सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ३४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ शतक्रतुमुखैर्देवैः श्रूयते न पराजितः । महात्मा बलसंपनो रावणो लोकरावणः ॥ ९९॥ मरणान्तानि वैराणि निधृत्तं नः प्रयोजनम् ॥ क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ १००॥ वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम् । प्राप्नुमैर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि ।। १०१ ॥ राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः॥ संस्कारेणानुरूपेण योजयामास रावणम् ॥ १०२ ॥ [ सें प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम् ॥१०३॥ शकटान्दरुरूपाणि अग्नीन्वै याजकांस्तथा । तथा चन्दनकाष्ठानि काष्ठानि विविधानि च ॥१०४॥ अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा ॥ मणिमुक्ताप्रवालानि निर्यापयति राक्षसः ॥ १०५ ॥ आजगाम मुहूर्तेन राक्षसैः परिवारितः। ततो माल्यवता साधं क्रियामेव चकार सः॥ १०६ ॥ सौवर्णं शिबिकां दिव्यामारोप्य क्षौमवाससम् । रावणं राक्षसाधीशमश्रुपूर्णमुखा द्विजाः। तूर्यघोपैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम् ॥ १०७ ॥ पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम् ॥ उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः । दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे ॥ १०८॥ अनयो दीप्यमानास्ते तदाऽध्वर्युसमीरिताः। शरणाभिगतःसवें पुरस्तात्तस्य ते ययुः ॥ १०९ ॥ अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम् ॥ पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः ॥ ११० ॥ रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः॥] चितां चेन्दनकाष्ठानां पद्मकोशीरसंवृताम् ॥ ब्राह्या संवेशयांचक्रू राङ्कवास्तरणावृताम् ॥ १११ ॥ चैतते वेदविहितो राज्ञो वै पश्चिमः क्रतुः । प्रचक्रे राक्षसेन्द्रस्य पितृमेधंमनुक्रमम् ॥ ११२ ॥ वेदिं च दैक्षिणप्राच्यां यथास्थानं च पावकम् ॥ दृषदज्येन संगै खुवं सर्वं प्रचिक्षिपुः॥ ११३॥ त्यादिना ॥ ९८ ॥ संयुगेष्वपराजितत्वमुदाहरति- | पद्मकमुशीरं च गन्धद्रव्यं प्रसिद्धे । ब्राह्वया वेदोक्त शतक्रत्विति ॥ ९९ ॥ गुणबाहुल्येपि त्वब्रेरी की प्रक्रियया । रङ्कः मृगविशेषः तत्संबन्धि चर्म राङ्कवं संस्कार्यं इत्यत्राह-मरणेति । यथायं तव बन्धुस्तथा | तदेवास्तरणं तेनावृतां चितां संवेशयाञ्चक्रुः योजया- ममापि त्वद्वत् बन्धुरेवायमित्यर्थः ॥ १०० ॥ यशो- |ञ्चक्रुः । रावणं ऋत्विज इति च शेषः ॥ १११ ॥ भागिति । पापकारिणमपि संस्कृतवानिति यशस्तव | पश्चिमः क्रतुः अन्त्येष्टिः। वर्तते अवर्तत । चितानि भविष्यतीत्यर्थः ॥ १०१ ॥ अनुरूपेण यायजूकानु- | र्माणानन्तरमन्तिमेटिं चकुरित्यर्थः राक्षसेन्द्रस्य गुणेन । अत्र संस्कारारम्भात् स्त्रीनिवर्तनमर्थसिद्धं पितृमेधं पितृमेधसंस्कारं च अनुक्रमं यथाक्रमं प्रचक्रुः १०२–११० । चन्दनकाष्ठानां संबन्धिनीं । । ११२ ॥ संग्रहेणोक्तं संस्कारं प्रपञ्चयति–वेदि- ति० वच्छत्रुखादसंस्कार्यइतिचेत्तत्राह मरणान्तानीति । नः साचिकानामस्माकं । प्रयोजनं वैरनिर्यातनरूपें । निधृत्तं संपनं । अतःपरंनवैरप्रयोजनमस्ति । यदेवं अतः अस्य संस्कारः क्रियतामिति । एषयथातवभ्रातासंस्कारादिनातवानुग्रायः तथा ममाप्यनुग्राह्यएव । चतुर्विधमुक्तिष्वेकापिनास्य । तदुक्तंविष्णुपुराणे । “ हिरण्यकशिपोर्विष्णुरयमित्येवंनमनस्यभूत् । दशानन• खेप्यनङ्गपराधीनतयाजानकीसमासक्तचेतसोदाशरथिरूपदर्शनमेवासीत् । नायमच्युतइत्यासक्तिः । विपद्यतान्तःकरणस्यमानुषवु द्धिरेवकेवलमभूत् ” इति । अतएव रावणकुंभकर्णयोःशिशुपालदन्तवक्ररूपेणजन्मभूयते । नहिभगवत्सालोक्यंप्राप्तयोरपिजन्म भवति । किंतु ब्रह्मणासहमुक्तिरेवेति सिद्धान्तः ॥ १०० ॥ ति० यशोभागिति । रामवाक्येनत्यतवैरोभ्रातरंसंस्कृतवानितिख्या तिरेवभविष्यतीत्यर्थः ॥ १०१ ॥ ति० द्विजाः राक्षसद्विजाः ॥१०७॥ ति० वेदिंचेत्यादि । दक्षिणाप्राचीं चितायादक्षिणाप्राग्दे- [ पा० ] १ क , ख. घ.--टः सकाशान्महाबाहोसंस्कारं. २ क. -घ. च. छ. झ. अ. क्षिप्रमर्हति. ३ झ. संस्कारयितु मारेभेभ्रातरंरावणंहतं. ४ सप्रविश्यपुरींलङ्कमित्यादयः स्थाप्यतेभृशदुःखिताइयन्ताश्लोकाः झ. पाठेदृश्यन्ते. ५ ङ. झ. झ. ट. चन्दनकालैश्चपद्मकोशीरचन्दनैः. ६ ड. झ. ट. संवर्तयामासू. ७ इदमथै झ. पाठेनदृश्यते ८ क.--ट• मनुत्तमं. ९ ङ. च. झ. ग. ट. दक्षिणप्राचीं. १० ज. पूर्णाननुवंस्कन्धेप्रचि. क. -घ- च , छ. पूर्णब्रुवंसर्वेप्रचि. ड, झ. द. ट. संपूर्णब्रुवंस्कन्धेषुचिः