पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४१५ तस्यैव सदृशं चान्यद्रावणयोथितं शिरः । तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ २७ ॥ द्वितीयं रावणशिरश्छिन्नं संयति सायकैः॥ छिन्नमात्रं तु तच्छीर्ष पॅनरन्यत्स दृश्यते ॥ २८ ॥ तदप्यशनिसंकाशैश्छिन्नं रौमेण सायकैः॥ एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ॥ २९ ॥ न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥ ३० ॥ ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः । मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ॥ ३१ ॥ मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः॥ धावने विराधस्तु कबन्धो दण्डकावने ॥ ३२ ॥ ['यैः साला गिरयो भग्ना वाली च क्षुधितोऽम्बुधिः।] त इमे सायकाः सर्वे युद्धे प्राययिका मम । किंनु तत्कारणं येन रावणे मन्दतेजसः ॥ ३३ ॥ इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ॥ ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ ३४ ॥ रावणोपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥ गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ ३५॥ तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् । अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ।। ३६ ॥ देवदानवयक्षाणां पिशाचोरगरक्षसाम् । पश्यतां तन्महद्युद्धं सँधैरात्रमवर्तत ॥ ३७ ॥ नैव ती न दिवसं न मुहूर्ते न च क्षणम् । रामरावणयोर्युद्धे विरामद्भुपगच्छति ॥ ३८ ॥ नादृश्यत ॥ २५–३१ ॥ मारीच इत्यादिसार्धश्लो- | रात्रं अहोरात्रमित्यर्थः । सप्तरात्रमित्यपपाठः । वक्ष्य- कद्वयमेकान्वयं ।। क्रौञ्चावने कबन्धः । दण्डकावने | माणदिनसंख्याविरोधात् । यद्वा सर्वरात्रमित्यपपाठः। विराध इत्यन्वयः । प्रात्ययिकाः विश्वस्ताः । त इमे | सप्तरात्रमित्येव सम्यक्पाठः। फाल्गुनचतुर्दश्यां हनु रावणे विषये मन्दतेजसः अल्पशक्तिकाः अभवन् । तरकारणं किं नु न जानामीति शेषः ॥ ३२– | मता लङ्कादाहः। पौर्णमास्यां रामस्य समुद्रतीरप्राप्तिः। ३५ ॥ त्रिकूटशिखरे युध्यतोस्तयोराप्रहकृतगतिवशेन | प्रथमाद्वितीयतृतीयासु दर्भशयनं । अष्टम्यां सुवेला अन्तरिक्षे भूमौ च पुनश्च गिरिमूर्धनि त्रिकूटशिखरे | रोहणं । नवम्यां युद्धारम्भ इति सप्तरात्रं रामरावण- च तन्महद्युद्धं प्रवृत्तमित्यर्थः ॥ ३६ ॥ देवदानवेति। युद्धमिति । इदं च इतस्तु नवमेहनीत्यत्र विस्तृतं यस्य च भावेन “ इति भावलक्षणे षष्ठी । सर्व |३७॥ नैवरात्रमिति । ‘‘कालाध्वनोरत्यन्तसंयोगे’ रघुनन्दनः। समुत्थितानिबहुशोवरदानान्ममांबिके' इति ॥२६॥ ति० एवमेवशतंछिन्नमितिपाठः । तुल्यवर्चसां तुल्याकारणां । शिरसांशतं रामेणच्छिन्नं । एवंचभगवतःसर्वतोभद्रेचक्रपदशतंरामेणरावणीयशिरश्शत कमलैः पूजित मितिकतकः ॥ २९ ॥ ति० क्रोश्चवटे क्रौञ्चवनसंबन्धिनिअवष्टे धने । स० चैरितिजातौबहुवचनं । येन । एकेषुणेतिप्रतिज्ञाकालउक्तेः । वालीचभन्नइत्य वयः ॥ ३२ ॥ ति० प्रात्ययिकाः अमोघवेननिश्चिताः ॥ ३३ ॥ तिर अन्तरिक्षेचेत्यादि । रथयोःकामगत्वात्तत्रतत्रकियत्का लंस्थितेरितिभावः ॥ ३६ ॥ ती० देवादीनांपश्यतांसतांसप्तरात्रंमहद्युद्धमवर्ततेतिसंबन्धः । अगस्त्यागमनात्प्रागेवसिद्धययुद्धस्या- यमनुवादः । अस्मिन्पाठेसप्तरात्रकृतरामरावणयुद्धस्यास्सित्रामायणे अधूयमाणत्वेनानुपपन्नखच । सर्वरात्रमवर्ततेतिपाठःसम्यकं सर्वरात्रं अहोरात्रंमित्यर्थः । ति० सर्वरात्रं जातावेकवचनं । तेनानेकाहोरात्रानित्यर्थः। वस्तुतःशवगैसकारस्तृतीयः । तेनत्रयउ च्यन्ते । यवगैचवकारश्चतुर्थः। तेनचखारउच्यते । मिलिखासप्तरात्रमित्यर्थः । सप्तरात्रमेवचतयोर्देरथुयुद्धमितिवक्ष्यमाणपादाका लिकापुराणयोःस्पष्टमिति दिछु ॥ ३७ ॥ [ पा० ] १ ज. छिन्नमात्रेतुतछीर्षे . २ ङ. च. छ• झ. ध. ट. पुनरेवप्रदृश्यते. ३ ङ. -ट. रामस्य . ४ ङ. झन् क्रौञ्चवटे. घ. च. छ. ज. ट, क्रौञ्चरण्ये. ५ क. ङ. च. छ. झ. ज, ट. पाठेष्विदमर्घदृश्यते. ६ घ अ ट, सप्तरात्रमवर्ततः ७ जक मधिगच्छति. ठ