पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २६१ तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः । । बभूवुघोररूपाणि निमित्तानि समन्ततः ॥ ४८ ॥ उल्काशंनियुता मेघा वैभूवुर्गर्दभारुणाः ॥ ससागरवना चैव वसुधा समकम्पत ॥ । ४९ ॥ घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः ॥ मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः ॥ ५० ॥ निष्पपात च मालेव गृध्रोस्य पथि गच्छतः । प्रास्फुरनयनं चास्य सव्यो बैहुश्च कम्पते ॥ ५१ ॥ निपपात तदा चोल्का ज्वलन्ती भीमनिस्स्खना आदित्यो निष्प्रभश्चासीन्न प्रयाति सुखोऽनिलः ॥५२॥ अचिन्तयन्महोत्पातानुत्थिताव्रोमहर्पणान् । निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥ ५३ ॥ स लडयित्वा प्राकारं पद्म पर्वतसन्निभः॥ दैदर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥ ५४ ॥ ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् ॥ वायुनुन इव घन ययुः सर्वा दिशस्तद ॥ ५५ ॥ तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् ॥ स कुम्भकर्णः समवेक्ष्य हयाननाद भूयो घनवद्धनाभः ॥ ५६ ॥ ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य । पेतुर्धरण्यां बहवः प्लवङ्गमा निकृत्तमूला इव सालवृक्षाः ॥ ५७ ॥ विपुलपरिघान्स कुम्भकर्णं रिपुनिधनाय विर्निस्टुतो महात्मा । कपिगणभयमाददत्सुभीमं प्रभुरिव किङ्करदण्डवान्युगान्ते ॥ ५८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५॥ षट्षष्टितमः सर्गः ॥ ६६ ॥ लङ्काप्राकारोलड्नेनरणयाभ्यागच्छतःकुंभकर्णस्य गिरिसदृशपृथुतरशरीरावलोकनमात्रेण नीलनलादिभिर्भयास्पलायनम् ॥ अङ्गदेन नानाप्रकारैःपरिसान्वितैस्तैः पुनःप्रत्यावर्तनेन तरुशिलादिपरिग्रहणेन कुंभकर्णंप्रत्यभियानम् ॥ २ ॥ स लङ्घयिस्वा प्राकारं गिरिकूटोपमो महान् ॥ निर्ययौ नगरात्तूर्णं कुम्भकर्णं महाबलः॥ १ ॥ घोररूपाणि अत्यन्तघोराणि ॥ ४८ ॥ गर्दभारुणाः | संघातः ॥ ५४-५७ ॥ प्रभुः अन्तकः । किंकरद- गर्दभवदव्यक्तरागाः । ॐ अव्यक्तरागस्त्वरुणः = | ण्डवान् किंकरोमीत्यबस्थायी सचेतनो दण्डः तद्वान् इत्यमरः ॥ ४९-५० । गच्छतोस्य उपरिप्रदेशे || ५८॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- गृध्रो मालेव निष्पपातेत्यन्वयः। गृध्र इति जात्येक | णभूषणे रत्नकिरीटाख्याने युद्धकाण्डघ्याख्याने पञ्च- वचनं । सव्यशब्दो लिङ्गव्यत्ययेन नयनशब्देनापि | षष्टितमः सर्गः ।। ६५ ।। संबध्यते । कम्पते अकम्पत ॥ ५१॥ उल्का मेघनि गीतज्वालाविशेषः ॥ ५२-५३ ॥ अभ्रघनः अभ्र- अथ कुम्भकर्णयुद्धप्रवृत्तिः--स इत्यादि ।। १ ॥ मालाप्रसूनयोः ” इत्यभिधानात् ॥ २७ ॥ ति० विपुलपरिघवानिति । शूलवदिदमप्यस्यायुधं । किङ्करदण्डवान् किङ्कराः संह रपरिकराःकालदण्डाअस्यसन्तितथा । युगन्तेप्रभुःकालाग्निरुद्रइवविनिस्सृतः ॥ स० विपुलपरिघवान् विपुलंपरिघदपीति विपुल परिघं शूलं तद्वान् । परिघोरोषः । ‘‘ रोषेचपरिघोमतः “ इतिविश्वः। तद्वानितिवा । इदमप्यस्याधुधमि तिनागोजिभट्टव्याकरणं तथा प्रभुविशेषणमितितीर्थव्याख्यानंचानुक्तानुवादखेन दण्डस्यंनियतायुधस्यपृथग्ग्रहणानैरर्थक्याच्चक्रमादुपेक्ष्ये । दण्डोस्यास्तीति दण्डवान् । कोदण्डवान्यस्येतिबहुत्रीहिः। प्रभुः संहारसमर्थोयमः । किं इति कपिगणभयंआदददिव सुभीमं द्रष्टुणामपियथाभ वतितथानिस्मृतइतिसंबन्धः । किंकराः संहारपरिकराः कालदण्डाअस्यंसन्तीति किंकरदण्डवान्’ । ‘‘किंकरोमीत्युपस्थितदण्डो स्यास्तीती’ तिक्रमान्नागोजिभट्टीतीथौ बिन्दुसन्दोहविचार्यव्याख्यावताराविल्यलम् ॥ ५८ ॥ इतिपञ्चषष्टितमःसर्गः ॥ ६५ ॥ [ पा० ] १ क. ख. च. अ. उल्काशनिमुचो. २ ज. बभूवुभृशदारुणाः, ग, घ, च, छ. झ. विनेदुर्गर्दभा. ३ ख. च• छ. ज. ब. शुभ्रोस्यशलाप्रेपथि. घ. ङ. झ. ट. गृध्रोस्यशलेवैपथि. ४ क. ग.--ट. बाहुरकंपत• ५ ङ , झ. सददर्शघनप्रख्यं. ६ ख. च छ. अ. तंदृष्ट्वानरश्रेष्ठाराक्षसं. ७ क, ग. घ. पर्वतोपमाः. ८ क, ख, च, छ, ज, विनिर्गतो. ९ घर मादिशन्सुभीमः