पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६३ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २४७ खतेजसा विंधम सपत्नवाहिनीं शरद्धनं पवन इवोद्यतो महान् ॥ २३॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्ठितमः सर्गः ॥६२॥ त्रिषष्टितमः सर्गः ॥ ६३ कुंभकर्णेन रावणंप्रति नीतिशास्त्रार्थानुवादपूर्वकंप्रकृतापत्प्राप्तेस्तदनालोचनहेतुकत्वोक्तिः ॥ १ ॥ रावणेनकुंभकर्णंप्रति सकोपंगतार्थानुशोचनस्यानौचित्योक्तिपूर्वकं विपन्नार्थसमीकरणस्यसुह्मलक्षणस्वोक्तया शत्रुजयायनिजपराक्रमोपयोजननियो जनम् ॥ २ ॥ कुंभकर्णेन रावणंप्रति ससान्स्वीयुद्धेरामादिवधप्रतिज्ञानम् ॥ ३ ॥ तस्य राक्षसराजस्य निशम्य परिदेवितम् ॥ कुंभकर्णं बभाषेदं वचनं प्रजहास च ॥ १ ॥ दृष्टो दोषो हि योत्राभिः पुरा मत्रविनिर्णये । हितेध्वनभिरक्तेन सोयमासादितस्त्वया ॥ २ ॥ शीघ्र खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः । निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३ ॥ प्रथमं वै महाराज कृत्यमेतदचिन्तितम् । केवलं वीर्यदपेण नानुबन्धो विचारितः ॥ ४ ॥ यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्वं चापरकार्याणि न स वेद नयानयौ ॥ ५ ॥ देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ ६ ॥ त्रयाणां पञ्चधा योगं कर्मणां यः अॅपश्यति ॥ सचिवैः समयं कृत्वा स सभ्ये वतते पथि ॥ ७ ॥ आवयोः प्रीत्यनुरूपमित्यर्थः ।। २३ ॥ इति श्रीगोवि- | दर्पण एतत्कृत्यं सीताहरणरूपं कार्य वै। प्रथमं सीता न्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने | हरणात्पूर्वं । न चिन्तितं साध्वसाधु वेति त्वया न युद्धकाण्डव्याख्याने द्विषष्टितमःसर्गः ।। ६२ ॥ | विचारितं । अनुबन्नातीत्यनुबन्धः दोषोत्पादः।“दोषो- पादेऽनुबन्धः स्यात्” इत्यमरः ॥ ४॥। प्रथमं विचार्य अथ कुम्भकर्णबुद्धिस्त्रिषष्टितमे-तस्येत्यादि । परि- | पश्चात् कर्म कर्तव्यमिति प्रेक्षावतां कृत्यं, त्वया तु देवितं पूर्वोक्तवचनानां परिदेवनतुल्यत्वात् परिदेवि- | तद्विपरीतं कृतमित्याह-य इति ॥ ऐश्वर्य आस्थितः तत्वं । कुम्भकर्णं वचनं बभाषे जहस चेत्यत्र व्यत्ययः | प्राप्तः । यः पुमान् पूर्वकार्याणि कार्यारम्भात्पूर्वं कर्त कार्यः उक्त्वा जहासेति वार्थः ॥ १ ॥ पुरा मत्रनि- | व्यानि मत्रणादीनि कुर्यात् । अपरकार्याणि उत्तरकाले र्णये क्रियमाणे । अस्माभिः यो दोषो दृष्टः शत्रुभिस्त | विचार्याणि च पूर्वं कुर्यात् । सः नयानयौ नीत्यनीती वापद्भविष्यतीति निश्चितः । हितेषु हितपरेषु । अनभि | न वेद ।। ५ ॥ एवं देशकालानुरोधेन कर्म कर्तव्यमि- रक्तेन असक्तेन । हितपरवचनमऋण्वतेत्यर्थः । त्वया युक्तं, तद्ननुरोधे दोषमाह-देशेति । देशकालविही: सोयं दोष आसादितः। पूर्वमेव चिन्तिता विपत् प्राप्ते- | नानि क्रियमाणानि । । अदेशे अकाले च कृतानि कर्माणि। त्यर्थः ॥ २ ॥ पापस्य सीताहरणरूपस्य कर्मणः । फलं | विपरीतवत् देशकालवैकल्याद्विपरीतकर्माणीव । अप्र- त्वां शीतुं अभ्युपेतं प्राप्तं । ‘अत्युत्कटैः पुण्यपापैरिहैव | यतेषु मत्रानध्ययनादिना अपूतेषु अपात्रेषु हवींषीव फलमश्रुतेः इति न्यायात् । अत्रोदाहरणमाह-निर- | दुष्यन्ति विफलानि भवन्तीत्यर्थः ।। ६। देशकाळा येष्विति । दुष्कृतकर्मणः महापातकिनः पुरुषान् ।| नुरोधस्य फलमाह-त्रयाणामिति । सचिवैः मत्रिभिः निरयेष्वेव पतनं यथा प्राप्नोति तद्वत् । एवकारेणाप- | सह । समयं निश्चयरूपं सिद्धान्तं कृत्वा । समयाः रिहार्यत्वमुच्यते ॥ ३ ॥ हे महाराज । केवलं वीर्य- | शपथाचारकालसिद्धान्तसंविदः" इत्यमरः । त्रयाणां स० दं दातरंरावणंप्रति बभाषेजहासच । विभीषणमाल्यवदाद्युक्तंनधृतमतइयंदशेतिदशाननं निरीक्ष्यहासइतिभावः । ‘‘ दंदा नैछेदेचदातरि ” इतिविश्वः। बभाषेऽथेत्यपिक्वचित्पाठः ॥ १ ॥ शि० अनुबन्धः सीतारामयोः परस्परंपीतिः । नविचारितः। तत्फलमेवेदमुपस्थितमितिभावः ॥ ४ ॥ ती० हवींषिचपुरोडाशादीनि । अप्रयतेष्विव असावधानजनेष्विव अरुचिजनेष्विः तियावत् । ति७ अप्रयतेषु असावधानेषु असंस्कृतेष्वग्निषुचहवींषीव ॥ ६ ॥ [पा० ] १ ग. ङ. झ. ट. व्यथय. २ ख. घ. -छ. झ. ज. ट. ध्वनभियुतेन, ३ क. ख. घ. -ट. चोत्तरकार्याणि ४ ख, ङ, च• छ. झ. ज. ट. प्रपद्यते ५ क. ङ. झ. ट. सम्यग्वर्तते.