पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४६९ अत्र राक्षसराजोऽयमाजगाम विभीषणः॥ २३ ॥ पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान्दत्तवान्वर- | परिप्रहातिशयात्, प्रन्थसौष्टवाचइतिहास पुराणं मुत्तमम् ।। ये त्वया स्थापितं लिी द्रक्ष्यन्तीहं द्विजा- | पश्चममित्यादावधिकाक्षरत्वेपि पूर्वप्रयोगेणाभ्यार्हत तयः। महापातकसंयुक्तास्तेषां पापं विनश्यति ॥ | त्वाच्च पुराणेभ्यो गरीयानिति ‘वेदः प्राचेतसादासी अन्यानि चैव पापानि तीरे तत्र महोदधेः। दर्शना- | त्’ इति वेदमयत्वोक्तया चतुर्मुखवरप्रदानमूलतया देव लिङ्गस्य नाशं यान्ति न संशयः ॥ यावत्स्थास्य - | च प्रबलतर । तद्विरोधे तामसपुराणवचनानि न न्ति तरवो यावदेव च मेदिनी । यावत्सेतुश्च तावच्च | प्रमाणानि । किंच पुराणं सर्गप्रतिसर्गादिष्वन्यपर स्थास्याम्यत्र तिरोहितः ॥ स्नानं दानं जपः श्राद्धे | मिति नेतिहसबपुरावृत्तकथने तात्पर्यवत् । अथवा, भविष्यत्यक्षयं ततः । स्मरणादेव लिङ्गस्य दिनपापं | अस्मिन्सर्गे श्लोकाः प्रायशो व्यत्यस्ता दृश्यन्ते इत्यु प्रणश्यति । इत्युक्त्वा भगवान्वाचं परिष्वज्य च | डारिप्रभृतिभिरुक्तं । तथा चेद्धै अत्र मण्डोदरीति राघवम् । सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत । ॐ | श्लोकानन्तरं पठितव्यं । तत्र च महादेवप्रसादः इति । पाये पुराणेपि-रामः पुष्पकादवरुह्य महादेवं | स्वपितृदर्शनमेव। अतएव भरतं प्रति हनुमप्रेषणा- प्रतिष्ठापितवान् सोस्मै प्रसन्नोभूदित्युच्यते । एताह | वसरे वक्ष्यति -‘ महादेवप्रसादाच्च पित्रा मम सम शपुराणवचनानुसारेणायं श्लोकोलिङ्गप्रतिष्ठां बोधय- | गमम् ’ इति । पुराणान्तरं तु माहात्म्यप्रतिपादनपरं तीति । मैवं । उक्तदोषानिस्तारात्, इतिहासो हि बोध्यामिति संक्षेपः ।। २२। अत्र राक्षसराज इति ॥ ज्ञानश्वमेधादिकाञ्छतम् । यत्फलंलभतेसद्यःसेतुलिङ्गस्यदर्शनात् । अभक्ष्याश्यसमिद्वर्णयोनग्निरमखोगृही । योवनीचरिरंसुः स्याद्यतिर्योभैक्षभुग्भवेत् । एतेसवेंचपापिष्ठाद्भास्वाश्रमदूषकाः । दृष्टरामेश्वरंलिङ्गसद्यःपूताभवन्ति हि । कावेर्यातुतुलादानंयःकुर द्रङ्गसंनिधौ । भवेत्तस्यकृतार्थस्यरामेश्वरनिरीक्षणम् ।“ इत्यादि । कूर्मपुराणेचैकोनविंशेऽध्याये—‘सेतुमध्येमहादेवमीशानंकृत्तिः वाससम् । स्थापयामासलिङ्गस्थंपूजयामासराघवः । तस्यदेवोमहादेवःपार्वत्यासहशङ्करः । प्रत्यक्षमेवभगवान्दत्तवान्वरमुत्तमम् । येत्वयास्थापितंलिङ्गद्रक्ष्यन्तीहद्विजातयः । महापातकसंयुक्तास्तेषांपापं विनश्यतु । अन्यनिचैवपापानिनतस्यात्रमहोदधौ दर्शन।देवलिङ्गस्यनशंयान्तिनसंशयः । यावत्स्थास्यन्तिगिरयोयावदेवचमेदिनी । यावत्सेतुथतावच्चस्थास्याम्यप्यतिरोहितः । स्नानंदानंतपःश्राद्धंभविष्यत्यक्षयंमहत् । स्मरणादेवलिङ्गस्य दिनपापप्रणश्यति । इत्युक्त्वाभगवान्साक्षास्परिष्वज्यचराघवम् । सनन्द सगणोरुद्रस्तत्रैवान्तरधीयत ।” इति । स्कान्देसेतुमाहात्म्येत्रिचत्वारिंशेऽध्याये—रावणस्यसदाविप्रायत्पापंमयि विद्यते । तस्यमे- निष्कृतिनूतरावणस्यवधस्यच । यत्कृत्खातेनपापेनमुच्येयंमुनिपुङ्गवाः। मुनयऊचुः । सत्यव्रतजगन्नाथजगद्रक्षाधुरंधर । सर्वलोको- पकारार्थीकुरुराम शिवार्चनम् । गन्धमादनङ्गस्मिन्महापुण्येवमुक्तिदे। शिवलिङ्गप्रतिष्ठाप्यलोकसंग्रहकाम्यया । कुरुरामदशीचच धदोषापनुत्तये । लिङ्गस्थापनजंपुण्यंचतुर्वक्रोपिभाषितुं । नशक्तोतिसतैर्वेक्तुं किंपुनर्मनुजेश्वराः। इत्यारभ्य मध्येहनुमस्प्रेषणादिप्रकार मुक्त्वा सुमुहूर्तेकिंचिदवकाशमासादयतिहनुमतिचिरायतिच ‘रामराममहाबाहो कालोयाति हिसांप्रतम् । जानक्या यत्कृतंलिङ्ग सैकतं लीलयाविभो । तल्लिङ्गस्थापयस्वाद्यमहालिङ्गमनुत्तमम् । इत्येवंसहितोरामःसीतयासहसवरम् । मुनिभिःसहितःप्रीत्याकृतकौतुक मङ्गल । ज्येष्ठमासे सितेपओसप्तम्यांबुधहस्तयोः । होरान्तेचव्यतीपातेकन्याचन्द्रवृषेरवौ । दशयोगेमहापुण्यगन्धमादनपर्वते । सेतुमध्येमहादेवंलिङ्गरूपधरंहरम् । ईशानंकृतिवसनंगङ्गचन्द्रकलाधरम् । रामोवैस्थापयामासशिवलिङ्गमनुत्तमम् । लिङ्गस्थंपूज यामासराघवस्तसईश्वरम् । लिङ्गस्थःसमहादेवःपार्वत्यासहशंकरः । प्रत्यक्षमेवभगवान्दत्तवान्वरमुत्तमम् । सर्वलोकशरण्यायराघ वायमहात्मने । त्खयात्रस्थापितंलिहूयेपश्यन्तिरघूद्वह । महापातकयुक्तश्चतेषांपापंप्रणश्यति । सर्वाण्यपिहिपापानिधनुष्कोटौ निमज्ज्ञः नात् । दर्शनद्रमलिङ्गस्यपातकानिमहान्यपि विलयंयान्तिराजेन्द्ररामचन्द्रनसंशयः प्रादादेवंहिरामायवरंपूर्णायशङ्करः इत्यादि । नागोजिभ४तु पूर्वमागमनसमयएवाहभूतपतिप्रतिष्ठापनं । ‘अत्र सेतुमूले । पूर्वं सेतुबन्धनात्पूर्वविभुर्महादेवःमम राम यप्रसादमकरोत् मत्स्थापितवेनात्रस्थितोभूत् । सेतोर्मिर्विनता सिख्यैसमुद्रप्रसादानन्तरंशिवस्थापनं रामेणकृतमितिगम्यते । अत्रस्थलेमहात्मनःसागरस्थतीर्थसेतुनिर्माणमूलप्रदेशात्सेतुबन्धइतिख्यातं भविष्यतीतिशेषः । ’ इति । इदंतुपुरुपुराणानवलोकन मूलमित्युपेक्ष्यं । तीर्थस्तु—‘महदितिजलं। तलूपीदेवोमहादेवःसमुद्रः । तदाहवैजयन्ती ‘गंभीरं गहनंरत्नंगहॅरंशरणैवपुः। नेहः स्नेयीमहच्छुटुंवरुणंसर्वतोमुखम् । पातालस्वादु दिव्यंचतानिपञ्चदशाप्सुच’इति । यद्वमहादेवमूर्तिष्वन्यतमखात्समुद्रस्य महादेवश ब्देनात्रसमुद्रएवोच्यते । पूर्वं सेतुबन्धापूर्व । प्रसादमकरोत् जलोपरिसेतुधारणरूपमकरोत् । यद्वा प्रसादं स्वसंनिधानरूपं । ‘दर्शयामासचात्मानंसमुद्रःसरितांपतिः।’ इत्युक्तवान् महादेवःसमुदएवेतिव्याचख्यौ । सोषितद्वन्माननीयः । केचित्तुभत्रपुरु