पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२३ ] श्रीमद्भविन्दराजीयव्यख्यासमलंकृतम् । ४६१ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः । लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ ३ ॥ यदि प्रीतिः समुत्पन्ना मयि सैर्वसुरेश्वर । वक्ष्यामि क्षुरु ते सत्यं वचनं वदतां वर ॥ ४ ॥ मम हेतोः पराक्रान्ता ये गता यमसादनम् । ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥ ५॥ मकुंते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः ॥ मत्प्रियेष्वभियुक्ताश्च न मृत्यु गणयन्ति च । त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे ॥ ६ ॥ नीरुजो निर्वेणांश्चैव संपन्नबलपौरुषान् ॥ गोलाङ्ग्लांस्तथैवक्षान्द्रष्टुमिच्छामि मानद ॥ ७ ॥ अकाले चापि उँख्यानि मूलानि च फलानि च । नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥ ८ ॥ श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ॥ महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ॥ ९ ॥ महानयं वरस्तात त्वयोक्तो रघुनन्दन ॥ द्विपैया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ॥ १०॥ सधूत्थास्यन्ति हरयो ये हता युधि राक्षसैः ॥ यक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ॥ ११ ॥ नीरुजो निर्मेणाश्चैव संपन्नबलपौरुषाः ॥ समुत्थास्यन्ति हरयः सुप्त निद्राक्षये यथा ॥ १२ ॥ सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्खजनैरपि । सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥ १३ ॥ अकाले पुष्पशबलाः फलवन्तश्च पादपाः ॥ भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥ १४ ॥ सत्रणैः प्रथमं गैलैः संवृत्तैर्नित्रेणैः पुनः ॥ १५।। ततः समुत्थिताः सर्वे सुश्चैव हरिपुङ्गवाः। बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥ १६ ॥ ते सर्वे वानरास्तमें राघवायाभ्यवादयन् ॥ १७ ॥ काकुत्स्थं परिपूर्णार्थ दृष्ट्वा सर्वे सुरोत्तमाः ॥ ऊचुस्ते प्रथमं स्तुत्वा स्तवाही सहलक्ष्मणम् ॥ १८ ॥ गच्छायोध्यामितो वीर विसर्जय च वानरान् । मैथिलीं सान्वयवैनामनुरक्तां तपस्विनीम् ॥१९॥ ११ तद्रुहि । केचितुत्वकर्तृकमस्मद्विषयं दर्शनमित्यर्थ | उक्तवचनस्य विपरीतं वचनान्तरं नोक्तपूर्वमित्यर्थः इत्याहुः ॥ २८५ ॥ मत्कृत इत्यादिसार्धश्लोकमेकं ।। १०-१३॥। पुष्पशबलाः पुष्पैर्नानावर्णाः । सलि- वाक्यं । मत्प्रियेषु अभियुक्ता निरताः। समेयुरि- लायुताः सलिलैव्र्याप्ताः ॥ १४ ॥ ये निहताः सव्र- त्यत्र पुत्रैर्दारैश्चेत्यावर्तनीयं ॥ ६ ॥ नीरुजः निष्पी- | णास्तेषां निर्मुणत्वमनुगृह्वाति-सत्रथैरिति । प्रथम डान् ॥ । ७ ॥ विमलाः विमलोदकाः ॥ ८ ॥ प्रीति- । वरदानात्पूर्वं सत्रणैः अथ निर्मेणैः संवृत्तैः निर्मुणी- र्लक्ष्यतेनेनेति प्रीतिलक्षणं प्रीतिव्यजकं ॥ ९ ॥ | भूतैः गात्रैरुपलक्षिताः । वानरा भविष्यन्तीत्यनुकृष्य महानयं वर इति वरस्य महत्त्वं इतस्ततो विप्रकीर्ण- | योजना । । १५ ॥ तत इति । अत्र क्रियाभेदत्सर्व- करचरणपुच्छादिस्वस्वसंस्थानसंधानलोकान्तरगतान | शब्दद्वयं । किमेतदिति । युद्धे मृतस्य कथमेवं जीव यनादिरूपाघटितार्थघटितत्वं । द्विर्मयानोक्तपूर्वमिति । नमित्यर्थः । । १६-१८ ॥ गच्छायोध्यामित्यादिसा- इत्यादिसमाहितं ॥ १ ॥ रामानु० राघवायाभ्यवादयन् राघवमभ्यवादयन्नित्यर्थः । व्यत्ययेनद्वितीयाएँचतुर्था । द्वितीय यांविभीषणाभिषेकसीताप्राप्तिदेवताप्रस्थापनानि ॥ १७ ॥ [ पा० ] १ एवमुक्तस्तुकाकुत्स्थइतिश्लोकस्यस्थाने एवमुक्तोमहेन्द्रेणप्रसन्नेनमहात्मना । सुप्रसन्नमनादृष्टोवचनंप्राहराघवः . इतिलोको ङ, झ. ट. पाठेघदृश्यते. २ ङ. झ. ट. विबुधेश्वर. ३ ख. घ.-ट. कुरुमे. ४ मत्कृतेविप्रयुक्ताइत्यर्धात्परं-तान्श्री तमनसस्सर्वान्द्रष्टुमिच्छामिमानद । विक्रान्ताश्चपिशराश्चनखुर्गणयन्तिच । कृतयनविपन्नाथजीवयैतान्पुरन्दर। इयर्धत्रः क. ख. ङ. च. छ. झ. अ. ट. पठेष्वधिकंदृश्यते . ५ ख. घ.-ट. ष्वभिरताश्च. ६ छ. झ. ज. गणयन्तिते. क. ङ, द. गणयन्तिये. ७ क. ङ. छ. झ. अ. ट• पुष्पाणि. ८ ङ. च. छ. झ. ब. ट. समुत्तिष्ठतुतेसर्वेहतायेयुधि. ९ गात्रैरिदानींनिर्बणैःसमैः. १० ख. ड. छ. झ. अ. किंत्वेतदिति. ११ ङ. झ. अ ट. अब्रुवन्परमप्रीतःम्रुखारामंसलक्ष्मणं. ख. छ. ऊचुस्तेप्राञ्जलिंरामंसहसीलेंसलक्ष्मणं झ. ट.