पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४३३ इत्येवं विलपन्त्येव चाष्पव्याकुललोचना । स्नेहावस्कनहदया देवी मोहमुपागमत् ॥ ८६ ॥ कश्मलाभिहता सना बभौ सा रावणोरसि । संध्यानुरक्ते जलदे दीप्ता वितृदिवासिते ॥ ८७ ॥ तथागतां समुत्पत्य सपत्यस्ता भृशातुरः । पर्यवस्थापयामास्र रुदन्यो रुदतीं भृशम् ॥ ८८ ॥ न ते सुविदिता देवि लोकानां स्थितिरध्रुवा । दशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥ ८९॥ इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह ॥ स्नपयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥ ९० ॥ एतस्मिन्नन्तरे रामो विभीषणमुवाच ह । संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ ९१ ॥ तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः॥ विमृश्य बुद्धया धर्मज्ञो धर्मार्थसहितं वचः । रामस्यैवानुवृत्यर्थमुत्तरं प्रत्यभाषत ॥ ९२ ॥ त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ॥ नाँहमहसि संस्कर्ते परदराभिमर्शनम् ॥ भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ॥ रावणो नाहंते पूजां पूज्योषि गुरुगौरवात् ॥ ९४ ॥ नृशंस इति में कामं वक्ष्यन्ति मनुजा भुवि ॥ श्रुत्वा तस्यागुणान्सर्वं वक्ष्यन्ति सुकृते पुनः॥९५॥ तच्छुत्वा परमप्रीतो रामो धर्मभृतां वरः॥ विभीषणमुवाचेदं वाक्यज्ञो वैक्यकोविदम् । तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम् ॥ अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वरः॥९७ अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः॥ तेजस्वी बलवाञ्शूरः संयुगेषु च नित्यशः ॥ ९८ ।।

॥ ८५ ॥ अवस्कन्नहृदया विलीनहृदया ॥ ८६ ॥ } शब्द्य वदन्तु नाम त एव पुनस्तद्वणं विचारयन्तो कश्मलेन अभिहता मूर्चिछता । सन्ना कृशा ॥।८७-- |मां युक्तकारिणं वक्ष्यन्तीत्याह--नृशंस इति ॥ ८८ ॥ नेत्यादिश्लोकद्वयमेकान्वयं । दशाविभागप | संस्काराकरणे नृशंस इति मां कामं मनुष्या वक्ष्य- यये दशानां बाल्यकौमारयौवनवार्धकाद्यवस्थानां |न्ति । तस्य रावणस्य अगुणान् दोषान् श्रुत्वा विभागस्य भेदस्य पर्याये प्राप्तौ विषये लोकानामधुच असंस्कुर्वता विभीषणेन सुकृतं शोभनं कृतमिति स्थितिः राज्ञां चञ्चलया श्रिया सह ते त्वया । सुवि- | वक्ष्यन्तीत्यर्थः ॥ ९५ ॥ परमप्रीतः सत्यवचनकथ- दिता नेति काकुः । सुविदितैवेत्यर्थः । लोकानां | नादिति भावः । अप्रीत इति वा छेदः ॥ ९६ ॥ स्थितिरध्रुवेति राज्ञां श्रीश्वथलेति च त्वया सुविदि- दोषसद्भावेपि गुणबाहुल्याद्यं संस्कारयोग्य इत्याह तैवेत्यर्थः । उच्यमाना बन्धुवृद्धादिभिरिति शेषः । | तवापीत्यादिना ।। तव त्वया । मे प्रियमपि प्रियमेव । अभिमुखौ उन्नतौ ॥ ८९-९१ ॥ प्रश्रितः | कार्य । चो हेतौ । यस्मात्कारणात् त्वत्प्रभावात् मे विनयान्वितः । विमृश्य “ एतस्य यत्प्रेतगतस्य कृत्यं | मया जितं तस्मान्मया त्वं क्षमं हितमेव वाच्यः । तत्कर्तुमिच्छामि तव प्रसादात् ’ इत्युक्तमङ्गीकृतं | मत्प्रियत्वात् त्वद्धितत्वाच्च रावणसंस्कारः क्रियतामि- विचिन्त्येत्यर्थः। रामस्यैवानुवृत्त्यर्थं रामेणानुज्ञातोस्मि | त्यर्थः । यद्वा तवापि मे प्रियं कार्यं मद्वैरिणो रावण चेत्तदा करिष्यामि नान्यथेत्येवमनुवृत्त्यर्थं ॥ ९२ ॥ | स्यासंस्करणं नाम मम पियं तवापि कर्तव्यमेव । त्यक्तेति । त्यक्तो धर्मो व्रतं च येन तं । अनृतं अनृ- | त्वत्प्रभावच्च मे जितं पूर्वं च तस्य जयसाहाय्यरूपं तवादिनं ॥ ९३ ॥ गुरुगौरवात् गुरुरिति गौरवात् । | प्रियं त्वया कृतं । तथाप्यवश्यं क्षमं । तु वाच्यः पूज्योपि उक्तदोषान्मत्तः पूजां नार्हति ।। ९४ ॥ | यही तत्र नियोजनीयोसीत्यर्थः ॥ ९७ ॥ दोषिणः भ्रातुः संस्काराकरणे त्वां नृशंसं लोका वक्ष्यन्तीत्या | कथमहंत्वमित्याशङ्कय गुणाधिक्यादित्याह-अधमें ति० सुग्रीवस्येचतवापिप्रियं राज्याभिषेकलक्षणं । मयाकार्यं कर्तव्यं । हि यतश्वप्रभावान्मयाजितं । तस्मादवश्यंक्षमं अभिषे कसंपादनयाग्ययत्कृत्यं प्रेतनिहरलक्षणं तन्मयाखंवाच्यः । ९७ [ पा० ] १ ड. झ. ब. ट. विद्युदिवोज्ज्वला. २ ङ. झ. स्नापयन्तीतदाऽस्त्रेण स्तनौवीसुनिर्मलं, ३ ङ. च. छ. झ. ज, ट. नाहमहमि. ४ क. -घ. च. छ. ज. ट. मांराम. ५ ग. ङ. झ. वाक्यकोविदः वा • रा. २३२