पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३ ११ तत्र ताराधिपस्याभा ताराणां च तथैव च ॥ तयोराभरणस्था च बलयोद्यमभासयन् ॥ ५० ॥ चन्द्राभा भूषणाभा च चूहाणां ज्वलतां च भा ॥ हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥५१॥ तैत्र चोध्र्वं प्रदीप्तानां गृहाणां सागरः पुनः॥ भाभिः संसक्तपातालश्चलोर्मिः शुशुभेऽधिकम् ॥५२॥ पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ॥ भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥ ५३ ॥ दीप्तशूलगदाखङ्गप्रासतोमरकार्मुकम् । तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ॥ ५४ ॥ ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ॥ हेमजालाचितभृजं व्यामिश्रितपरश्वधम् ॥ ५५ ॥ व्याघूर्णितमहाशत्रु बाणसंसक्तकार्मुकम् ॥ गन्धमाल्यमधूत्सेकसंमोदितमहानिलम् । घोरं शूरजनाकीर्ण महाम्बुधरनिस्खनम् ॥ ५६ ॥ तदृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् । संचचाल पृचङ्गानां बलमुच्चैनेनाद च ॥ ५७ ॥ जवेनाप्लुत्य च पुनस्तद्धनं रक्षसां महत् । अभ्ययाप्रत्यरिबलं पतङ्ग इव पावकम् ॥ ५८ ॥ तेषां भुजपरामर्शव्यामृष्टपरिघाशनि । राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥ ५९ ॥ तत्रोन्मत्ता इवोत्पेतुर्हरयोथ युयुत्सवः । तरुशैलैरभिन्नन्तो मुष्टिभिश्च निशाचरान् ॥ ६० ॥ तथैवापततां तेषां कपीनामसिभिः शितैः शिरांसि सहसा जहू राक्षसा भीमैदर्शनाः ॥ ६१ ॥ दशनैर्हतकर्णाश्च चूंष्टिनिष्कीर्णमस्तकाः॥ शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥ ६२ ॥ तथैवाप्यपरे तेषां कपीनामभिलक्षिताः । प्रवीरानभितो जगू राक्षसानां तरखिनाम् ॥ ६३ ॥ [ अभिपेतुर्महाकायाः प्रतियुक्ता महाबलाः । राक्षसा वानरात्रोषादसिबाणगदाधराः ॥ ६४ ॥

  • %

व्योम सेनामध्याकाशं ॥ ४९ ॥ तदानीं चन्द्रोदया- | शिक्षाविशेषप्रदर्शकक्रियासंबन्धात् । किङ्किणीशतना- पुनः प्रकाशातिशयमाह-तत्रेति । तत्र तदानीं । | दितं रथगजादि किङ्किणीशतनादितं । हेमजालाचित- ताराधिपस्याभा ताराणां चाभा तयोर्बलयोराभरणस्थ | भुजं हंमाभरणजाळाबद्धभुजं । व्यावेष्टितपरश्वध मदेन भा च द्यां आकाशं । अभासयन् ॥ ५० ॥ दह्यमा- | चालितपरश्वधं । शस्त्रं उक्तव्यतिरिक्तायुधं । बाणसं- नलङ्कागृहप्रकाशैः पुनरपि स प्रकाशोवर्धतेत्याह--सक्तकार्मुकमिति । दीप्तशूलगदाखङ्गप्रासतोमरकार्मु- चन्द्रेति ॥ ५१ ॥ संसक्तपातालः पातालपर्यन्तं | कमित्यत्र यत्पूर्वोक्तं कार्मुकं तद्भद्रे पुनरादातुं पृष्ठे संसक्तः ॥ ५२ ॥ पताकेत्यादिसार्धचतुःश्लोक्येका | बद्धमपरमिदं कार्मुकमिति ज्ञेयम् । गन्धेति । गन्धः न्वया ।। चलपटा पताका । मत्स्यादिचिह्नितं ध्वजं । । चन्दनादिः गन्धमाल्याभ्यां मधूत्सेकेन वीरपाणरूप उत्तमासिपरश्वधे। परश्वधोसिरूपः कुठाररूपश्चास्ति । मधुसेवनेन च संमोदितमहानिलं वासितमहावातं तत्रासिरूपपरश्वधोसिपरश्वधः । तेन वक्ष्यमाणयोः ।। ५३-५६ ।। आयान्तमिति पुंलिङ्गमाषं । संच खङ्गपरश्वधयोर्नपौनरुक्त्यं । ज्वलितप्रासमित्यत्र प्रास- | चाल अभिमुखं जगाम ॥ ५७-५८ ॥ तेषामिति । शब्दः क्षेप्तव्ये हस्खकुन्ते वर्तते । तेन तस्यापि न पौन- भुजपरामर्शव्यामृष्टपरिघाशनि सन्ततभुजस्पर्शन उ रुक्त्यं । पत्तयः पदातयः । तेषां नानात्वं वेषायुधा- | त्तेजितपरिघवजं ।। ५९-६२॥ कपीनां अभिलक्षिताः दिभेदात् । प्रासस्य ज्वलितत्वं युद्धागमनसमये | प्रसिद्धाः। कपिप्रवरा इत्यर्थः ॥ ६३-६४ । कपीनां स० ग्रहाणां नवानां । ‘« उक्तश्लोकस्यैवव्याख्यानंचन्द्रभेत्यादि ” इति नागोजिभट्टव्याख्यानं पूर्वश्लोकेताराधिपतारातद्वलद्वय भाकर्तृकाकाशकर्मकभासनोतेः अत्रचन्द्रभूषणग्रहभाकर्तुकहरिराक्षससैन्यकर्मकभासनोक्तरसंगतम् ॥ ५१ ॥ इतिपञ्चसप्ततितमः सर्गः ७५ [ पा० ] १ झ. अ . ट. ग्रहाणां . २ घ- तत्रचन्द्रप्रदीप्तानां. ज. त्रिकूटोबैप्रदीप्तानां. ङ. झ. अ. ट. तत्रचर्घप्रदीप्तनां ३ ङ. झ. ट. संसक्तसलिलः. ४ क. ख. ड. छ. झ. ब. ट. भूयःपरमशोभत. ५ झ. अ. ट. भीमविक्रमाः ६ ख• ङ. छ. झ. ब. ट. मुष्टिभिर्भिन्नमस्तकाः ७ अयंलोकः क. ख. पाठयोर्दयते