पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ [ युद्धकाण्डम् ६ यद्यधर्मो भवेद्धृतो रावणो नरकं व्रजेत् ॥ भवांश्च धैर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥ १७ ॥ तस्य च व्यसनाभावाद्यसनं चे गते त्वयि । धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ १८ ॥ धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः १९ यदि धर्मेण युज्येरनधर्मरुचयो जनाः । धर्मेण चरतां धर्मस्तथा चैषां फलं भवे यस्सादौ विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । क्लिश्यन्तेऽधर्मशीलाश्च तमादेतौ निरर्थकौ ॥ २१ ॥ वध्यन्ते पापकर्माणो यद्यधमेण राघव । वधकर्महतो धर्मः स हतः कं वधिष्यति ॥ २२ ॥ अथवा विहितेनायं हन्यते हन्ति वा परम् ॥ विधिरालिप्यते तेन न स पापेन कर्मणा ॥ २३ ॥ सिद्धतया सद्भावे त्वद्विधः धार्मिकः विपात्तं नाप्नु- | यावत् । ते अधर्मेण अधर्मफलेन । यदि युज्येयुः यात् । रावणश्चार्थं न प्राप्नुयादित्यपि द्रष्टव्यं ।। १६ ॥ | युज्येरन् । नाधर्मरुचयो जनाः । धर्मरुचय इति नाप्यनुमानं धर्माधर्मयोः प्रमाणमित्याह-यदीति यावत् ‘द्वौ नयौ प्रकृतमर्थं गमयतः” इति यद्यधर्मो भूतो भवेत् तदा अधर्मयुक्तो रावणः नरकं | न्यायात् । ते धर्मेण धर्मफलेन । यदि युज्येरन, तदा व्रजेत् व्यसनं गच्छेत् । यदि धर्मो भूतो भवेत् तदा | धर्मेण चरतामेषां जनानां धमेः धर्मफलं सुखं धर्मयुक्तो भवांश्च एवं व्यसनं नाप्नुयात् । व्यसना भवेत् । चकारात् अधर्मेण चरतां दुःखं भवेदिति । व्यसनरूपकार्याभ्यां हि धर्माधर्मावनुमेयौ । न तथा सिद्धम् । न चैवमित्याह--यस्मादिति । अनेन च संभवति । धार्मिकतयाऽभिमते त्वयि व्यसनदर्शनात्। हिताहितप्राप्तिलक्षणकार्ययोरनियतत्वेन व्याप्यभा अधा र्मिकतयाभिमते रावणे व्यसनादर्शना। वान्न ताभ्यां धर्माधर्मावनुमातुं शक्याविति व्याख्य साध्यवति पक्षे हेत्वभावात् स्वरूपासिद्धो हेतुरित्यर्थः । त्वासिद्धिर्यभिचारो वा दर्शितः । १९ १७ विरुद्धत्वाच सुखदुःखयोः कार्ययोर्न | २१ । शब्दोपि न धर्माधर्मयोः प्रमाणमित्याह धर्माधर्मानुमापकत्वमित्याहतस्य चेति । तस्य | वध्यन्त इति । हे राघव । पापकर्माणः पापिनः । चाधर्मिष्ठस्य रावणस्य व्यसनाभावात् । व्यसनाभावअधर्मेण कर्मरूपेण । वध्यन्ते यदि बाध्यन्ते चेत् । शब्देन सुखं लक्ष्यते । सुखसद्भावादित्यर्थः। त्वयि | वधकर्म वधकर्मरूपोऽधर्मः । धर्मस्याप्युपलक्षणं । च परमधार्मिके व्यसनं दुःखं । गते सति धर्मः । हत: त्रिक्षणावस्थायित्वेन ध्वस्तो भवति । शब्दबुद्धि- अधर्मो भवति अधर्मफलप्रदो भवति । चकारादध- कर्मणां त्रिक्षणावस्थायित्वात् । हतः सः कं वधिष्य मपि धर्मफलाभ्युदयप्रदो भवतीति लभ्यते । अतति । कं श्रेयसि नियोक्ष्यतीत्यपि द्रष्टव्यं । धर्माधर्मयोः - एव परस्परविरोधिनौ स्वाभावव्याप्तहेतुकावित्यर्थः । क्रियारूपयोः क्षणिकत्वेन कालान्तरभाविफलजनक- । १८ । व्यभिचाराव्याप्यत्वासिद्धत्वाद्वा न ताभ्यां त्वासंभवात् बाधितविषयो वेदो ग्रावप्लवनादिवाक्य तदनुमानमित्याह—धर्मेणेत्यादिना निरर्थकावित्य- | वदुपचरितर्थक इतिभावः ।। २२ ॥ कर्मणः क्षण- न्तेन । उपलभेदित्यत्र काकु: । धर्मेण धमोनुष्ठानेन | ध्वंसित्वेपि तदाराधिता देवतैव फलप्रदत्यत्र।ह-अथ धर्मे धर्मफलं सुखं । उपलभेत् । अधर्मतः अधर्मानु- | वेति ।। विहितेन विधिना । देवतयेत्यर्थः। अयं जनः । ष्ठानेन । अधर्मफलं दुःखं उपलभेत् । उपलभेतेति हन्यते बाध्यते । परं अन्यं। हन्ति वा बाधते वा । मन्यसे किमित्यर्थः । तत्र दूषणमाह- | एवं यदि तेन पापेन कर्मणा पापफलभूतदुःखेन । एवमनूद्य यदीति । येष्वधर्मः प्रतिष्ठितः। ये अधार्मिका इति | विधिरेव आलिष्यते संबध्यते । सः प्रयोज्यकर्ता साधनख सिद्धावेवतकल्पनावसरात् । अतोऽयमर्थोधर्मरूपोन नास्त्येव १६ ॥ ति० इदानधर्मादिस्खरूपमेवदुर्निरूपमितिवर्छ व्यापाररूपौवातज्जन्यातिशयरूपौवेतिविकल्पे नायइत्याह—वध्यन्तइति । पापकर्माणःपुरुषाः यद्यधर्मेणक्रियाशरीरेणवध्यन्ते तदा क्रियायात्रिक्षणावस्थायिखचतुर्थक्षणेखतएववधकर्मणा नाशक्रिययाहतोनथेऽधर्मःखयंहतः असन्भूत्वाकंहन्तव्यंवधिष्यति । यद्वा वधकर्मरूपोधर्मः चतुर्थक्षणेहतः नष्टः । स्खयमसन्सन्कंवधिष्यति । वधकर्मेत्युपलक्षणं ॥ २२ ॥ ति० द्वितीयंदूषयति अथवेति । विहितेन विहितश्येनाद्यनुष्ठानजातिशयेनान्यदीयेन । अयंपुरुषोहन्यते । स्वीयेनवाऽन्यंहन्ति । एवंसतिविधिः [ पा० ] १ इ. झ. ट. धर्मसंयुक्तेनैव २ क. ङ. झ. ट, चागते.