पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। ४३५ पादयोः शकटं प्रादुरन्तरूबरुलूखलम् । दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् ॥ ११४ ॥ दत्त्वा तु मुसलं चान्यद्यथास्थानं विचक्षणाः॥ शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ११५ ॥ तत्र मेध्यं पथं हत्वा राक्षसेन्द्रस्य राक्षसाः। पैरिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ॥ ११६ ॥ गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः॥ विभीषणसहायास्ते वस्त्रैश्च विविधैरपि । लाजैश्ववकिरन्ति स बाष्पपूर्णमुखस्तदा ॥ ११७ ॥ ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ ११८ ॥ नात्वा चैवार्द्रवस्त्रेण तिलान्ट्सभिमिश्रितान् ॥ उदकेन च संमिश्रान्मदाय विधिपूर्वकम् ॥११९॥ प्रदाय चोदकं तस्मै मूर्धा चैनं नमस्य च ॥ ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः॥ गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ॥ १२० ॥ अॅविष्टासु च सर्वासु राक्षसीषु विभीषणः ॥ रामपार्श्वमुपागम्य तेंदऽतिष्ठद्विनीतवत् ॥ १२१ ॥ मित्यादिना । दक्षिणप्राच्यां चिताया आग्नेयभागे | नि । जात्येकवचनं । समवेशयन् चिक्षिपुरित्यर्थः वेदिं तत्र यथास्थानं पावकं च त्रेताग्निं च प्रचक्रुरि | ॥ ११४–११६ ॥ अथ शवालंकारमाह त्यनुषज्यते । वेद्यां पश्चिमे गार्हपत्यं प्राच्यामाहवनीयं | गन्धैरित्यादिसार्धश्लोकमेकं वाक्यं । अवकिरन्ति दक्षिणतो दक्षिणानिं च स्थापयामासुरित्यर्थः । पृष- | चितामिति शेषः ।। ११७ । अथ संस्कारमाह — दाज्येन दधिमिश्रधृतेन । « पृषदाज्यं सद्ध्याज्यं छ | दाविति । तस्य तस्मै रावणाय । विधियुक्तं मत्र इत्यमरः संपूर्ण भुवं होमपात्रं प्रचिक्षिपुः प्रतिप| युक्तं ॥ ११८ ॥ स्नात्वेत्यादि गम्यतामितीतिपर्यन्तं यथं चितायामिति शेषः ॥ ११३ ॥ यज्ञपात्रान्तरा- | किंचिदधिकं श्लोकद्वयमेकान्वयं । दूर्वोदकमिश्रितान णामपि प्रतिपत्ति दर्शयति-पादयोरित्यादिना श्लोक- तिलान् प्रेतावाहनार्थं भूमौ प्रदाय तत्र तस्मै रावणाय त्रयेण ॥ शकटं सोमराजानयनशकटम् । उलूखलं | उदकं दत्त्वा ताः स्त्रियः गम्यतामिति पुनः पुनः । यीयनीह्यवहननसाधनं । अन्यत् स्थाल्यादिकं दारु सान्त्वमुक्त्वा अनुनयामास पुरीं प्रापयामास ।११९ पात्रादिकं -ताः । । यथास्थानं दत्त्वा । शास्त्रदृष्टेन वेदविहि १२० ॥ सव इत्युत्तरवाक्यादि रामपा महर्षविहितेन स्टुयुक्तेन विधिना तत्र | मुपागम्येति । रणशिरसि हतत्वेन रावणस्याशौ क्रमेण ‘ चितासमीपे मेध्यं पवित्रं परं छागं हत्वा । हननं | चाभावादागतः अतएवोत्तरदिने राज्याभिषेकोऽयो- होमपर्यन्तस्याप्युपलक्षणं । परिस्तरणिकां परिस्तरणा- । ध्यागमनं चानुष्ठितं । प्रथमायां रावणसंस्कारः ॥ शेइत्यर्थः यथास्थानंपावकंचप्रचक्रुः ‘‘ दक्षिणपूर्वदेशेआहवनीयंनिदधाति । उत्तरपश्चिमेगार्हपत्यं । दक्षिणपश्चिमेदक्षिणानि । । इतिसूत्रोक्तस्थानमनतिक्रम्येत्यर्थः । पृषदाज्येनसंपूर्णेनोपलक्षितंखुवंस्कन्धे स्कन्धदेशेप्रचिक्षिपुः । यद्यपि ‘नासिकेस्रवौ’ इत्याप स्तं नतं । तथापिसूत्रान्तरात्स्कन्धेपिनिक्षेपःखुवस्यबोध्यः । तथा “ पादयोःशकटमूवर्टूखलं ” इतिचसूत्रान्तरादेवबोध्यं। स० भुवं स्कन्धे स्खस्कन्धेभूतांविचिक्षिपुः। नासिकयोरिति शेषः 'नासिकेक्षुवों” इत्यापस्तंबोतेः । दुष्यन्तरसूत्रान्तरंवास्क न्धइयत्रोत्तरत्रचोहनीयंवा ॥ ११३ ॥ ति० दारुपात्रादिसर्वसूत्रोक्ततत्तत्स्थानेदत्त्वाऽन्यंमुसलं चातुर्मास्यमुसलंयथास्थानंदाच विचक्रमुः ॥ ११५ ॥ ती० अनुस्तरणिकां घृताक्तांसमवेशयन् । अनुस्तरणिकांराजगवीं । राजगवीमालभ्यतच्चर्म पितृमेधंचक्रुः णायजमानमास्तृतवन्तइत्यर्थः । ‘इतिश्रुतेः । ति० परिस्तीर्यतेमुखमनयेतिपरिस्तरणिका वपं । यथामृतायानुस्तरणींनन्ति ’ ननु तांराक्षसेन्द्रस्यमुखेसमवेशयन् । वपास्यमुखंप्रौणंति ’ इतिसूत्रात् ॥ ११६ ॥ ति० विधिपूर्वकंप्रदाय स्थितइतिशेषः । निहतंरावणंडgारामेणाक्लिष्टकर्मणा । तत्यजुस्तंमहाभागपञ्चभूतानिरावणम् । शरीरधातवोट्यस्यमांसरुधिरमेवच। नेशुर्जह्मात्रनि• तस्यरामबाणतेजो र्दग्धानचभस्माप्यदृश्यत” इतिमहाभारतउक्तवेनकथमस्यवल्मीकिनास्मशानानयनपूर्वकंदाहउक्तइतिचेन्न । वर्णनविषयेऽयुक्त्यलङ्कारपरखदितिवदन्ति ॥ ११९ ॥ ति७ गम्यतामित्युवाचेत्यर्थः । रावणपत्नीरितिशेषः । अयंसंस्कारो नवम्यामेवसायंकाले ॥ १२० ॥ [ पा० ] १ च. छ. अनुस्तरणिकां. २ च. छ. झ. अ ट. तिलान्दर्भविमिश्रितान्, ३ ग. ड. झ. . ट. सान्खयिखा. ४ ङ. झ. ट. प्रविष्टासुपुरीषुराक्षसेन्द्रविभीषणः ५ कर तदातिष्ठकृताञ्जलिः