पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३७७ विवृत्तनयनं क्रोधात्सफेनं रुधिराप्लतम् ॥ ददृशुस्ते विरूपाशं विरूपाक्षतरं कृतम् ॥ ३२ ॥ स्फुरन्तं परिवर्तन्तं पार्थेन रुधिरोक्षितम् । करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ॥ ३३ ॥ तथा तु तौ संयति संप्रयुक्तौ तरखिनौ वानरराक्षसानाम् ॥ बलार्णवौ सस्खनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥ ३४ ॥ विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ॥ बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥ ३५॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥ अष्टनवतितमः सर्गः ॥ ९८ ॥ सुग्रीवेण महोदरवधः ॥ १ ॥ हन्यमाने बले तूर्णमन्योन्यं ते महामृधे । सरसीव महाघमें सोपेक्षीणे बभूवतुः ॥ १ ॥ स्खबलस्य विघातेन विरूपाक्षवधेन च ॥ बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥ प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः । बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ॥ उवाच च समीपस्थं महोदरमरिंदमम् ॥ ३ ॥ असिन्काले महाबाहो जयाशा त्वयि मे स्थिता ॥ जहि शत्रुचमं वीर दर्शयाद्य पराक्रमम् । भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ ४ ॥ एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः । प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ ५ ॥ ततः स कदनं चक्रे वानराणां महाबल। ।। भर्तृवाक्येन तेजस्वी खेन वीर्येण चोदितः ॥ ६ ॥ वानराश्च महासवाः प्रगृह्य विपुलाः शिलाः । प्रविश्यारिबलं भीमं जत्रुस्ते ऍजनीचरान् ॥ ७ ॥ महोदरस्तु संक्रुद्धः शरैः काञ्चनभूषणैः । चिच्छेद पणिंपादोरून्वानराणां महाहवे ॥ ८॥ ततस्ते वानराः सर्वे रौक्षसैरर्दिता भृशम् । दिशो दश दुताः केचित्केचित्सुग्रीवमाश्रिताः ॥ ९ ॥ प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् । अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ १० ॥ प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ॥ चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ ११ ॥ तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः॥ असंभ्रान्तस्ततो बाणैर्निर्बिभेदं दुरासदाम् ॥ १२॥ न्द्राशनीत्यादि सार्धश्लोकमेकं वाक्यं । स्रोतोभ्यः | अथ महोदरवधः—हन्यमान इत्यादि । सरसी नासादिनवद्वारेभ्यः ।। ३१ ॥ विरूपाक्षतरं नेत्रोद्म- | इवेति वक्तव्ये सरसीवेति संधिरार्षः ॥ १८३ ॥ नेनात्यन्तविकटाक्ष ॥ ३२ ॥ स्फुरन्तं ऊध्र्वमुत्प- अस्मिन्काल इत्यादिसार्धश्लोक एकान्वयः। भर्तृपि- तन्तं । परिवर्तन्तं परिवर्तमानं ॥ ३३ ॥ भिन्नवेलौ | एडस्येति संबन्धमात्रे षष्ठी । भर्तृपिण्डस्य निर्देष्ट विदीर्णवेलौ ॥ । ३४ । उन्मत्तगङ्गा उडैलगङ्गा ।।३५। स्वामिदत्तवेतनमपाकर्तुमित्यर्थः ।। ४-५॥ भट्टीचा इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | येन चोदितः सन् स्वेन वीर्येण कदनं चक्र इत्यन्वयः रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तनवतितमः |||६-७॥। पाणिपादोरूनिति । एकवद्भावाभाव आर्षः सगे ॥ ९७ ॥ ॥ ८-९ । अनन्तरं समीपस्थं ॥ १०–१२ ॥ ती० सोपक्षीणे उपक्षीणं उपक्षयः तसहिते । स० सूपक्षीणे अत्यन्तक्षीणे । सरसी वेतिपदं ॥ १ ॥ [ पा० ] १ खः झ. सुभीमौ . २ ख.--च. झ. ट. सूपक्षीणे. ३ क, ङ. झ. सेनांसपतङ्गः. ४ ङ. झ. ट. सर्वराक्षसान्। ५ झ. ध. ट. ठ. पाणिपादोरु• ६ . झ. ट. राक्षसानांमहामृधे. ७ ङ. झ. ट. निर्बिभेदततःशिलां. बा. रा. २२५