पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना । यत एव भयं दृष्टं तमेव शरणं गतः ॥ ४१ ॥ इतीव सर्वा रजनीचरस्त्रियः परस्परं संपरिरभ्य बाहुभिः॥ 'विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चनवतितमः सर्गः ॥ ९५॥ षण्णवतितमः सर्गः ॥ ९६ ॥ राक्षसीगणविलापश्रवणरुष्टेनरवणेन राक्षसान्प्रतिसंनाहनचोदनपूर्वकं स्वप्रतापप्रशंसनेन रामादिवधप्रतिज्ञानम् ॥ १॥ तथा महापाद्यादिभिःसह रथाधिरोहणेनरणधरणिंगतेनतेन बाणगणैर्वानरगणविदारणम् ॥ २ ॥ आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले । रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥ १ ॥ स तु दीर्घ विनिश्वस्य मुहूर्त ध्यानमास्थितः। बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ २॥ संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ॥ राक्षसैरपि दुर्दर्शः कैलाग्निरिव मूर्थिछतः ॥ ३ ॥ उवाच च समीपस्थात्राक्षसा।त्राक्षसेश्वरः ॥ भयव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥ ४ ॥ मंहोदरमहापाव विरूपाक्षी च राक्षसम् । शीघ्र वदत सैन्यानि निर्यातेति ममाज्ञया ॥ ५॥ तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ॥ चोदयामासुरव्यग्रात्राक्षसांस्तानृपाज्ञया ॥ ६ ॥ ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः । कृतस्खस्त्ययनाः सर्वे रणायाभिमुखा ययुः॥ ७ ॥ प्रतिपूज्य यथान्यायं रावणं ते निशाचराः ॥ तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्किणः ॥८॥ अथोवाच प्रहस्यैतात्रावणः क्रोधमूर्चिछतः ॥ महोदरमहापाव विरूपाक्षी च राक्षसम् ॥ ९ ॥ मनेपदमाषं । ३९--४० ॥ प्राप्तकालं उचितं । अथ रावणिनिर्याणं--आतीनामित्यादि । परिदे पौलस्येनविभीषणेन । इतः परं तस्यैव पौलस्यकुल- | वितं परिदेवितरूपं शब्दं ॥ १८२ ॥ संदश्येत्यादि प्रतिष्ठापकत्वात्तच्छब्दप्रयोगः । अत्र पितामहादिवर-श्लोकत्रयमेकान्वयं । मूर्चिछतः अभिवृद्धः, कालाग्नि प्रदानवृत्तान्तो राक्षसीभिर्मन्दोदरीसकाशाच्छूत इति । रिव स्थितः । भयाव्यक्तकथः भयाद्व्यक्तवचनः । ज्ञेयं । सा च ज्ञानवृद्धेति वक्ष्यते ॥४१-४४। इति | ममाज्ञया वदतेत्युवाचेत्यन्वयः। इमौ महोदरमह- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरी- { पाश्च सचिवौ । पूवहता तु मत्तप्रमत्तापरपर्यायौ, टाख्याने युद्धकाण्डव्याख्याने पञ्चनवतितमःसर्ग:९५ रावणभ्रातरौ ।। ३८८ ॥ प्रहस्यतेि । शत्रुषु तृणी- ति० प्राप्तकालं कालोचितं । यतएव यस्माद्रमदेव । भयं दृष्टंखमत्रशक्तिवैभवेनेतिशेषः ॥४१॥ इतिपञ्चनवतितमःसर्गः ॥९५ ॥ स० करुणं करुणयतीति करुणस्तं । परिदेवितं प्रलापात्मकं । रमानु० भयाव्यक्तकथः खानिष्टभयेनास्पष्टराक्षसकथ इत्यर्थः। भयाव्यतकथानितिचपाठः। स० भयाव्यक्तकथः भयेनरामभीत्या अव्यक्तामन्द कथा कथनंयस्यसः। भयाव्यक्तकथ इतिपाठे व्यक्त अबहिःप्रकाश्यार्थस्यापिप्रकाशिकाकषायस्य । आच्छाद्यानाच्छादनहेतुर्भातिरितिभावः ॥ ४ ॥ शि० ममज्ञ यासैन्यानि यूयंनिर्यात निर्यापयत निस्सारयत इतिमहोदरादीन् शीघ्रवदत । यदितुसैन्यशब्देन रिपुसेनायंश्छेत तदानान्तर्भा- वित णिच्कल्पना ॥ ५ ॥ स० भयार्दिताः गमनेरामतोभीतिः भीतिश्चागमनेरावणादितिभयार्दिताः । अव्यग्रान् सहगामिभमिनी वनिर्णीतमरणत्वेनाव्यक्तान् । यतुनागोजिभटैनरावणप्रोत्साहनेनत्यक्तभयानितिव्याख्यातं तत्तु सुपार्थादीननेतृणांयदाभयार्दित तोक्तापूर्वं तन्नियम्यानांराक्षसानांरावणप्रोत्साहनेनाव्यग्रत्वोक्तयसंभवादुपेक्ष्यं ॥ ६ ॥ स० सर्वे हिंसकेरामे तद्विषयेरणाभिमुखाः सर्वे कृतखस्ययनययुः ॥ ७ ॥ ति० क्रोधजोत्रप्रहासः । स७ प्रहय रोदनापरपर्यायोऽयंहासः ॥ [ पा० 1 १ क. च. छ. ज. विलेपुरातः. ङ. झ. ट. विषेदुरातातिभयाभिपीडिताः २ समुच्छस्य. ३ ङ. झ. काला- निरिवमूर्तिमान् , ४ छ, झ. ट, क्रोधाव्यक्तकथः, ख. भियाऽव्यक्तक्रथः. ५ क. ङ. -ट, महोदरंमहापावें. ६ क. -ट, महारथाः