पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एतत्तदश्रमपदमसाकं वरवर्णिनि ॥ ४४ ॥ पर्णशाला तथा चित्रा दृश्यते शुभदर्शना । यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥ ४५ ॥ एषा गोदावरी रम्या प्रसन्नसलिला शिवा ॥ अगस्त्यस्याश्रमो दृष दृश्यते पश्य मैथिलि ॥ ४६ ॥ दीप्तवैवाश्रमो येष सुतीक्ष्णस्य महात्मनः ॥ ४७ ॥ वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ॥ उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः॥ ॥ ४८ अस्मिन्देशे महाकायो विराधो निहतो मया ॥ ४९ ॥ एते हि तापसावासा दृश्यन्ते तनुमध्यमे । अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः॥ अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ ५० ॥ असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते। यत्र मां केकयीपुत्रः प्रसादयितुमागतः॥ ५१ ॥ एषा सा यमुना दूरादृश्यते चित्रकानना ॥ ५२ ॥ भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ ५३ ॥ एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ॥ नानाद्विजगणाकीर्णा संप्रष्पुष्पितकानना ॥ ५४ ॥ शृङ्गिवेरपुरं चैतदुहो यत्र सम्गतः ॥ ५५॥ एषा सा दृश्यते सीते सरयूद्वीपमालिनी ॥ नानातरुशताकीर्णा संप्रपुष्पितकानना ॥ ५६ ॥ एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ॥ अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ ५७ ॥ ततस्ते वानराः सर्वे रौक्षसश्च विभीषणः ॥ ङस्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शानाम् ॥ ५८ ॥ ततस्तु तां पाण्डुरहर्रमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम् ॥ पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथाऽमरावतीम् ॥ ५९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडूिंशत्युत्तरशततमः सर्गः ॥ १२६ ॥

एकान्वयः । तत् पञ्चवटीति प्रसिद्धं ॥४४-४५॥ | तया सम्यग्दृश्यते ।। ५३ ॥ वरवर्णिनीति सीतासं एषा गोदावरीति । अयमेव पाठः सम्यक् । एषा । बोधनं ॥ ५४ ॥ ङ्गिबेरपुरमित्यर्थं ॥ यत्र गुह मन्दाकिनीति पाठे अगस्याश्रमसमीपे मन्दाकिनीति | समागतः तच्छृङ्गिबेरपुरं एतदित्यन्वयः ॥ ५५ ॥ काचिन्नद्यस्तीति ज्ञेयं । एतच्छोकात्पूर्वं पर्णशालेति यूपमालिनी इक्ष्वाकुभिस्तीरे यागानन्तरं कीर्यर्थ श्लोक पठनीयः ॥ ४६ ॥ दीप्तश्चेत्यर्थं ॥ ४७ ॥ | शिलाभिः कृतयूपवतीत्यर्थः॥ ५६ ॥ अयोध्यामिति । पुराणि शत्रुशरीराणि शत्रुपुराणि वा दारयतीति | उद्दिश्येति शेषः । विमानस्याकाशगतत्वेन दूरस्था पुरन्दरः ॥ ४८ ॥ अरिसन्देश इत्यर्थं ॥ ४९ ॥ | अपि गङ्गवश्वङ्गिबेरपुरसरय्वयोध्या दृष्टा इति बोध्य एते हीत्यादिसार्धश्लोक एकान्वयः । तापसावासा ।| म् । भरद्वाजाश्रमे हि तदा स्थितिः ॥ ५७–५८ ॥ अस्माभिर्दश वर्षाणि यत्रोषितमिति भावः । तापसी । पाण्डुरेत्यादिस्वभावोक्तिः ॥ ५९ ॥ इति श्रीगोविन्द अनसूया ॥ ५०-५१ ॥ एष सेत्यर्ध ॥ ५२ ॥ | राजविरचिते श्रीमद्रामायणभूषणेरत्नकिरीटाख्याने भरद्वाजेयञ्च । यत्र भरद्वाजाश्रमः। पूर्वं दृष्ट इति युद्धकाण्डव्याख्याने षटिंशत्युत्तरशततमः सर्गः १२६ शेषः। श्रीमान् स एष प्रदेशः प्रकाशते । अदूरवर्त- [ पा० ] १ छ, झ, ट, अत्रमां. २१ इ. छ. झ. ज. राक्षसाःस विभीषणाः, ३ , झ. ट. संहृष्टास्तांपुर्रादयस्तदा.