पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९४ ] श्रीमद्रोविन्दराजीयव्यांच्यासमलंकृतम् । ३६५ कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ॥ हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ।। ६२ ॥ वेदविद्याव्रतस्नातः स्खकर्मनिरतः सदा ॥ स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ॥ ६३ ॥ मैथिलीं रूपसंपन्नां प्रत्यवेक्षख पार्थिव । त्वमेव तु सहासाभी राघवे क्रोधमुत्सृज ॥ ६४ ॥ अभ्युत्थान त्वमथैव कृष्णपक्षचतैर्दशीम् ॥ कृत्वा निर्यातुमावास्यां विजयाय बलैर्युतः ॥ ६५ ॥ रो धीमात्रयी खङ्गी रथप्रवरमास्थितः ।। हत्वा दाशरथिं ‘मं भवान्प्राप्स्यति मैथिलीम् ॥ ६६ ॥ स तदुरात्मा सुहदा निवेदितं वचः सुधर्यं प्रतिगृह्य रावणः । गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृदृतः ॥ ६७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः ।। ९३ ॥ चतुर्नवतितमः सर्गः ॥ ९४ ॥ रामेण रावणमूलबलवधः ॥ १ ॥ स प्रविश्य सभां राजा दीनः परमदुःखितः॥ निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥ १ ॥ अब्रवीच्च स तान्सर्वान्बलमुख्यान्महाबलः ॥ रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्षितः ।। २ ॥ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः । निर्यान्तु रथसडैश्च पादातैश्चोपशोभिताः ॥ ३ ।। एकं रामं परिक्षिप्य समरे हन्तुमर्हथ ॥ वैषन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ।। ४ ॥ ६४ ॥ अभ्युत्थानं युद्ध निर्याणप्रारम्भं। चतुर्दशीं |क्षस्य । एकादश्यां द्वादश्यां त्रयोदश्यां चेन्द्रजिद्वधः। चतुर्दश्यां । अमावास्यां अमावास्यायां। अनेन त्रयो- । वस्तुतस्तु नवम्यां युद्धारम्भात्तदारभ्य दिनद्वयेन दशयुद्धदिनान्यतीतानीत्यवगम्यते । तथाहि “ततो- | रावणेन्द्रजिन्मूलबलव्यतिरिक्तराक्षसनिबर्हणात् एक स्तमगमत्सूर्यः संध्यया प्रतिरजितः। पूर्णचन्द्रप्रदीपा | दशीद्वादशीत्रयोदशीभिरिन्द्रजिद्वध इति चतुर्दश्याम च क्षपा समभिवर्तत” इति वचनात् । पौर्णमास्यां | भ्युत्थानवचनं युज्यत एव ॥ ६५-६७ ॥ इति सुवेलाप्रवेशः । ततः कृष्णपक्षप्रथमायां युद्धस्यारम्भः । | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि- तस्यामेव रात्रौ नागपाशबन्धतद्विमोक्षौ । द्वितीयायां । रीटाख्याने युद्धकाण्डव्याख्याने त्रिनवतितमः सर्गः धूम्राक्षस्य वधः । तृतीयायां वजदंष्ट्रस्य । चतुर्णाम - ॥ ९३ ॥ कम्पनस्य । प्रहस्तस्य पञ्चम्यां। षष्ठयां रावणमुकुट भङ्गः । सप्तम्यां कुम्भकर्णस्य वधः। अष्टम्यामति अथ मूलबलयुद्धे–स प्रविश्येत्यादि ।। १ ॥ कायादीनां । नवम्यां पुनरिन्द्रजिद्युद्धे । तस्यामेव | रावणः प्राजलिरिति । अनुनयार्थमजलिकरणं रात्रौ कुम्भनिकुम्भादीनां वधः । दशम्यां मकरा- ॥ २–३ ॥ परिक्षिप्य आवार्य । शरवर्षेण वृष्या यम् । शमयामससंक्रुद्धंधूयतांयेनहेतुना”इत्युक्तं ॥ ६१ ॥ स७ वैश्रवणानुज ऋषिवंशसंभवस्याधर्मप्रवृत्तिरनुचितेत्यनेनध्वन्यते ॥ ६२ ॥ ति७ वेदविद्यग्रहापेक्षितब्रह्मचर्यव्रतपूर्वविद्यां गृहीत्वास्नातोगुरुकुलात्समावृत्तः तदनन्तरंदारग्रहणपूर्वकं नित्याग्निहो त्रादिखकर्मनिरतः ॥ ६३ ॥ ती० प्रत्यवेक्षख कालान्तरेमैथिलीवशगाभविष्यतीतिप्रत्यवेक्षखेत्यर्थः। ति० प्रत्यवेक्षख राम व धपर्यन्तामितिशेषः । त्वंतस्मिन्नेव राघवएवक्रोधमुत्सृज ॥ ६३ ॥ रामानु० रथी महारथइत्यर्थः ॥ ६६ ॥ इतित्रिनवतितमः सर्गः ॥ ९ ३ स० आहवेसर्वान्हृताञ्छूखाऽनुत्साहान्युद्धायप्रोत्साहयितुंप्राञ्जलिर्भूत्वाऽब्रवीदित्यर्थः ॥ २ ॥ स० शरवर्षाणि जलवर्षाणि [ पा० ] १ ग. ङ. च. झ. ब. ट. तस्मिनेवसहास्माभिराहवे. २ घ. ङ. झ. झ. चतुर्दशी ३ ख. सन्नद्धःकवचीखी. ४ ङ. झ. भीमंभवान्. ५ क. --घ. अ प्रवृणैः• ङ, च. झ. ट. प्रहृष्टाःशरवर्षाणि