पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३५७ तस्माच्चापाद्विनिष्पेतुर्भाखराः कूटमुद्राः शूलानि च भुशुण्ड्यश्च गदाः खङ्गाः परश्वधाः ॥ ५९॥ तदृष्ट्वा लक्ष्मणः सनये घोरमस्त्रमथासुरम् । अचार्यं सर्वभूतानां सर्वशत्रुविनाशनम् ॥ माहेश्वरेण द्युतिमांस्तदत्त्रं प्रत्यवारयत् ॥ ६० ॥ तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम् ॥ गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥ ६१ ॥ भैरवाभिसृते भीमे युद्धे वानररक्षसाम् । भूतैर्बहुभिराकाशं विसितैरावृतं बभौ ॥ ६२ ॥ ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः। शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ।। ६३ ।। अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः । हुताशनसमस्पर्श रावणारमजदारणम् । । ६४ ॥ सुपत्रमनुवृत्ताङ्ग सुपर्वाणं सुसंस्थितम् । सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥ ६५ ॥ दुरावारं दुर्वेिषेवं राक्षसानां भयावहम् ॥ आशीविषविषप्रख्यं देवसद्धेः समर्चितम् ॥ ६६ ॥ येन शक्रो महातेजा दनवानजयत्प्रभुः॥ पुरा दैवासुरे युद्धे वीर्यवान्हरिवाहनः ॥ ६७ ॥ तंदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् । शरश्रेष्ठं धनुःश्रेष्ठे नरश्रेष्ठोऽभिसंदधे ॥ ७८ ॥ संधायामित्रदलनं विचकर्ष शरासनम् । सज्यमायम्य दुर्धर्ष कालो लोकक्षये यथा ॥ ६९ ॥ संधाय धनुषि श्रेष्ठ विकर्षनिदमब्रवीत्॥ लक्ष्मीवाँलक्ष्मणो वाक्यमर्थसाधकमात्मनः ॥ ७० ॥ धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि । पौरुषे चाप्रतिद्वन्द्वः शरैनं जहि रावणिम् । ७१ ॥ इत्युक्त्वा बाणमाकर्ण विकृष्य तमजिह्नगम् । लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति । ऐन्द्रास्त्रेण समायोज्य लक्ष्मणः परवीरहा ॥ ७२॥ सं शिरः सशिरस्त्राणं श्रीमज्वलितकुण्डलम् । प्रमथ्येन्द्रजितः कायात्पातयामास भूतले ॥ ७३ ॥ तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् । तपनीयनिभं भूमैौ ददृशे रुधिरोक्षितम् ॥ ७४ ॥ हतस्तं निपपाताशु धरण्यां रावणात्मजः ॥ कवची सशिरस्त्राणो विधैस्तः सशरासनः॥ ७५ ॥ चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः ॥ हैंष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा ॥ ७६ ॥ तस्मादिति । असुरास्त्रप्रयोगाद्धेतोः । चापात् इन्द्र- बिकृतं सुवर्णविचित्रितं । हरिवाहनः हरितवर्णाश्वः जिद्धनुषोपादानात् । कूटमुद्रादयो विनिष्पेतुरित्य- ऐन्द्रमत्रं ऐन्द्रास्त्रमत्रयोजितं ।। ६५--६८ ॥ अमि वयः । भुशुण्ड्यः मुसलविशेषाः । ५९ तहृष्ये" | त्रदलनं शत्रुनाशनं । काळयमः ॥ ६९--७१ ॥ त्यादिसार्धश्लोक एकान्वयः । क्रियाद्वयार्थं तदत्र- इत्युक्त्वेत्यादिसार्धश्लोक एकान्वयः । बाणमैन्द्रास्त्र- मिति द्विरुक्तिः ॥ । ६०-६१ ॥ भैरवाभिरुते भयं- । मण समायोज्य ससीत्यन्वयः । एको लक्ष्मण करशब्दे ररक्षुः। जय जयेत्याद्युक्तिभिरित्यर्थः ॥६२ शब्दो लक्ष्मीयुक्तवचनः। ‘लक्ष्मीवाँल्लक्ष्मणः श्रीलः ६४ ॥ सुपत्रमित्यादिचतुःश्लोक्येकान्वया ॥ अनुवृ- | श्रीमान्’ इत्यमरः ॥ ७२ ॥ सः बाणः ॥ ७३ ताङ्ग वर्लस्वरूपं । सुसंस्थितं सुसंस्थानं । सुवणे | ७४ ॥ कवचीति । कवचादिभिः सह विध्वस्तः हतः जातरोषौ रामाविशेषेविभीषणेबाणः प्रयुक्तइतिलक्ष्मणस्यरोषः । लक्ष्मणस्तंपरिहृतवानितिरावयोरोषः ॥ ५३ ॥ ति० संनिहितैत- दत्त्रेणैवायंवध्यइतिनिधियैन्द्राव्रसंदधइयाह-अथेति । अत्रप्रत्यव्ररावणेनैह्मशापवशमबुध्द्यारूढं । वस्तुतोस्यप्रय चैनस्येवेति कतकः ॥ ६४ ॥ स० ऐन्द्रमस्त्रं । अनेनेन्द्रजितोहननंतपराजितेन्द्रदेवता। केनास्त्रेणकुवैलक्ष्मणःखपक्षस्थेन्द्रापप्रथावारयामासेति ध्वन्यते ॥ ६८ ॥ ति० अर्थसाधकमात्मनः कार्यसिद्धिहेतुभूतं इदं वक्ष्यमाणवचनंअत्राधिष्ठात्रीदेवतांप्रत्यब्रवीत् ॥ ७० ॥ स० पौरुषे पराक्रमे । अप्रतिद्वन्द्वः असदृशोयदि तर्हितेन सत्येन तमेनंज हि । अनेनरामगुणशपथपुरस्सरमत्रमोचनादयास्त्रस्याप्रति [ पा०] १ ख. ङ. च. झ. ज. ट. घोरमश्नसुदारुणं. २ ख. च. शत्रुविदारणं. ३ क. ख. च. ट• रुतैर्भामे. ४ घ. विकृतंघोरें. ५ क. ख. ग. ङ. झ. ब. ८. दुर्विषहं. ६ ख. दानवानर्दयन्मुहुः ७ ड. च. झ. अथेन्द्र. ८ क, ख. ङ. च. झ अ. तच्छिरः, ९ ङ. झ. हतस्सनिपपाताथ. १० ङ. झ. विप्रविद्धशरासनः, ११ क. ङ. झ. हृष्यन्ते