुक्तंकऋयप्रकाशिकायां ‘एकस्यैवोपमानोपमेयत्वेऽनन्वयोमतः इति । राहोःशिरइतिवदभेदेपिभेदव्यवहारः । ति० वचनप्रकारमाह--न्धर्वाप्सरसामिति । अनूपममितिदीर्घआर्षः । दृष्ट्यु- द्धमनूपममित्युत्तरंसागरंचांबरप्रख्यमंबर्सागरोपमम्’ इति पाठे सागरंनैल्यवैपुल्यादिना । अंबरप्रख्यं आकाशतुल्यं इतिवक्तुं शक्यं। एवमंबरमपिसागरोपममितिशक्यं । रामरावणयोर्युद्धंतु तदतिरिक्ततादृशयुद्धासंभवाखतुल्यमित्येववक्तुंशक्यं । तेनानुपमखं फलतीत्यनन्वयोत्रालङ्कारः । पूर्वार्धेतूपमेयोपमेतिकतकः । सागरशब्देलिङ्गव्यत्ययआर्षः। अर्धर्चादिवसः। गगनंगगनाकारंसागरः सागरोपमः ।' इतिपाठेऽर्धद्वयेष्यनन्वयएवेतिबोध्यं । एवंक्षुबन्तोगन्धर्वादिसंघस्तद्युद्वंददृशुः । रामरावणं तत्कर्तृकमित्यर्थः । स अनूपमं दीर्घआर्षः । उ उत्कृष्ट उपमा सर्वसाम्यं । नविद्यतेउपमायस्येतिा । सागरं तत्समूहः ॥ २३-२४ ॥ ति० शिरो- चिछन्दत् एकैकशइतिशेषः । सकृद्दशशिरसांछेदेतुनपुनःप्ररोहइतिकतकः । तस्यैवसदृशं यदङ्मौपतितं तस्यैवसदृशमित्यर्थः । स७ शिरः एकवचनंजातावेकवचनमत्रोत्तरत्रच ‘दशास्योविंशतिभुजःप्रहीतशरासनः । अदृश्यतदशग्रीवोमैनाकइवपर्वतः ।’ इतीव ‘तस्योत्तमाङ्गदशकंयुगपत्यकृन्तत् । कृत्तानितानिपुनरेवसमुत्थितानि’ इयाचारैरप्युक्तेः । पद्मपुराणेच ‘दशग्रीवस्यचिच्छेदशिरांसि [ पा० ] १ क. ख. ज. झ. प्रत्यर्पयत्- २ ङ. झ. ज. ट, तत्प्रयुक्तंपुनर्युद्धे. ३ ङ. झ. ट. सागरंचांबरप्रख्यमंबर्सागरो- पमम्. ४ क. ख, ज, रोमहर्षणं, ५ , च, छ, झ, ज, ट, क्रोधान्महाबाहुः ६ च. छ. झ. अ ट. शर