पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ रामोपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ॥ हर्षे लेभे रिपुं हत्वा र्यथा वृत्रं शतक्रतुः ॥ १२२ ॥ [ तंतो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं च तन्महत् । विमुच्य रोषं रिपुनिग्रहात्ततो रामः स सौम्यत्वमुपागतोऽरिहा ]॥ १२३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥११४ पञ्चदशोत्तरशततमः सर्गः ॥ ११५ ॥ लक्ष्मणेन रामाज्ञया विभीषणस्यलङ्काराज्येऽभिषेचनम् ॥ १ ॥ रामेण मैथिलींप्रति निज विजयकुशल निवेदनाय हनुम प्रेषणम् ॥ २ ते रावणवैधं दृष्ट्वा देवगन्धर्वदानवाः ॥ जग्मुः स्वैःस्वैर्विमानैस्ते कथयन्तः शुभः कथाः ॥ । १ ॥ रावणस्य वधं घोरं राघवस्य पराक्रमम् ॥ सुयुद्धं वानराणां च सुग्रीवस्य च मैत्रितम् ॥ २ ॥ अनुरागं च वीर्य च सँौमित्रेर्लक्ष्मणस्य च ॥ [ पॅतिव्रतात्वं सीताया हनूमति पराक्रमम् ।] कथयन्तो महाभागा जग्मुद्दीष्टा यथागतम् ॥ ३ ॥ राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिंप्रभम् । अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥ ४ ॥ राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः । दिव्यं तं रथमास्थाय दिवमेवारुरोह सः॥ ५ ॥ तसिंसस्तु दिवमारूढे मॅरसारथिसत्तमे ॥ राघवः परमप्रीतः सुग्रीवं परिषस्खजे ।। ६ ॥ परिष्वज्य च सुग्रीवं तैक्ष्मणेन प्रचोदितः॥ पूज्यमानो हरिश्रेष्ठेराजगाम बलालयम् ॥ ७ ॥ ॥ १२१-१२३ ॥ इति श्रीगोविन्दराजविरचिते | कथयन्त इत्यस्यैव विवरणं-रावणस्य वधमित्यादि । श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्या | मञ्जितं मन्त्रं । सौमित्रेरिति तन्मातुः श्लाघनव्यज ख्याने चतुर्दशोत्तरशततमः सर्गः ।। ११४ ।। नाय अस्य जननी हि भाग्यवतीति ॥ २–३ ॥ अथ विभीषणाभिषेकः—ते रावणवधमित्यादि । | इन्द्रदत्तं इन्द्रप्रेरितं । शिखिप्रभं अग्निप्रभं । प्रत्यपूज- अत्र क्रियाभेदात्तच्छब्दद्वयं ॥ १ ॥ शुभाः कथाः । यत् उपचचार ॥ ४-६ । प्रचोदितः विज्ञप्तः। स० सौम्यत्वमुपागतः । एतेन क्रोधमुपादार्हमर्चश तोरामइ तिखात व्यद्योत्यते ॥१२३॥ इतिचतुर्दशोत्तरशततमःसर्गः ॥११४॥ ति० सुग्रीवस्यमन्त्रितं सेनासंमेलनसीतान्वेषणादिसर्वकार्यसाधकंमन्त्रसमये ॥ २ ॥ ति० अनुज्ञाप्य रथंनयेत्याज्ञांदत्वा । यद्यपिभारतेसीतायाआगमनोत्तरंरथादवतरणभगवतउक्तं । तथापितत्रपौर्वापर्यक्रमेतात्पर्याभावानक्षतिः। स० शिखिप्रभं अग्नि तेजसं । ननुचनपर्वणि ‘’ दृष्ट्रामंतुजानक्यासंगतंशक्रसारथिः। उवाच परमप्रीतःसुहृन्मध्यइदंवचः । देवगन्धर्वयक्षाणांमानुषासुरभो गिनाम् । अपनीतंखया दुःखमिदंसत्यपराक्रम । सदेवासुरगन्धर्वयक्षराक्षसपन्नगाः । कथयिष्यन्तिलोकास्त्वांयावधूमिर्धरिष्यति । इत्येवमुक्खनुज्ञाप्यरामंशत्रभृतांवरम् । संपूज्यापाक्रमत्तेनरथेनादित्यवर्चसा ” इतिसीतासंगमनानन्तरंरथस्यसमतलेःप्रेषणोक्तेरत्र पूर्वमेवतदुक्तेर्विरोधइतिचेत्सत्यं। भारतस्योत्तरत्वात्तदनुसारेणकथोद्वपउत्तरत्रात्रकार्यः। मातलिना दृष्टसीतारामसंगमेनगमनेसर्व वार्तायाइन्द्रप्रतिप्रतिवत्सुशकवगुणलाभाश्च। अथवासंकोचेनकथकथयितुर्बादरायणस्यननिर्भरःपौर्वापर्यविषयइत्येवमुक्तिः । राव णहननानन्तरंसीतासंगत्यन्तरायस्यान्तराभावान्मत लिनास्खनाथंप्रतिप्रतिबोधयितुंशक्यत्वाच्चेतिवासमाधिरवधेयः ॥।४॥ ति० अथ त्रिभिर्दिनैर्दशरात्रैकादशाहद्वादशाहकर्तव्यक्रियासमाप्तौ । चतुर्थेऽहनीत्यर्थः । नात्रदशाहमाशौचमितिभ्रमितव्यं। ‘उद्यतैराहवे शनैःक्षत्रधर्ममृतस्यतु। सद्यःसंतिष्ठतेयज्ञस्तथाशौचमितिस्थितिः ” इतिमनूक्तेः ॥ ७ ॥ [ पा० ] १ ङ, झ. वृथैवज्ञधरोयथा. २ अयंलोकः ङ. झ. अ. ट. पाठेघदृश्यते. ३ च. छ. वधंदृष्टवा. ४ क च मित्रतां ५ ख. ड. च. झ. ज. ट. मारुतेर्लक्ष्मणस्यच. ६ इदमर्घ ड. झ. ट. पाठेघदृश्यते. ७ ख. ग. च. शशिप्रभं. ८ झ. अनुज्ञाप्य ९ ङ. झ. दिवमेवोत्पपातह. १० ङ. झ• सरथेरथिनांवरः, ११ च. छ. लक्ष्मणेनाभिचोदितः क, ख. ड. झ. ट. लक्ष्मणेनाभिवादितः &